समाचारं

जीएसी ऐयन् वैश्विकविन्यासस्य त्वरिततां करोति, वर्षस्य अन्ते यावत् इन्डोनेशियादेशस्य कारखानम् उत्पादनार्थं स्थापितं भविष्यति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 27 जुलाई दिनाङ्के वार्तानुसारं GAC Aian इत्यनेन अद्यैव घोषितं यत् इन्डोनेशियादेशे स्वस्य कारखानस्य निर्माणं निरन्तरं प्रगतिशीलं वर्तते, अस्य वर्षस्य अन्ते प्रायः आधिकारिकरूपेण सम्पन्नं उत्पादनं च भविष्यति इति अपेक्षा अस्ति। एषा वार्ता GAC Aion कृते वैश्विकविन्यासे महत्त्वपूर्णं सोपानं चिह्नयति, दक्षिणपूर्व एशियायां वैश्विकविपण्ये अपि तस्य स्थितिं अधिकं सुदृढां करोति।


ज्ञातं यत् GAC Aion इत्यनेन ५०० AION Y Plus मॉडल् इत्यस्य प्रथमः बैचः इन्डोनेशियादेशं प्रति निर्यातितः, तथा च सम्पूर्णवाहननिर्यातस्य स्थानीयकृतस्य उत्पादनस्य च समानान्तरदृष्टिकोणेन स्थानीयग्राहकानाम् शुद्धविद्युत्वाहनानां वर्धमानमागधां पूरयितुं योजना अस्ति इन्डोनेशियायाः कारखानस्य समाप्तेः, चालूकरणस्य च सह GAC Aian दक्षिणपूर्व एशियायाः विपण्यस्य विकिरणार्थं "थाईलैण्ड् + इन्डोनेशिया" इति द्वयकारखानस्य कोररूपेण उपयोगं करिष्यति तथा च क्रमेण विश्वस्य अन्येषु देशेषु विस्तारं करिष्यति।

जीएसी ऐयन् इत्यनेन उक्तं यत् इन्डोनेशियायाः कारखानस्य निर्माणं न केवलं तस्य वैश्वीकरणरणनीत्याः महत्त्वपूर्णः भागः अस्ति, अपितु "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य प्रतिक्रियारूपेण चीनस्य नूतनस्य ऊर्जावाहन-उद्योगस्य "बहिः गमनस्य" प्रचारार्थं च एकः ठोसः अभ्यासः अस्ति। कारखानस्य संचालनं कृत्वा, इण्डोनेशिया तथा आसपासस्य विपण्येषु GAC Aian इत्यस्य उत्पादनक्षमतायां आपूर्तिशृङ्खलास्थिरतायां च प्रभावीरूपेण सुधारं करिष्यति, उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि उत्पादानि सेवाश्च प्रदास्यति।

तदतिरिक्तं GAC Aian इत्यनेन एतदपि प्रकाशितं यत् AION Y Plus इत्यस्य अतिरिक्तं द्वितीयपीढीयाः AION V इत्यादीनि अधिकानि मॉडल् अपि इन्डोनेशियायाः विपण्यां प्रवेशं कर्तुं शक्नुवन्ति, येन तस्य उत्पादपङ्क्तिः अधिकं समृद्धा भविष्यति तथा च विभिन्नानां उपभोक्तृणां आवश्यकताः पूर्यन्ते।

उद्योगस्य अन्तःस्थानां मतं यत् वैश्विकनवीनऊर्जावाहनविपण्यस्य निरन्तरविस्तारेण उच्चगुणवत्तायुक्तानां नवीनऊर्जावाहनानां वर्धमानेन उपभोक्तृमागधानाञ्च भविष्ये जीएसी एआन् अधिकवेगेन विकासं प्राप्तुं शक्नोति इति अपेक्षा अस्ति।