समाचारं

१९ शताब्द्याः ब्रिटिशशैल्यां प्रवेशं कृत्वा एन्थोनी अगस्टस् सैण्डिस् इत्यस्य कृतीः

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ब्रिटिश-कलाकारः एन्थोनी फ्रेडरिक-अगस्टस् सैण्डिस्-इत्येतत् चित्रचित्रस्य अद्वितीयशैल्या उपेक्षितुं न शक्यते इति स्थानं धारयति । १९ शताब्द्यां सक्रियः अयं कलाकारः स्वस्य सुकुमारभावनाग्रहणेन, उत्तमकौशलेन, प्रकाशस्य छायायाः च अद्वितीयप्रयोगेन च अविस्मरणीयचित्रस्य श्रृङ्खलां निर्मितवान्, येन न केवलं तत्कालीनसमाजशैली दर्शिता, अपितु गहनतया प्रकाशिता... मानवस्वभावस्य बहुपक्षीयः स्वभावः।



यदा ब्रिटिश औद्योगिकक्रान्तिः प्रचलति स्म तदा एव सैण्डिस् इत्यस्य जन्म अभवत् । बाल्यकालात् एव सः चित्रकलायां तीव्ररुचिं दर्शितवान्, परिवारस्य समर्थनेन इटलीदेशस्य अध्ययनयात्रायां प्रवृत्तः । रोमनगरे सः शास्त्रीयकलाभिः, विशेषतः राफेल-टाइटियनयोः कृतीभिः अतीव प्रभावितः आसीत्, यस्य प्रभावः तस्य भविष्यस्य सृजनात्मकशैल्यां गहनः अभवत् । एतेन अनुभवेन न केवलं तस्य चित्रकलाकौशलं परिष्कृतम्, अपितु गहनसांस्कृतिकविरासतां मानवतावादीनां भावनां च स्वस्य कृतीषु कथं समावेशयितुं शक्यते इति अपि शिक्षितम् ।



सैण्डिस् इत्यस्य चित्रचित्रं स्वस्य उत्तमविवरणानां, गहनमनोवैज्ञानिकचित्रणानां च कृते प्रसिद्धम् अस्ति । सः पात्राणां क्षणिकव्यञ्जनानि व्यवहाराणि च गृहीतुं कुशलः अस्ति, सुकुमारप्रकाशस्य छायाप्रक्रियायाः च माध्यमेन वास्तविकं स्वप्नरूपं च वातावरणं निर्माति तस्य लेखनेषु कुलीनतायाः, सामान्यजनस्य सरलता वा, बालानाम् निर्दोषता वा, वृद्धानां विपर्ययः वा, ते सर्वे नवीनजीवितशक्तियुक्ताः सन्ति। सः न केवलं जनान् चित्रयति, अपितु कालस्य, भावस्य, अस्तित्वस्य च विषये कथाः अपि कथयति ।



सैण्डिस् इत्यस्य कृतिषु चर्चां कुर्वन् अस्माभिः तस्य "पोर्ट्रेट् आफ् ए लेडी" इति श्रृङ्खलायाः उल्लेखः कर्तव्यः । सुरुचिपूर्णरचना, मृदुवर्णाः, पात्राणां मुखयोः प्रकाशस्य छायायाः च सूक्ष्मपरिवर्तनेन एताः कृतीः तत्युगस्य महिलानां अद्वितीयं आकर्षणं स्वभावं च प्रदर्शयन्ति वस्त्रस्य, उपसाधनस्य, पृष्ठभूमिवातावरणस्य अपि सावधानीपूर्वकं व्यवस्थायाः माध्यमेन सैण्डिस् इत्यनेन एकं दृश्यस्थानं निर्मितम् यत् तत्कालीनसामाजिकसौन्दर्यशास्त्रस्य अनुरूपं व्यक्तिगतभावनाभिः परिपूर्णं च आसीत् एतेषु कृतीषु दर्शकाः काल-अन्तरिक्षयोः यात्रां कर्तुं, चित्रेषु पात्रैः सह मौन-संवादं कर्तुं, स्वस्य आन्तरिक-भावनानां च अनुभवं कर्तुं समर्थाः इव दृश्यन्ते



सैण्डिस् इत्यस्य कलात्मकसंकल्पनाः रोमान्टिकतायाः यथार्थवादस्य च गभीररूपेण प्रभाविताः सन्ति । सः न केवलं चित्राणां सौन्दर्यस्य, काव्यस्य च अनुसरणं करोति, अपितु वास्तविकजीवनस्य यथार्थप्रतिबिम्बस्य विषये अपि ध्यानं ददाति । एषा अद्वितीया कलात्मकशैली तस्य कृतिः तस्मिन् समये कलाजगति अद्वितीयं कृतवती, तदनन्तरं कलाकारेषु अपि गहनं प्रभावं कृतवती । पश्चात् बहवः चित्रकाराः चित्रकलायां अन्वेषणं कुर्वन्तः सैण्डिसस्य कार्यात् प्रेरणाम् आकर्षयन्ति स्म, यत् सः कलायाः सत्यं सौन्दर्यं च कथं सन्तुलितं करोति, मानवस्वभावस्य तेजः जटिलतां च कैनवासस्य उपरि कथं प्रदर्शयति इति ज्ञात्वा

































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।