समाचारं

घोषणा भङ्गः : शुल्कं प्रवर्तते!नेटिजनाः घटं भर्जयन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२६ जुलै दिनाङ्के क्षियान्यु इत्यनेन घोषणा कृता,घोषितं यत् सर्वेभ्यः विक्रेतृभ्यः ०.६% मूलभूतं सॉफ्टवेयरसेवाशुल्कं गृहीतं भविष्यति (एकस्य व्यवहारस्य अधिकतमं शुल्कं ६० युआन् भवति)तस्मिन् एव काले केवलं तेषां विक्रेतृणां कृते ये १० अधिकानि आदेशानि जनयन्ति तथा च सञ्चितव्यवहारराशिः एकस्मिन् एव प्राकृतिकमासे १०,००० युआन् तः अधिका भवति, प्रत्येकस्य आदेशस्य वास्तविकव्यवहारराशिः १% सॉफ्टवेयरसेवाशुल्कं गृहीतं भविष्यति

परिवर्तनं ९ अगस्ततः प्रभावी भविष्यति, आधिकारिकतया १ सितम्बर् दिनाङ्के कार्यान्वितं च भविष्यति।



अनेके नेटिजनाः अस्मिन् विषये असन्तुष्टिं प्रकटितवन्तः

घोषणायाः बहिः आगते एव नेटिजनाः स्वस्य असन्तुष्टिं प्रकटितवन्तः, "वैकल्पिकं मञ्चं ऑनलाइन भवतु" इति इच्छां च प्रकटितवन्तः ।




केचन नेटिजनाः अपि एतत् स्वीकार्यम् इति अवदन्-


अश्लीलव्यवहारं गोपयितुं मञ्चः उजागरः आसीत्

क्षियानुः प्रतिवदति

अद्यतने "विशालकाय", "द्वितीयहस्तवातानुकूलक", "सिक्का", "एप्पल कार्ड पुनर्प्राप्ति सुई" इत्यादीनां गुप्तसङ्केतानां उपयोगेन Xianyu इत्यत्र कृताः "रङ्गव्यवहाराः" ध्यानं आकर्षितवन्तः

ड्यूट् न्यूज् इत्यस्य अनुसारं संवाददाता मञ्चे "जायन्ट्" इति अन्वेषितवान् तदा बहुसंख्याकाः उत्पादाः प्रादुर्भूताः, परन्तु प्रतिलिप्यां "बालिकानां स्वस्य उपयोगः" "XX निमेषपर्यन्तं सवारीं कर्तुं शक्यते" इति शब्दाः सुझावात्मकार्थैः परिपूर्णाः सन्ति Xianyu इत्यस्य “Apple Jam Removal Pin” इत्यस्य मूल्यं ९९ युआन् अस्ति, प्रतिलिपिः च पठ्यते यत्, “पिन इत्यस्य महत्त्वं किमर्थम् इति मा पृच्छतु, केचन वस्तूनि मूल्येन न माप्यन्ते” इति । तत्र "द्वितीयहस्तवातानुकूलकाः, द्वारे द्वारे स्थापना" अपि सन्ति येषां प्रतिबन्धः क्रमेण कृतः अस्ति विवरणपृष्ठं सर्वं सुन्दरीणां छायाचित्रैः सह अस्ति। तदतिरिक्तं १० सेण्ट् मुद्राणां मूल्यं कतिपयानि शतानि कतिपयानि सहस्राणि युआन् यावत् वस्तुतः अश्लीलसेवाः विक्रयन्ति, मुद्रायाः वर्षं च सेवाप्रदातुः आयुः भवति

अस्मिन् विषये Xianyu कर्मचारिणः अवदन् यत् समानपरिस्थितिषु भवन्तः स्क्रीनशॉट्, चैट् रिकार्ड् अपलोड् कृत्वा रिपोर्ट् कर्तुं शक्नुवन्ति यदि स्थितिः सत्या अस्ति तर्हि खातं प्रतिबन्धितं भविष्यति।

क्षियान्यु एमएयू १६२ मिलियनं यावत् भवति

आगामिषु वर्षत्रयेषु वयं अफलाइन-भण्डारेषु दृढतया निवेशं करिष्यामः |

QuestMobile द्वारा प्रकाशितं "युवानां जीवनप्राथमिकतानां क्रयणव्यवहारस्य च शोधप्रतिवेदने" ज्ञायते यत् तस्य वर्धमानप्रवेशदरेण Xianyu, Xiaohongshu, Bilibili च युवानां मध्ये सर्वाधिकं लोकप्रियाः मुख्यधारायां ई-वाणिज्यमञ्चाः अभवन् २०२३ तमे वर्षे क्षियान्यू इत्यस्य औसतदैनिकव्यवहारस्य मात्रा १ अरब युआन् अतिक्रान्तवती, तस्य मासिकसमासे दैनिकसक्रियप्रयोक्तारः ३६.६८ मिलियनं यावत् अभवन्, येषु "९५-उत्तरस्य" ४३% भागः अस्ति

जुलै-मासस्य प्रथमे दिने आँकडा-मञ्चस्य QuestMobile इत्यस्य नवीनतम-प्रतिवेदनानुसारं Xianyu इत्यस्य मासिक-सक्रिय-उपयोक्तृणां संख्या २०२४ तमस्य वर्षस्य एप्रिल-मासे १६२ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे १९.१% वृद्धिः अभवत्

जुलाई २ दिनाङ्के जियान्यू इत्यस्य अध्यक्षः जी शानः एकस्मिन् विशेषे मीडियासाक्षात्कारे जियान्यु-अफलाइन-भण्डारेषु स्वविचारानाम् विषये उक्तवान् यत् जियान्युः आगामिषु वर्षेषु अफलाइन-भण्डारेषु दृढं निवेशं करिष्यति। सः अवदत् यत् बहवः जनाः मन्यन्ते यत् सेकेण्डहैण्ड् उत्पादानाम् विक्रयणं अतीव कष्टप्रदं भवति, अथवा मालस्य मूल्यं बहु न्यूनं भवति यत् अलमार्यां स्थापयितुं योग्यं न भवति परन्तु वस्तुतः सेकेण्ड् हैण्ड् व्यापारः अफलाइन् इत्यस्मात् अविभाज्यः अस्ति परिहर्तुं न शक्यते, शीघ्रं वा पश्चात् वा कर्तव्यम्। तथापि, समुदायस्य भण्डाराः अवश्यमेव Xianyu अफलाइन-भण्डारस्य अन्तिम-समाधानं न भवन्ति, परिसर-भण्डाराः, रसद-भण्डाराः, विशेष-भण्डाराः इत्यादयः अपि भवितुम् अर्हन्ति, ये समुदायस्य उपयोगं नोडरूपेण कुर्वन्ति येन परितः रसद-परिसर-आदि-सेवा भवति

स्रोत |.समाचार मॉर्निंग पोस्ट, जियान्यू एपीपी, गुआंगज़ौ दैनिक, ड्यूट न्यूज, शेन्ज़ेन न्यूज नेटवर्क, सिना वित्त, आदि।

SFC

अस्य अंकस्य सम्पादकः Jin Shan’s intern Chen Qiqi

२१ अनुशंसितं पठनम्