समाचारं

सांख्यिकी ब्यूरो : औद्योगिक उद्यमानाम् लाभाः निरन्तरं पुनः प्राप्ताः, येन घरेलुमागधाः सक्रियरूपेण विस्तारिताः, राष्ट्रिय आर्थिकचक्रं च सुचारुतया कृतम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचार-राष्ट्रीय-सांख्यिकीय-ब्यूरो-अनुसारं जनवरी-मासात् जून-मासपर्यन्तं देशे सर्वत्र निर्धारित-आकारात् उपरि औद्योगिक-उद्यमानां कुल-लाभः ३.५११०३ अरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत् वर्षे वर्षे ३.५% वृद्धिः अभवत्

जनवरीतः जूनपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् मध्ये राज्यनियन्त्रित उद्यमाः कुललाभं १.२०८३९ अरब युआन् प्राप्तवन्तः, संयुक्त-स्टॉक-उद्यमानां कुललाभः २.६२४३३ अरब युआन्, एन १.५% वृद्धिः विदेशीय तथा हाङ्गकाङ्ग, मकाओ तथा ताइवान-निवेशित उद्यमानाम् कुललाभः ८६१.४९ अरब युआन्, निजी उद्यमानाम् कुललाभः ९१९.३६ अरब युआन्, ६.८% वृद्धिः अभवत्;

जनवरीतः जूनपर्यन्तं खनन-उद्योगेन 615.63 अरब युआन् कुललाभः साक्षात्कृतः, वर्षे वर्षे 10.8% न्यूनता, विनिर्माण-उद्योगेन 2.49851 अरब युआन् कुललाभः, विद्युत्, तापः , गैस तथा जल उत्पादन तथा आपूर्ति उद्योग 396.88 अरब युआनस्य कुललाभं साक्षात्कृतवान्, 23.1% वृद्धिः।

जनवरीतः जूनमासपर्यन्तं मुख्योद्योगानाम् लाभस्य स्थितिः एतादृशी अस्ति यत् अलौहधातुप्रगलन-रोलिंग-प्रसंस्करण-उद्योगस्य लाभे वर्षे वर्षे ७८.२% वृद्धिः अभवत्, विद्युत्-ताप-उत्पादन-आपूर्ति-उद्योगे २७.२% वृद्धिः अभवत् %, सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगे २४.०% वृद्धिः अभवत्, तथा च वस्त्र-उद्योगे २४.०% वृद्धिः अभवत् कृषि-पार्श्व-खाद्य-प्रक्रिया-उद्योगे १९.२%, वाहन-निर्माण-उद्योगे १०.७% वृद्धिः अभवत्, तैलस्य च प्राकृतिकवायुनिष्कासन-उद्योगे ७.५% वृद्धिः, सामान्य-उपकरण-निर्माण-उद्योगे ३.६%, रासायनिककच्चामाल-रासायनिक-उत्पाद-निर्माण-उद्योगे २.३%, विशेष-उपकरण-निर्माण-उद्योगे च १९.३% वृद्धिः अभवत् %, विद्युत्-यन्त्र-उपकरण-निर्माण-उद्योगे ८.०%, अङ्गार-खनन-प्रक्षालन-उद्योगे २४.८%, अधातु-खनिज-उत्पाद-उद्योगे ४९.९%, पेट्रोलियम-अङ्गार-आदि-इन्धन-प्रक्रिया-उद्योगे, लौह-धातुः च न्यूनता अभवत् smelting and rolling processing industry वर्षे वर्षे लाभात् हानिपर्यन्तं परिणतम्।

जनवरीतः जूनपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां परिचालन-आयः ६४.८६ खरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत् वर्षे वर्षे २.९% वृद्धिः अभवत्, परिचालन-आय-लाभ-मार्जिनः ५.४१ आसीत् %, वर्षे वर्षे ०.०३ प्रतिशताङ्कस्य वृद्धिः ।

जूनमासस्य अन्ते निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् कुलसम्पत्तयः १७२.०५ खरब युआन् आसीत्, यत् वर्षे वर्षे ५.७% वृद्धिः अभवत्, कुलदेयताः ९९.०७ खरब युआन् आसीत्, यत् कुलस्वामिनः इक्विटीयां ५.४% वृद्धिः अभवत् ७२.९७ खरब युआन् आसीत्, ६.०% वृद्धिः;सम्पत्तिः देयता च५७.६% आसीत्, वर्षे वर्षे ०.१ प्रतिशताङ्कस्य न्यूनता ।

