समाचारं

कठोरः सुरुचिपूर्णः च︱श्री झाओ होङ्गबेन् इत्यस्य पारम्परिकं चीनीयं चित्रकलाचरित्रं कार्यं करोति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



झाओ होङ्गबेन्, पूर्वं झाओ किङ्ग् इति नाम्ना प्रसिद्धः, झाङ्गगोङ्ग इति नाम्ना अपि प्रसिद्धः, जियांग्सु-प्रान्तस्य फनिङ्ग्-नगरस्य अस्ति, परन्तु प्रसिद्धेन सांस्कृतिकनगरेन शाङ्घाई-नगरेण सह तस्य अविच्छिन्नबन्धः अस्ति सः बाल्यकालात् एव चित्रकलायां तीव्ररुचिं दर्शितवान् वर्षेषु सः क्रमेण आधुनिकचीनीहास्यपट्टिकानां निपुणः अभवत् शङ्घाई हास्यपट्टिकानां डैण्डीज"।



झाओ होङ्गबेन् इत्यस्य कलात्मकयात्रा शाङ्घाई-नगरस्य चहल-पहलस्य मध्ये आरब्धा । यदा सः युवा आसीत् तदा तस्य हास्यपुस्तकेषु तीव्ररुचिः अभवत् । तस्मिन् युगे यदा सूचनाः तुल्यकालिकरूपेण सीमिताः आसन्, तदा हास्यपट्टिकाः न केवलं बालकानां आध्यात्मिकभोजनं भवन्ति स्म, अपितु झाओ होङ्गबेन् इत्यस्य स्वप्नानां आरम्भबिन्दुः अपि आसन् । सः पुस्तके स्थापितानां चित्राणां प्रतिकृतिं कर्तुं प्रयत्नं कर्तुं आरब्धवान्, तस्य हृदये नायकानां स्वप्नानां च चित्रणं कोमल-ब्रश-कार्यं कृत्वा एतत् प्रेम्णः दृढता च तस्य भविष्यस्य कलात्मक-उपार्जनानां कृते ठोस-आधारं स्थापयति स्म



यथा यथा सः वृद्धः भवति तथा तथा झाओ होङ्गबेन् इत्यस्य हास्यपुस्तकनिर्माणस्य उत्साहः अधिकः भवति । सः जानाति यत् अस्मिन् क्षेत्रे उपलब्धिं कर्तुं सः निरन्तरं शिक्षितुं, नवीनतायां साहसं च भवितुमर्हति। फलतः सः देशे विदेशे च प्राचीन-आधुनिकयोः चित्रकलायां व्यापकरूपेण डुबकी मारितवान्, पारम्परिक-चीनी-चित्रकलायां रेखा-आकर्षणात् पोषणं गृहीत्वा पाश्चात्य-चित्रकलायां वर्णस्य, प्रकाशस्य, छाया-प्रक्रियाकरणस्य च उपयोगेन प्रेरितः अभवत् असंख्यप्रयासानां अन्वेषणानाञ्च अनन्तरं झाओ होङ्गबेन् क्रमेण स्वस्य अद्वितीयं कलात्मकशैलीं निर्मितवान् - चिकनीः शक्तिशालिनः च रेखाः, उज्ज्वलाः तथापि सामञ्जस्यपूर्णाः रङ्गाः, चतुराः रचनाः, संकुचितकथानकाः, सजीवाः संक्रामकाः च पात्राः



झाओ होङ्गबेन् इत्यस्य कलात्मकजीवने सः अनेकानि लोकप्रियहास्यकृतयः निर्मितवान्, यथा "द मङ्की किङ्ग् थ्री फाइट्स् द बोन डेमन", "वाटर मार्जिन्", "द रोमान्स् आफ् द थ्री किङ्ग्डम्स्" इत्यादीनि एतानि कृतीनि न केवलं गभीररूपेण प्रियाः सन्ति पाठकान्, परन्तु चीनीयहास्यपुस्तकानां इतिहासे अपि चिह्नं त्यक्तवान् A bold stroke of color. तस्य कृतीषु सूर्यः वुकोङ्गः विनोदी वीरः च अस्ति, हास्यैः शापैः च परिपूर्णः अस्ति; झाओ होङ्गबेन् स्वस्य सुकुमार-ब्रश-कार्यस्य गहन-भावनानां च माध्यमेन मूल-कृतेः कथा-दृश्यानि पात्राणि च पाठकानां सम्मुखे जीवन्तं करोति, येन जनाः तस्मिन् युद्ध-ग्रस्त-युगे सन्ति इव अनुभूय पुस्तकस्य पात्राणां आनन्द-दुःखं च साझां कुर्वन्ति .



स्वस्य व्यक्तिगतकलासृष्टेः अतिरिक्तं झाओ होङ्गबेन् हास्यपुस्तकानां प्रचारविकासे अपि सक्रियरूपेण संलग्नः अस्ति । सः चीनकलाकारसङ्घस्य शङ्घाईशाखायाः कार्यकारीनिदेशकः चीनीयहास्यपुस्तकसंशोधनसङ्घस्य उपाध्यक्षत्वेन च कार्यं करोति, हास्यपुस्तकानां सामाजिकस्थितिं कलात्मकमूल्यं च सुधारयितुम् प्रतिबद्धः अस्ति तस्य वकालतस्य अन्तर्गतं हास्यपुस्तकनिर्माणे अधिकं ध्यानं समर्थनं च प्राप्तम्, उत्कृष्टहास्यपट्टिकाकृतीनां समूहाः अपि उद्भूताः, येन चीनीयहास्यपुस्तककलानां समृद्धौ विकासे च नूतनजीवनशक्तिः प्रविष्टा









































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।