समाचारं

"पुत्री" सार्वजनिकरूपेण स्वपितुः मस्कस्य आलोचनां कृतवती : शीतः, चिड़चिडा, नार्सिसिस्ट्, जनसामान्यं प्रति मृषावादिना च

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः एकस्मिन् साक्षात्कारे स्वपुत्रस्य "हिजड़ा" इति विषये उक्तवान् यत् "जेवियरः 'मृतः'" इति, तथाकथितस्य "जागरण-आध्यात्मिक-वायरसस्य" आलोचनां च कृतवान्

२५ जुलै दिनाङ्के स्थानीयसमये मस्कस्य “पुत्री” विवियन् जेन्ना विल्सन (यस्याः नाम संक्रमणात् पूर्वं जेवियर मस्कः आसीत्, सा पितुः उपनामस्य उपयोगं न करोति) प्रथमवारं साक्षात्कारं कृत्वा मस्कस्य तस्याः विषये तस्याः हिजड़ापरिचयस्य विषये च टिप्पणीं प्रति प्रतिक्रियां दत्तवती

विल्सनः सार्वजनिकरूपेण मस्कस्य उपरि आक्रमणं कृतवान्, तं "शीतं, क्रुद्धः, अप्रेमशीलः, नार्सिसिस्ट् च" इति उक्तवान्, "यदि भवान् मम विषये कोटिकोटिदर्शकानां समक्षं प्रकटतया मृषा वदति तर्हि अहं तत् न विमोचयिष्यामि" इति च अवदत्

स्थानीयसमये जुलैमासस्य २२ दिनाङ्के मस्कः एकस्मिन् साक्षात्कारे अवदत् यत् विल्सनः "कन्या नास्ति" इति, "मम ज्येष्ठपुत्रस्य कृते (संक्रमणसम्बद्धेषु) दस्तावेजेषु हस्ताक्षरं कर्तुं मूलतः अहं वञ्चितः अभवम्" इति दावान् अकरोत् अत्र सः यस्य पुत्रस्य उल्लेखं करोति सः विल्सनः अस्ति । (पर्यवेक्षकजालम्) २.