समाचारं

एनआईओ विश्वस्य प्रथमं 5nm स्मार्टड्राइविंग् चिप् "शेन्जी" विमोचयति, यत् सफलतया टेप् आउट् कृतम् अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नण्डु न्यूजस्य संवाददाता झाओ वेइजिया शाङ्घाईतः आगतः २७ जुलै दिनाङ्के अपराह्णे एनआईओ संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् इत्यनेन शङ्घाईनगरे "NIO IN 2024 NIO Innovation and Technology Day" इति कार्यक्रमे घोषितं यत् विश्वस्य प्रथमः ५nm बुद्धिमान् ड्राइविंग् चिप्, Shenji NX9031, सफलतया टेप-आउट् अभवत्

डिजाइनतः चिप् इत्यस्य सामूहिकनिर्माणपर्यन्तं टेप-आउट् अतीव महत्त्वपूर्णः कडिः अस्ति । नण्डुनगरस्य एकः संवाददाता अर्धचालक-उद्योगस्य अभ्यासकर्तुः ज्ञातवान् यत् तथाकथित-टेप-आउट्-इत्यस्य निर्माणं विधानसभा-रेखा इव प्रक्रिया-पदार्थानाम् एकां श्रृङ्खलायाम् अस्ति, एषः कडिः चिप्-डिजाइन-चिप्-सामूहिक-उत्पादनस्य च मध्ये मध्यवर्ती-पदे अस्ति, अपि च अस्ति a key link in chip manufacturing. " परन्तु कुञ्जी अस्ति यत् भविष्ये सामूहिकं उत्पादनं प्राप्तुं शक्यते वा। अस्य 5nm-स्तरीयस्य चिपस्य कृते सफलः टेप-आउट् दीर्घयात्रायाः प्रथमं सोपानमेव अस्ति।”


Li Bin NIO Shenji NX9031 इत्यस्य पैरामीटर्स् दर्शयति ।फोटो नन्दू संवाददाता झाओ वेइजिया द्वारा

ली बिन् इत्यनेन स्थले एव एनआईओ शेन्जी एनएक्स९०३१ इत्यस्य प्रदर्शनं प्रदर्शितम् । अन्धकारप्रकाशे, समानविशिष्टतायाः ८-मेगापिक्सेल-स्मार्ट-ड्राइविंग्-कॅमेरा-युक्तेन, शेन्जी-एनएक्स९०३१-इत्यस्य उपयोगेन, उद्योगस्य प्रमुखस्य स्मार्ट-ड्राइविंग्-चिप्-इत्यस्य च उपयोगेन द्वौ लाइव-फोटो गृहीतौ इति द्रष्टुं शक्यते यत् शेन्जी-इत्यस्य प्रदर्शनं अन्धकार-प्रकाश-वातावरणे अपि उत्तमम् अस्ति बुद्धिमान् वाहनचालनस्य कृते एतस्य महत् महत्त्वं वर्तते इति ली बिन् इत्यनेन बोधितम् ।


अल्पप्रकाशवातावरणेषु कार्यप्रदर्शनस्य तुलना।आयोजकेन प्रदत्तं छायाचित्रम्

उद्योगस्य प्रथमः उच्चस्तरीयः बुद्धिमान् चालनचिपः इति रूपेण 5nm वाहन-ग्रेड-प्रक्रियायाः उपयोगेन निर्मितः, NIO इत्यस्य NX9031 चिप् तथा च अन्तर्निहितं सॉफ्टवेयरं स्वतन्त्रतया डिजाइनं कृतम् अस्ति रिपोर्ट्-अनुसारं शेन्जी एनएक्स९०३१ इत्यत्र ५० अरब-अधिकं ट्रांजिस्टराः सन्ति व्यापकक्षमतायाः निष्पादनदक्षतायाः च दृष्ट्या एकः स्वविकसितः चिप् चतुर्णां उद्योगस्य प्रमुखचिप्सस्य प्रदर्शनं प्राप्तुं शक्नोति विशिष्टं वास्तविकं प्रदर्शनं पश्चात् घोषितं भविष्यति