जूनमासस्य अन्ते निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां प्राप्यलेखाः २४.७५ खरब-युआन् आसन्, यत् वर्षे वर्षे ८.६% वृद्धिः अभवत्, समाप्त-उत्पादानाम् सूची ६.३७ खरब-युआन् आसीत्, यत् ४.७% वृद्धिः अभवत्

जनवरीतः जूनपर्यन्तं औद्योगिक-उद्यमानां परिचालन-आयस्य प्रति १०० युआन्-व्ययः निर्धारित-आकारात् उपरि ८५.२७ युआन् आसीत्, यत् वर्षे वर्षे ०.०२ युआन्-रूप्यकाणां वृद्धिः अभवत्; -वर्षस्य वृद्धिः 0.05 युआन्।

जूनमासस्य अन्ते औद्योगिक-उद्यमानां निर्दिष्टाकारात् उपरि परिचालन-आयः प्रति १०० युआन् सम्पत्तिषु ७६.३ युआन् आसीत्, प्रतिव्यक्ति-सञ्चालन-आयः १.७८८ मिलियन-युआन् आसीत्, वर्षे वर्षे; वर्षे 75,000 युआन् वृद्धिः समाप्तवस्तूनाम् इन्वेण्ट्री कारोबारदिनानि 20.3 दिवसाः आसीत्, वर्षे वर्षे 0.2 दिवसानां औसतलाभानां वृद्धिः;पेबैक अवधि६६.२ दिवसाः आसीत्, वर्षे वर्षे ३.५ दिवसानां वृद्धिः ।

जूनमासे निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् लाभः वर्षे वर्षे ३.६% वर्धितः ।

निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् लाभः वर्षस्य प्रथमार्धे निरन्तरं वर्धितः

जूनमासे वृद्धिः त्वरिता अभवत्

——राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य औद्योगिकविभागस्य सांख्यिकीविदः यू वेनिङ्ग् औद्योगिक उद्यमानाम् लाभदत्तांशस्य व्याख्यां करोति

वर्षस्य प्रथमार्धे विभिन्नानां स्थूलनीतीनां कार्यान्वयनेन औद्योगिक-उत्पादनस्य वृद्धिः निरन्तरं द्रुतगतिना च अभवत्, निगम-लाभः निरन्तरं पुनः पुनः प्राप्तः, औद्योगिक-उद्यमानां प्रदर्शने च निम्नलिखित-मुख्य-लक्षणं दृश्यते स्म

औद्योगिक उद्यमानाम् लाभवृद्धेः दरः त्वरितः अस्ति । वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां लाभः वर्षे वर्षे ३.५% वर्धितः, तथा च जनवरी-मासतः मे-मासपर्यन्तं वृद्धेः दरः ०.१ प्रतिशताङ्कः द्रुततरः आसीत् तेषु निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां लाभः जूनमासे ३.६% वर्धितः, मे-मासस्य अपेक्षया २.९ प्रतिशताङ्कैः द्रुततरः । उद्योगानां दृष्ट्या ४१ प्रमुखेषु औद्योगिक-उद्योगेषु वर्षस्य प्रथमार्धे ३२ उद्योगेषु वर्षे वर्षे लाभवृद्धिः अभवत्, यत्र ७८.०% वृद्धिः अभवत्, जनवरी-मासतः मे-मासपर्यन्तं यथा भवति स्म

औद्योगिक उद्यमानाम् राजस्वं निरन्तरं पुनः प्राप्तम् अस्ति । औद्योगिक-उत्पादनं निरन्तरं द्रुतगत्या च वर्धितम् अस्ति, औद्योगिक-उत्पादानाम् कारखाना-पूर्वमूल्यानां न्यूनता च द्वितीयत्रिमासिकात् महतीं संकुचिता अभवत्, येन संयुक्तरूपेण निगम-राजस्वस्य स्थिरपुनरुत्थानं प्रवर्धितम् वर्षस्य प्रथमार्धे निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां परिचालन-आयः वर्षे वर्षे २.९% वर्धितः, जनवरी-मासतः मे-मासपर्यन्तं समानः निगमस्य राजस्वं निरन्तरं पुनः प्राप्तम्, येन निरन्तरलाभवृद्धेः अनुकूलाः परिस्थितयः सृज्यन्ते ।

