समाचारं

चीनदेशस्य प्रौद्योगिकीकम्पनयः यूनेस्को इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कुर्वन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

People's Daily Online, Paris, July 26 (Reporter He Qian) 25 जुलाई दिनाङ्के बीओई तथा यूनेस्को इत्यनेन "स्थायिविकासाय विज्ञानस्य अन्तर्राष्ट्रीयदशकं 2024-2033" (अतः परं) इत्यस्य संकल्पस्य आधारेण फ्रान्सदेशस्य पेरिस्-नगरे मुख्यालये एकां समागमः अभवत् "विज्ञानदशकं" इति उच्यते)) त्रिवर्षीयसाझेदारीसम्झौते हस्ताक्षरं कृतवान् । संयुक्तराष्ट्रसङ्घस्य “विज्ञानदशकस्य” भागीदारत्वेन बीओई संयुक्तराष्ट्रसङ्घस्य “विज्ञानदशकस्य” समर्थनं कृतवती प्रथमा चीनीयप्रौद्योगिकीकम्पनी अपि अभवत् ।

हस्ताक्षरसमारोहे यूनेस्को इत्यस्य प्राकृतिकविज्ञानस्य सहायकमहानिदेशिका सुश्री लिडिया आर्थर् ब्रिटो, बीओई प्रौद्योगिकीसमूहस्य उपाध्यक्षा मुख्यब्राण्डपदाधिकारी च सी दा च द्वयोः पक्षयोः पक्षतः भाषणं दत्त्वा अनुबन्धे हस्ताक्षरं कृतवन्तौ यूनेस्को-सङ्घस्य स्थायी-मिशनस्य प्रभारी यिंग् इत्ययं आयोजने उपस्थितः भूत्वा द्वयोः पक्षयोः सहकार्यस्य अभिनन्दनं कृतवान् ।

यूनेस्को इत्यस्य प्राकृतिकविज्ञानस्य सहायकमहानिदेशिका सुश्री लिडिया आर्थर् ब्रिटो इत्यनेन उल्लेखितम् यत् “बीओई इत्यस्य विज्ञानशिक्षायां डिजिटलप्रौद्योगिकीषु च अभिनवक्षमता अस्ति, ये यूनेस्को इत्यस्य लक्ष्याणि प्राप्तुं महत्त्वपूर्णाः सन्ति अस्माकं The collaboration aims to enhance science education facilities through joint trys , विशेषतः चयनित-आफ्रिका-देशेषु बीओई यूनेस्को-संस्थायाः विज्ञान-शिक्षा-सामग्रीणां पूरकत्वेन स्मार्ट-शिक्षा-हार्डवेयर-उपकरणं प्रदास्यति, एतत् तालमेलं कक्षायाः अन्तः बहिश्च शिक्षण-दक्षतां वर्धयितुं शक्नोति, येन वैश्विक-वैज्ञानिकसाक्षरतायां सुधारः भवति

यूनेस्को-संस्थायां चीनस्य स्थायीमिशनस्य प्रभारी वाङ्ग यिंग् इत्यनेन सूचितं यत् "चीनदेशः यूनेस्को-संस्थायाः प्राकृतिकविज्ञानक्षेत्रस्य वैज्ञानिकक्षमतायाः निर्माणे, जटिलवैश्विकचुनौत्यस्य प्रतिक्रियायै वैज्ञानिकज्ञानस्य संयोजने च सदैव सक्रियरूपेण समर्थनं कृतवान् । चीनीयस्य समन्वयेन यूनेस्को कृते राष्ट्रियआयोगः तदनन्तरं बीओई यूनेस्को इत्यनेन सह हस्तं मिलित्वा ‘विज्ञानदशक’ इति कार्यक्रमस्य समर्थनं कृतवती प्रथमा चीनीयकम्पनी अभवत् चीनसर्वकारः द्वयोः पक्षयोः सहकार्यस्य कृते सर्वाणि आवश्यकानि समर्थनानि प्रदास्यति वैश्विकवैज्ञानिकसाक्षरतायां तथा डिजिटलनवाचारस्य वैश्विकसार्वजनिकहितरूपेण विज्ञानस्य विकासं यथार्थतया प्रवर्धयितुं।”

बीओई प्रौद्योगिकी समूहस्य उपाध्यक्षः मुख्यब्राण्ड्-अधिकारी च सी दा इत्यनेन उक्तं यत् वर्तमानकाले विज्ञानं प्रौद्योगिक्याः च स्थायिविकासस्य प्रवर्धनार्थं बहवः चुनौतयः सन्ति यत् बीओई यूनेस्को-सङ्गठनेन सह मिलित्वा अभिनव-प्रौद्योगिक्या सह "विज्ञान-दशक"-उपक्रमस्य कार्यान्वयनं सशक्तं कर्तुं इच्छति तथा च वैज्ञानिकं प्रौद्योगिकी च नवीनतां परियोजनानां च समर्थनस्य श्रृङ्खलायाः माध्यमेन ये वैज्ञानिकं प्रौद्योगिकी च प्रगतिम् प्रवर्धयन्ति, तथा च मुक्तविज्ञानं ज्ञानसाझेदारी च सुदृढां कुर्वन्ति, येन वैश्विकविज्ञानशिक्षायाः स्तरं सुदृढं भवति तथा च मानवकल्याणं वर्धते।

२०२३ तमस्य वर्षस्य अगस्तमासे संयुक्तराष्ट्रसङ्घस्य महासभायाः "विज्ञानस्य दशकम्" इति संकल्पः स्वीकृतः, युनेस्को इत्यनेन कार्यान्वयनस्य नेतृत्वं कर्तुं आमन्त्रणं कृतम्, यत्र स्थायिविकासाय विज्ञानस्य महत्त्वं, उभयोः लाभाय विज्ञानस्य वैज्ञानिकसंस्कृतेः च विकासः, अर्थव्यवस्थायाः नेतृत्वाय विज्ञानस्य उपयोगः च कृतः , समाज एवं पर्यावरण स्थायित्व।