समाचारं

द एज आफ् इनोसेन्स्, फुल् आफ् हैप्पीनेस|ब्रिटिश चित्रकारस्य फ्रेडरिक मोर्गनस्य तैलचित्रम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


फ्रेडरिक मोर्गन (१८४७-१९२७) इत्यनेन निर्दोषतायाः, सुखस्य च पूर्णयुगानां चित्रणार्थं नाजुकं ब्रशकार्यं, उष्णवर्णाः, गहनभावनाः च उपयुज्यन्ते स्म । मोर्गनस्य तैलचित्रं न केवलं तत्कालीनस्य ब्रिटिशसामाजिकदृश्यस्य निष्ठावान् अभिलेखः, अपितु मानवस्वभावस्य सौन्दर्यस्य शुद्धभावनानां च गहनः स्तोत्रः अपि अस्ति


विक्टोरियायुगः औद्योगिकक्रान्तिस्य पृष्ठभूमितः स्थापितः युगः आसीत् किन्तु रोमान्टिकभावनासु गभीररूपेण जडः आसीत् । तस्य चित्रेषु शान्तग्रामीणदृश्यानि, उष्णपारिवारिकदृश्यानि वा विरलगोपालनजीवनं प्रायः दृश्यन्ते एते तत्त्वानि मिलित्वा चञ्चलतायाः दूरं निर्दोषतायाः शान्तिपूर्णस्य च जगतः निर्माणं कुर्वन्ति मोर्गनस्य कृतीः दर्पणवत् सन्ति, ये तस्मिन् युगे जनानां सरलजीवनस्य आन्तरिकं आकांक्षां, सुखस्य इच्छां च प्रतिबिम्बयन्ति ।


मोर्गनस्य तैलचित्रं समृद्धवर्णैः प्रकाशछायाप्रभावैः च प्रसिद्धम् अस्ति । सः सूर्यास्तस्य पश्चात्प्रकाशः, सुवर्णगोधूमक्षेत्राणि, मृदुः आन्तरिकप्रकाशः च इत्यादीनां उष्णवर्णानां उपयोगेन उष्णं सुखदं च वातावरणं निर्मातुं कुशलः अस्ति एते वर्णाः न केवलं चित्रस्य जीवनं ददति, अपितु चित्रकारस्य अवगमनं, सुखजीवनस्य अन्वेषणं च गहनतया बोधयन्ति । तस्य चित्रेषु साधारणतमानि दृश्यानि अपि केनचित् प्रकारेण मायायुक्ताः इव दृश्यन्ते, येन जनाः अवर्णनीयं शान्तिं, सन्तुष्टिं च अनुभवन्ति


मोर्गनस्य आकृतिचित्रं विशेषतया उत्कृष्टं भवति सः पात्राणां भावात्मकजगत् सुकुमारव्यञ्जनैः, हावभावैः च चित्रयितुं कुशलः अस्ति । तस्य कृतीषु प्रायः पात्राणि विशिष्टवातावरणेषु स्थापितानि भवन्ति, तेषां आन्तरिकभावनाः कथाः च तेषां नेत्रेण, स्मितेन, कर्मणा वा माध्यमेन प्रसारिताः भवन्ति बालानाम् निर्दोषता, यौवनस्य उत्साहः, वृद्धावस्थायाः दयालुता, शान्तिः वा भवतु, मोर्गनः सटीकब्रशकार्यं गहनं च अन्वेषणं च पात्राणां आन्तरिकं जगत् सजीवरूपेण प्रदर्शयितुं शक्नोति एते पात्राः न केवलं चित्रस्य नायकाः, अपितु तस्य युगस्य भावनायाः प्रतिरूपाः अपि सन्ति ।


मोर्गनस्य कलात्मका उपलब्धिः न केवलं विक्टोरियायुगस्य जीवनस्य सटीकचित्रणं, अपितु पारम्परिकचित्रकलाविधिनाम् उत्तराधिकारः, नवीनता च अस्ति शास्त्रीयतावादेन गहनतया प्रभावितः सः चित्रस्य रचना, वर्णः, प्रकाशः छायाप्रभावः च प्रति ध्यानं ददाति तत्सह परम्परायां न लप्यते, नूतनानां अभिव्यक्तिविधिनाम्, विषयाणां च प्रयोगस्य साहसं च करोति । तस्य कृतीषु शास्त्रीय-आधुनिकयोः मिश्रणं, परम्परायाः नवीनतायाः च टकरावः द्रष्टुं शक्यते एषा अद्वितीया कलात्मकशैली विक्टोरियायुगस्य कलाजगति तस्य कृतीनां विशिष्टतां जनयति































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।

#ग्राफिक्स तथा पाठ new star plan#