समाचारं

३-तः-१ केपटाउनस्य समुद्रतीरस्य अपार्टमेण्टस्य कलात्मकसर्पिलस्य आधुनिकसीढ्याः सह

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००९ तमे वर्षे साओटा इत्यनेन परिकल्पितस्य अस्य भवनस्य पुनः परिकल्पना एआरआरसीसी इत्यनेन कृता, नूतना तेजस्वी च दत्ता अस्ति । त्रयः संयुक्ताः अपार्टमेण्टतलयोजनाः सावधानीपूर्वकं योजनाकृताः सन्ति यत्र उपरितनतलं निवासस्य भव्यप्रवेशद्वाररूपेण निर्मितम् अस्ति, यदा तु निम्नस्तरः मूलजीवनस्थानं भवति द्विगुण-उच्चतायाः जीवनस्थानस्य काचभित्तिः न केवलं प्रचुरं प्राकृतिकं प्रकाशं आनयति, अपितु निवासिनः आकाशस्य समुद्रतटस्य च अद्भुतदृश्यानि आनन्दयितुं शक्नुवन्ति

Louw Roets इत्यनेन डिजाइनं कृतं मूर्तिकला धातुभित्तिकला, लहरितप्रकाशः च आन्तरिकभागे कलात्मकं स्पर्शं योजयति, नेत्रं च आकर्षयति । पर्वतानाम् आकृतिभिः प्रेरिताः सोपानस्य ललितवक्राः प्रवेशद्वारं, निवासस्थानं च संयोजयन्ति । अस्य शुद्धशुक्लरेलिंग् अपारदर्शकविन्यासः च अद्वितीयं स्पर्शानुभवं निर्माति । एलईडी-सीढी-प्रकाशाः ट्रेड्-राइजर्-इत्येतयोः पार्श्वे उष्णप्रकाशं उत्सर्जयन्ति, येन आरामदायकं वातावरणं निर्मीयते । मुख्यसुइट् शीर्षतलस्य पृथक् पक्षे स्थितः अस्ति, यत्र दक्षिणतः सोपानद्वारा प्रवेशः भवति । सुइट्-समूहाः बृहत्तर-विन्यासेन सह लचीलेन सम्बद्धाः भवितुम् अर्हन्ति इति लूवर-पट्टिकाः निर्मिताः सन्ति । सोपानहस्तरेखायाः अधः एलईडी प्रकाशपट्टिकाः, काष्ठपदानां प्रकाशविन्यासः च अन्तरिक्षस्य सौन्दर्यं अधिकं वर्धयति

हस्तनिर्मितं बारं, समकालीनसोफाः, उच्चारणमेजः च इत्यादीनि अनुकूलितरूपेण डिजाइनं कृतं फर्निचरं सजावटं च विस्तरेण परमं ध्यानं प्रतिबिम्बयति बारस्य कृष्णशुक्लसङ्गमरमरस्य काउण्टरटॉप्, बैकस्प्लैश च, तथैव छतस्य वक्रविन्यासः विलासपूर्णं भावं वर्धयति । पुस्तकालयस्य कोणः मुख्यजीवनस्थानस्य पृष्ठतः स्थितः अस्ति, यत्र कांस्यस्य छतः, अवगाहितप्रकाशः च निधि-सदृशं वातावरणं निर्माति । कस्टम् पुस्तकालयस्य डिजाइनाः समुद्रतीरेण प्रेरिताः सन्ति तथा च अलङ्कारः अपार्टमेण्टस्य प्रमुखस्थानस्य प्रतिध्वनिं करोति । अतिथि-मास्टर-स्नानगृहाणि डिजाइन-रूपेण समानरूपेण परिष्कृतानि सन्ति, यत्र कृष्ण-शिला-वैनिटी, ताम्र-नल-, श्वेत-संगमरमर-मञ्चाः च सर्वे सामग्री-वर्णयोः सावधानीपूर्वकं मिश्रणं प्रतिबिम्बयन्ति गौणस्नानगृहे ट्रेवर्टिन् भित्तिः, भित्ति-स्थापिता काष्ठ-वैनिटी च अस्ति, येन प्राकृतिकं तथापि समकालीनं भावः निर्मीयते । बृहत् स्नानगृहदर्पणाः स्थानस्य प्रकाशस्य च भावः योजयन्ति । टीवी-कक्षे विशालक्षेत्रस्य कालीनाः, कुशनाः च स्थानं शान्तं आरामदायकं च कुर्वन्ति । रक्तसोफायाः काचस्य कॉफीमेजस्य च संयोजनेन चलचित्ररात्रौ उष्णतायाः स्पर्शः भवति ।

सम्पूर्णं निवासस्थानं न केवलं सौन्दर्यशास्त्रं मनसि कृत्वा, अपितु व्यावहारिकतां, आरामं च मनसि कृत्वा निर्मितम् आसीत् । आक्सीकृतताम्रस्य हरितसंगमरमरस्य च स्वराः समुद्रतटस्य प्राकृतिकसौन्दर्यस्य संकेतं कुर्वन्ति, अन्तः बहिः च निर्विघ्नतया मिश्रणं कुर्वन्ति ।