उपकरणनिर्माण-उद्योगः औद्योगिकलाभवृद्धेः दृढतया समर्थनं करोति । यथा यथा उच्चस्तरीयस्य, बुद्धिमान्, हरितनिर्माणस्य गतिः त्वरिता भवति तथा तथा उपकरणनिर्माणउद्योगस्य जीवनशक्तिः निरन्तरं वर्धते, यत् निर्दिष्टाकारात् उपरि औद्योगिकलाभानां वृद्धेः दृढतया समर्थनं करोति वर्षस्य प्रथमार्धे उपकरणनिर्माण-उद्योगस्य लाभः वर्षे वर्षे ६.६% वर्धितः, येन निर्धारित-आकारात् उपरि औद्योगिक-उद्यमानां लाभवृद्धिः २.२ प्रतिशताङ्कैः चालिता, लाभवृद्धौ ६०% अधिकं योगदानं च दत्तम् निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम्। उपकरणनिर्माण-उद्योगस्य लाभः निर्धारित-आकारात् उपरि उद्योगानां लाभस्य ३५.०% भागः आसीत्, अस्मिन् वर्षे वर्षे वर्षे १.० प्रतिशताङ्कस्य वृद्धिः, अनुपातः निरन्तरं वर्धमानः अस्ति, तथा च लाभस्य उद्योगसंरचना निर्दिष्टाकारात् उपरि उद्योगेषु निरन्तरं सुधारः अभवत् । उद्योगानां दृष्ट्या स्मार्टफोन, एकीकृतसर्किट्, नवीन ऊर्जावाहनानां इत्यादीनां उच्चप्रौद्योगिकीनां उत्पादानाम् उत्पादनं विक्रयणं च तीव्रगत्या वर्धते, येन इलेक्ट्रॉनिक्स-वाहन-उद्योगेषु लाभः क्रमशः २४.०%, १०.७% च वर्धितः प्रतिस्पर्धा, आदेशेषु तीव्रवृद्धिः च रेलमार्गान्, जहाजान्, विमानयानं च चालयति स्म एयरोस्पेस् परिवहनसाधन-उद्योगस्य लाभः ३६.०% वर्धितः

उपभोक्तृवस्तूनाम् निर्माणोद्योगे लाभः तीव्रगत्या वर्धमानः अस्ति । घरेलु उपभोक्तृमागधा पुनः प्राप्ता, औद्योगिकपदार्थनिर्यासे त्वरितवृद्धिः, गतवर्षस्य समानकालस्य न्यून आधारः इत्यादयः कारकाः संयुक्तरूपेण उपभोक्तृवस्तूनाम् निर्माणोद्योगात् लाभस्य तीव्रवृद्धिं प्रवर्धयन्ति। वर्षस्य प्रथमार्धे उपभोक्तृवस्तूनाम् निर्माण-उद्योगात् लाभः वर्षे वर्षे १०.०% वर्धितः, वर्षस्य आरम्भात् द्वि-अङ्कीय-वृद्धि-प्रवृत्तिः निरन्तरं भवति, तस्मात् ६.५ प्रतिशताङ्क-अधिकः वृद्धि-दरः च आसीत् निर्दिष्टोद्योगानाम्। उद्योगानां दृष्ट्या १३ प्रमुखेषु उपभोक्तृवस्तूनाम् निर्माणोद्योगेषु १२ उद्योगेषु वर्षे वर्षे लाभवृद्धिः अभवत्, तेषु ८ उद्योगेषु १०% अधिका वृद्धिः अभवत् रासायनिकतन्तु-कागद-उद्योगानाम् लाभः क्रमशः १.२८ गुणा १.०५ गुणा च वर्धितः, संस्कृति-शिक्षा-उद्योग-वस्त्र-कृषि-पार्श्व-खाद्य-मुद्रण-मद्यपान-चाय-आहार-निर्माण-उद्योगयोः लाभः १०.१ गुणा वर्धितः % तः २०.१% पर्यन्तम् ।

