समाचारं

जापानी-संशोधकाः मानवस्य मूलकोशिकानां विकासाय काष्ठसामग्रीणां उपयोगं कुर्वन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, २७ जुलाई (रिपोर्टरः कियान् झेङ्ग) निर्माणसामग्रीरूपेण पल्पकच्चामालरूपेण च उपयुज्यमानस्य अतिरिक्तं जापानदेशस्य क्यूशूविश्वविद्यालयस्य अन्यसंस्थानां च शोधकर्तारः लकड़ीसामग्रीणां नूतनं कार्यं दत्तवन्तः - मानवस्य स्टेम सेलसंस्कृतेः कृते उपयुज्यन्ते।

क्यूशुविश्वविद्यालयेन अद्यैव एकं प्रेसविज्ञप्तिपत्रं जारीकृतं यत् मानवकोशिकानां कुशलसंवर्धनं विट्रोरूपेण प्राप्तुं वर्तमानमुख्यधाराकोशिकासंवर्धनमाध्यमे मनुष्याणाम् अतिरिक्तपशूनां सीरम, कोलेजन् इत्यादीनां सामग्रीनां आवश्यकता भवति। कोशिकासंवर्धनद्रवाणि येषु बहिर्जातपशुघटकाः न सन्ति, तेषां विकासः अनेकैः कम्पनीभिः कृतः, परन्तु कोशिकाप्रसारस्य स्थलरूपेण प्रयुक्ताः बहवः कोशिकासंवर्धनमचाः अद्यापि पशुघटकानाम् उपयोगं कुर्वन्ति अस्वीकारस्य संक्रमणस्य च जोखिमं विचार्य पूर्णतया पशुरहितं कोशिकासंवर्धनमाध्यमम् अधिकं आदर्शम् अस्ति ।

शोधकर्तारः आविष्कृतवन्तः यत् वृक्षाणां सेल्युलोज-नैनोफाइबर्स् (CNFs) विशेषतया रासायनिकरूपेण उपचारं कृत्वा कोशिकासंवर्धनमचानां रूपेण उपयोक्तुं शक्यन्ते । एतस्य विशेषरूपेण उपचारितस्य CNF इत्यस्य उपयोगेन तथा च बहिर्जातपशुघटकाः न सन्ति इति संवर्धनमाध्यमस्य उपयोगेन, संवर्धितानां मानवमेसेन्काइमल-स्टेम-कोशिकानां (बहुशक्तिशाली-स्टेम-कोशिकानां एकप्रकारस्य) प्रसारक्षमता पारम्परिकसाधनेन संवर्धितानां अपेक्षया न्यूना नास्ति, तस्याः चिकित्साशास्त्रीयरूपेण उपयोगः कर्तुं शक्यते .

शोधपत्रं "ग्लाइकोपॉलिमर्स्" इति पत्रिकायाः ​​नूतनाङ्के प्रकाशितम् अस्ति । (उपरि)