समाचारं

अगस्तमासस्य कृतिं परिहरितुं FPS "Survival of the Sun" इत्यस्य सामरिकनिष्कासनं एकसप्ताहं यावत् स्थगितम् अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Doghowl Games इत्यनेन विकसितः FPS-क्रीडा "Survival of the Sun" इति मूलतः अगस्तमासस्य ६ दिनाङ्के प्रारम्भिकप्रवेशरूपेण Steam इत्यत्र प्रक्षेपणं कर्तुं निश्चितम् आसीत्, परन्तु आधिकारिकतया घोषितं यत् अगस्तमासस्य १३ दिनाङ्के स्थगितम् भविष्यति


अधिकारिणः अवदन् यत् तिथिसमायोजनस्य कारणं तस्मिन् एव दिने मुक्ताः "भारयुक्ताः" क्रीडाः परिहरन्तु इति । घोषणायाम् अस्ति यत् “यदि भवान् वीडियो गेम उद्योगे वार्ताम् अनुसरति तर्हि भवान् अवलोकितवान् स्यात् यत् अगस्तमासस्य ६ दिनाङ्कस्य कृते बहवः बृहत् गेम अपडेट्, अल्फा परीक्षणं च घोषितम् अस्ति – यत् पूर्वं वयं पूर्वं "With एतत् मनसि अस्माकं दलेन एकसप्ताहं यावत् क्रीडां स्थगयितुं निर्णयः कृतः यत् वयं ताभिः भारीभिः सह संघर्षं न कुर्मः।"


घोषणायाम् विशिष्टक्रीडाणां उल्लेखः न कृतः, परन्तु एतत् अवगम्यते यत् नूतनस्य FPS क्रीडायाः अन्तर्राष्ट्रीयसर्वरः तस्मिन् एव दिने PC संस्करणस्य A-परीक्षणं आरभेत, तथा च "Helldiver 2" इत्यस्य महत्त्वपूर्णानि अद्यतनानि अपि विमोचयिष्यति तस्मिन् एव दिने । तदतिरिक्तं "Survival of the Sun" इत्यस्य समानप्रकारस्य "Escape from Tarkov" इत्यस्य नूतनं संस्करणम् अपि अगस्तमासे प्रदर्शितं भविष्यति ।

समाचारानुसारं "सर्वाइवल आफ् द सन" इत्यनेन सामरिकनिष्कासनशूटिंग् गेमप्ले इत्यस्य संयोजनं विमर्शपूर्णजीवनरक्षणभयानकक्रीडाप्रकारेन सह कृतम् अस्ति । लुण्ठनार्थं युद्धं कुर्वन्तः प्रतिद्वन्द्वी भाडेकाः इव क्रीडन्तु, छायातः मनुष्यान् मृगयन्तः परकीयाः राक्षसाः इव वा क्रीडन्तु। असममित PvPvE बहुक्रीडकस्य आधारेण एतत् अद्वितीयं अन्धकारमयं सेटिंग् अनुभवितुं एकान्ते वा मित्रैः सह वा क्रीडन्तु।