समाचारं

"साइबरपङ्क् २०७७" ओलम्पिक-अभिवादनचित्रं विमोचयति, डेविड् लुसी क्षेत्रे सरपटति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव आगामिनि पेरिस-ओलम्पिक-क्रीडायाः उत्सवस्य कृते लोकप्रिय-क्रीडा "साइबरपङ्क् २०७७" इति विशेषतया अभिनन्दनचित्रं प्रकाशितवान्, यत् अनेकेषां प्रशंसकानां ध्यानं आकर्षितवान् अस्मिन् विशेषे अभिनन्दनचित्रे "साइबरपङ्क्: एजवाकर" इति एनिमे इत्यस्य नायकाः डेविड् लुसी च ओलम्पिकक्षेत्रे धावन्तः दृश्यन्ते ।

"साइबरपङ्क् २०७७" इत्यस्य अधिकारिणः एतत् अभिनन्दनचित्रं विमोचयन्ते सति अवदन् यत् "तेषां आकारे स्थातुं कृत्रिमशरीरस्य वा साइबर-गियरस्य वा आवश्यकता नास्ति! तेभ्यः क्रीडकेभ्यः अभिनन्दनम् ये अस्मिन् ग्रीष्मकाले गर्वेण स्वस्वदेशस्य प्रतिनिधित्वं करिष्यन्ति!


"Cyberpunk 2077" इति CD Projekt RED इत्यनेन विकसितः लोकप्रियः मुक्तविश्वस्य भूमिकानिर्वाहक्रीडा अस्ति । अस्य क्रीडायाः विमोचनात् आरभ्य आकर्षककथाप्रकारेण, भविष्यस्य दृश्यविन्यासेन च अनेकेषां क्रीडकानां हृदयं जित्वा अस्ति । "साइबरपङ्क्: एजवाकर" इति एनीमेशनं "साइबरपङ्क् २०७७" इत्यस्य विश्वदृष्टेः आधारेण निर्मितम् अस्ति, एनिमेशनप्रेमिभिः अपि तस्य हार्दिकं स्वागतं कृतम् अस्ति