समाचारं

एप्पल् म्यूजिक् कलाकारानां लेबलानां च कृते रेडियो स्पिन्स् प्रारभते

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन २४ जुलै दिनाङ्के ब्लॉग् पोस्ट् प्रकाशितम्, यत्र वैश्विककलाकारानाम्, रिकार्ड् लेबल्-समूहानां च कृते नूतनं रेडियो स्पिन्स्-कार्यं प्रारब्धम् ।तेषां कृते प्लेबैकसमयः, प्लेबैकस्थानं च इत्यादीनां प्रासंगिकदत्तांशस्य जाँचः सुलभः भवति ।

IT Home Apple इत्यस्य आधिकारिकं प्रेसविज्ञप्तिं निम्नलिखितरूपेण संलग्नं करोति।

उपयोक्तारः स्वस्य कलाकारानां सङ्गीतस्य प्लेबैक्-दत्तांशं विश्वस्य २०० तः अधिकेषु देशेषु क्षेत्रेषु च ४०,००० तः अधिकेषु रेडियोस्थानकेषु Apple Music for Artists partner interface इत्यस्मिन् प्लेबैकसमयः प्लेबैक् स्थानं च समाविष्टं द्रष्टुं शक्नुवन्ति Apple Music for Artists इत्यस्मिन् रेडियोप्लेबैक्-दत्तांशं द्रष्टुं अधिकं ज्ञातुं समर्थनलेखं पश्यन्तु ।


एप्पल् म्यूजिक पार्टनर प्रोग्राम् अधिकं गहनं खण्डितं च रेडियो प्लेबैक् डाटा अपि प्रदास्यति, येन भवद्भ्यः उच्चगुणवत्तायुक्तं डाटा अनुभवं प्राप्स्यति । योजनायां सम्मिलितस्य अनन्तरं .विभिन्नेषु देशेषु अथवा क्षेत्रेषु रेडियोप्लेबैकदत्तांशस्य व्यापकबोधं प्राप्तुं भवान् रेडियो स्पिन्स् एपिआइ तथा नूतनजालसाधनानाम् उपयोगं कृत्वा मार्केट्, समयकालः, स्टेशन, कलाकारः, गीतं च इत्येतयोः आधारेण आँकडानां छाननं कर्तुं शक्नोति , तथा च अनुकूलितं रेडियोप्लेबैकदत्तांशप्रतिवेदनानि अपि जनयितुं शक्नोति । विश्वे रेडियोप्लेबैकदत्तांशं कथं द्रष्टुं शक्यते इति ज्ञातव्यम्।