खनन-उद्योगे, कच्चामाल-निर्माण-उद्योगे च लाभस्य न्यूनता महतीं संकुचिता अभवत् । वर्षस्य प्रथमार्धे अपस्ट्रीम-उद्योगानाम् कार्यक्षमता निरन्तरं पुनः प्राप्ता, खनन-उद्योगस्य, कच्चामाल-निर्माण-उद्योगस्य च वर्षे वर्षे जनवरी-मे-मासस्य तुलने क्रमशः ५.४, ६.६ प्रतिशताङ्कैः न्यूनीभूता उद्योगानां दृष्ट्या "शिखरं ग्रीष्मकालः" तथा च अधःप्रवाह-उद्योगेषु अङ्गारस्य माङ्गल्याः वृद्ध्या सह, अङ्गार-उद्योगस्य लाभस्य न्यूनता जनवरीतः मे-मासपर्यन्तं ७.० प्रतिशताङ्केन संकुचिता अभवत्, यतः क्षेत्रे न्यूनतायाः संकुचनं जातम् नवीनतया आरब्धं रियल एस्टेट् निर्माणं तथा च बृहत्-परिमाणस्य उपकरण-अद्यतननीतीनां प्रभावः एतादृशैः कारकैः चालितः इस्पात-उद्योगस्य लाभः द्वितीयत्रिमासे द्रुतगतिना वृद्धिं प्राप्तवान्, येन उद्योगव्यापी शुद्धहानिस्थितिः विपर्यस्तः अभवत् प्रथमत्रिमासे उत्पादमूल्यानां निरन्तरवृद्धिः इत्यादिभिः कारकैः चालितस्य गैर-लौह-गलन-उद्योगस्य वर्षस्य प्रथमार्धे % लाभः ७८.२% वृद्धिः अभवत्, येन तीव्रवृद्धिः अभवत्

कम्पनीयाः यूनिट् व्ययः मासे वर्षे वर्षे न्यूनः भवति स्म । जूनमासे निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां परिचालन-आयस्य प्रति १०० युआन्-व्ययः ८४.८० युआन् आसीत्, यत् वर्षे वर्षे ०.१७ युआन्-रूप्यकाणां न्यूनता, मासद्वयं यावत् क्रमशः न्यूनता अभवत् सञ्चितदृष्ट्या, वर्षस्य प्रथमार्धे औद्योगिक उद्यमानाम् परिचालन-आयस्य प्रति १०० युआन् व्ययः ८५.२७ युआन् आसीत्, जनवरीतः मे-मासपर्यन्तं ०.१० युआन् न्यूनता अस्मिन् वर्षे प्रथमवारं सञ्चित-एककम् उद्यमानाम् व्ययः पूर्वकालस्य तुलने न्यूनीकृतः अस्ति ।

समग्रतया औद्योगिक उद्यमानाम् लाभः वर्षस्य प्रथमार्धे निरन्तरं पुनः प्राप्तः अस्ति तस्मिन् एव काले एतत् ज्ञातव्यं यत् अपर्याप्तं घरेलुप्रभावी माङ्गं उद्यमलाभानां निरन्तरसुधारं प्रतिबन्धितवान्, तथा च तीव्रं जटिलं च अन्तर्राष्ट्रीयवातावरणं वर्धितम् उद्यमानाम् उपरि परिचालनदबावः औद्योगिक उद्यमानाम् लाभस्य पुनर्प्राप्त्यर्थम् अद्यापि समेकनस्य आवश्यकता वर्तते। अग्रिमे चरणे अस्माभिः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां दृढतया कार्यान्वितव्यं, घरेलुमाङ्गस्य सक्रियरूपेण विस्तारः करणीयः, राष्ट्रिय-आर्थिक-चक्रस्य सुचारुः करणीयः, स्थानीय-स्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासः करणीयः, नूतनानां निर्माणं करणीयम् | विकासस्य नूतनलाभानां च चालकाः, औद्योगिक-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य निरन्तरं प्रवर्धनं च कुर्वन्ति ।

सम्पादक ली यिलिन्जी