समाचारं

द्वितीयत्रिमासे मोबाईलफोनविपण्ये शीर्षपञ्चसु स्थानेषु घरेलुमोबाइलफोनाः सन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् न्यूज नेटवर्क, जुलाई २७, २०२४ (शेन्झेन् विशेषक्षेत्र दैनिक संवाददाता झोउ युमेङ्ग) कालः अन्तर्राष्ट्रीयदत्तांशकम्पनी IDC द्वारा प्रकाशितेन नवीनतमेन मोबाईलफोन त्रैमासिकनिरीक्षणप्रतिवेदनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्मार्टफोनबाजारे प्रायः ७१.५८ मिलियनं निर्यातितम्। ताइवानदेशे वर्षे वर्षे ८.९% वृद्धिः, वृद्धिगतिः निरन्तरं भवति ।

तेषु चीनस्य स्मार्टफोनविपण्ये विवो प्रथमस्थानं प्राप्तवान् यत्र १८.५% विपण्यभागः, वर्षे वर्षे १७.१% वृद्धिः, हुवावे १८.१% विपण्यभागेन द्वितीयस्थानं प्राप्तवान्, यत् वर्षे वर्षे अधिकाधिकं वृद्धिः अभवत् ५०% ओप्पो प्रथमस्थाने १५.७% विपण्यभागः अभवत् १४% इत्यस्य ।

अन्येन आधिकारिकेन संस्थायाः Canalys इत्यनेन प्रकाशितेन नवीनतमेन प्रतिवेदनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मोबाईल-फोन-विपण्य-शिपमेण्ट्-मध्ये शीर्ष-पञ्च-ब्राण्ड्-मध्ये vivo, OPPO, Honor, Huawei, Xiaomi च सन्ति

उभयसूचौ चीनीयविपण्ये आन्तरिकमोबाईलफोनब्राण्ड्-संस्थाः शीर्षपञ्च-आसनानि धारयन्ति, एप्पल्-संस्था षष्ठस्थाने अस्ति । अस्मिन् विषये केचन विश्लेषकाः मन्यन्ते यत् एप्पल् इत्यस्य कृते हुवावे ऑनर् इत्यादीनां प्रतिस्पर्धात्मकानां उत्पादानाम् प्रतिस्पर्धायाः दबावः निरन्तरं वर्धते, एप्पल् स्वयं च चैनल् समायोजनं कुर्वन् अस्ति, अतः प्रेषणं न्यूनीकृतम् अस्ति

उच्चस्तरीयविपण्यस्य दृष्ट्या २०२४ तमे वर्षे द्वितीयत्रिमासे चीनस्य ६०० अमेरिकीडॉलरात् अधिकः उच्चस्तरीयः मोबाईलफोनविपण्यभागः २५.९% यावत् अभवत्, यत् तन्तुपट्टिकाविपण्ये वर्षे वर्षे २.८% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य तन्तुपर्दे मोबाईलफोनविपण्ये वर्षे वर्षे १०४.६% वृद्धिः अभवत्, यत्र मालवाहनानि सन्ति The volume reached 2.57 million units. तेषु हुवावे प्रथमस्थाने अस्ति यत्र ४१.७% मार्केट्-भागः अस्ति % ; उच्चस्तरीयविपण्ये एण्ड्रॉयड्-फोन-एप्पल्-योः मध्ये विभेदितप्रतिस्पर्धायाः कुञ्जी फोल्डिंग्-स्क्रीन्-मोबाइल-फोन्-इत्येतत् अभवत् ।

अस्मिन् समये शीर्षपञ्चसु घरेलुमोबाइलफोनब्राण्ड्-मध्ये हुवावे, ऑनर् च सर्वे शेन्झेन्-नगरस्य सन्ति । उपभोक्तृविद्युत् क्षेत्रे शेन्झेन् वैश्विकमोबाईलफोन-उद्योगे सदैव अग्रणी अस्ति अत्र मुख्यालयः, अनुसंधानविकासकेन्द्राणि, उत्पादनस्य आधाराणि च स्थापितानि सन्ति विश्वस्य उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि मोबाईलफोन-उत्पादाः आनयन्तु।

स्रोतः - शेन्झेन् विशेष आर्थिक क्षेत्र समाचार