समाचारं

वुहान विश्वविद्यालयः : लेई जुन् इत्यस्य वर्गस्य प्रथमं नामाङ्कनं उच्चाङ्कप्राप्तानाम् अभ्यर्थीनां ध्यानं आकर्षयति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् २६ जुलै दिनाङ्के वुहान विश्वविद्यालयस्य समाचारसंजालेन नामाङ्कनस्थितेः परिचयं कृत्वा लेखः प्रकाशितः : २०२४ तमे वर्षे विद्यालयस्य छात्रस्रोतानां गुणवत्तायां राष्ट्रव्यापिरूपेण महत्त्वपूर्णः सुधारः भविष्यति, तथा च निरपेक्ष उच्चाङ्कयुक्तानां अभ्यर्थीनां संख्या भविष्यति महत्त्वपूर्णतया वर्धितम्। तेषु कम्प्यूटर साइंस एण्ड टेक्नोलॉजी (लेई जुन् क्लास) इत्यस्य नामाङ्कनस्थितेः अपि उल्लेखः अभवत् ।

समाचारानुसारं लेई जुन् इत्यस्य वर्गस्य प्रथमनामाङ्कनेन निरपेक्षतया उच्चाङ्कयुक्तानां बहवः अभ्यर्थीनां ध्यानं, अनुग्रहं च आकृष्टम् अस्ति ।हुबेइ-नगरे लेई जुन्-वर्गस्य सर्वाधिकं प्रवेशाङ्कः ६८८ आसीत्, औसताङ्कः च ६८१ अतिक्रान्तवान् ।;शाण्डोङ्ग-नगरे लेई जुन्-वर्गस्य प्रवेशाङ्कः ६८२ अंकाः सन्ति;

२०२४ तमे वर्षे वुहानविश्वविद्यालये वास्तविकरूपेण हुबेईप्रान्ते १७१३ छात्राः प्रवेशिताः । भौतिकशास्त्रस्य सामान्यसमूहे उच्चखण्डस्य अभ्यर्थीनां संख्यायां महती वृद्धिः अभवत्, यत्र सर्वाधिकं स्कोरः ६८८ अंकः, सर्वोच्चपदवी च १२८ अस्ति; ६५३ अंकाः, तथा च समूह १२ चिकित्सावर्गस्य न्यूनतमः प्रवेशाङ्कः ६४९ अंकाः अस्ति । इतिहासवर्गे सर्वोच्चः स्कोरः ६४८ अंकाः, न्यूनतमः प्रवेशाङ्कः च ६२३ अंकाः, येन दृढप्रवृत्तिः निरन्तरं वर्तते ।

आईटी हाउसस्य पूर्वसमाचारानुसारं वुहानविश्वविद्यालयेन अस्मिन् वर्षे मेमासे शीर्षस्नातकप्रतिभानां संवर्धनविषये पत्रकारसम्मेलनं कृत्वा २०२४ तमस्य वर्षस्य स्नातकनामाङ्कनयोजना प्रकाशिता। तेषु लेइ जुन् इत्यस्य कक्षा प्रथमवारं छात्राणां नामाङ्कनं करिष्यति, यत्र ३० छात्राणां योजनाबद्धनामाङ्कनं भविष्यति, येषु आर्धं महाविद्यालयप्रवेशपरीक्षायां प्रवेशं प्राप्स्यति, आर्धं च विद्यालये नवीनशिक्षकाणां माध्यमिकचयनार्थं नियुक्तं भविष्यति, सङ्गणकविज्ञाने भविष्यस्य अभिनव-उद्यमी-नेतृणां संवर्धनस्य उद्देश्यं भवति ।

लेई जुन् वर्गप्रशिक्षणस्य विशेषताः लाभाः च मुख्यतया त्रयः पक्षाः प्रतिबिम्बिताः सन्ति : १.

प्रथमं, विद्यालय-उद्यम-सह-निर्माणं, उद्योगस्य शिक्षायाः च गहनं एकीकरणं, शाओमी इत्यादिषु प्रमुखेषु कम्पनीषु इण्टर्न्शिप् च।

द्वितीयं, लेइ जुन् इत्यस्य वर्गे ये छात्राः शैक्षणिकमानकान् पूरयन्ति, तेषां कृते शतप्रतिशतम् गारण्टीकृतं स्नातकोत्तराध्ययनं शतप्रतिशतम् प्रत्यक्षपीएचडी च समर्थयितुं अनुकूलितप्रशिक्षणं विविधव्यक्तित्वविकासश्च प्रदत्तं भवति, तथा च छात्राणां अन्तर्राष्ट्रीयविनिमयप्रशिक्षणयोः कृते शतप्रतिशतवित्तपोषणं च प्रदत्तं भवति।

तृतीयम्, त्रयः शिक्षकाः मिलित्वा छात्राणां क्षमतायां व्यापकरूपेण सुधारं कुर्वन्ति । पूर्वविद्यार्थी लेई जून इत्यनेन नेतृत्वे वरिष्ठपरामर्शदातृणां मार्गदर्शकानां च समूहः व्यक्तिगतरूपेण छात्राणां व्यापकगुणवत्ताप्रशिक्षणे भागं गृह्णाति; छात्राणां पूर्ण-स्टैक-इञ्जिनीयरिङ्ग-अभ्यासक्षमतां प्रशिक्षितुं १५ अभियांत्रिकी-मार्गदर्शकाः।