समाचारं

गूगल पिक्सेल ९ मोबाईलफोन रेण्डरिंग् उजागरितम् : ६.३-इञ्च् स्क्रीन, ५ कोटि मुख्यकॅमेरा

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् स्रोतः @OnLeaks इत्यनेन कालमेव गूगल पिक्सेल ९ मानकसंस्करणस्य मोबाईलफोनस्य उच्चपरिभाषाप्रतिपादनं साझां कर्तुं प्रौद्योगिकीमाध्यमेन एण्ड्रॉयड् हेडलाइन इत्यनेन सह हस्तं मिलित्वा।चत्वारि वर्णाः प्रदर्शिताः सन्ति : बेज (पोर्सिलेन), गुलाबी (गुलाब), हल्के हरे (हेजल) तथा गहरे धूसर (ओब्सिडियन) ।

उजागरितप्रतिपादनानां अनुसारं पिक्सेल ९ गतवर्षस्य पिक्सेल ८ इत्यस्य समानम् अस्ति, यस्य पृष्ठं चञ्चलं, मैट् पार्श्वयोः च अस्ति । गूगलस्य चञ्चलपृष्ठस्य आग्रहः किञ्चित् आश्चर्यजनकः अस्ति, यतः Pixel 8a (यत् कतिपयशत डॉलर सस्ता अस्ति) अपि मैट् पृष्ठं क्रीडति ।

गूगल पिक्सेल ९ ६.३ इञ्च् "Actua" स्क्रीन् उपयुज्यते, यत् पिक्सेल ८ इत्यस्मात् किञ्चित् बृहत्तरम् अस्ति ।मुख्यकॅमेरा अद्यापि ५ कोटिपिक्सेलः अस्ति, सेल्फी कॅमेरा अद्यापि १०.५ मिलियनपिक्सेलः अस्ति, परन्तु पृष्ठभागस्य अतिविस्तृतकोणः उन्नतीकरणं कृतम् अस्ति १२ मिलियन पिक्सेलतः ४८ मिलियन पिक्सेलपर्यन्तं ।

सम्भवतः जेमिनी नैनो एआइ मॉडलस्य स्थानीयप्रचालनस्य कारणात् पिक्सेल ९ इत्यस्य स्मृतिः अपि ८जीबीतः १२जीबीपर्यन्तं उन्नता अस्ति । IT Home 4 वर्णप्रतिपादनानि निम्नलिखितरूपेण संलग्नं करोति:

पाटल







बेजवर्णः







हरित





कृष्णः