समाचारं

२ सप्ताहेभ्यः ग्राउण्डिंग् इत्यस्य अनन्तरं स्पेसएक्स् फाल्कन् ९ रॉकेटं पुनः उड्डयनं कर्तुं स्वच्छं भवति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on July 27, नासा इत्यनेन 25 जुलाई 2019 दिनाङ्के घोषितम्।स्पेसएक्स् फाल्कन् ९ रॉकेट् अन्तरिक्षं प्रति प्रत्यागन्तुं अनुमोदितः अस्ति ।

स्पेसएक्स् इत्यस्य फाल्कन् ९ रॉकेट् इत्यस्य ३२५तमं प्रक्षेपणमिशनं जुलैमासस्य ११ दिनाङ्के बाधितं कृत्वा २ सप्ताहान् यावत् भूमिगतम् अभवत् ।

नासा-संस्थायाः घोषणायाम् उक्तं यत् प्रारम्भे समस्यायाः कारणस्य पुष्टिः कृता, समस्यायाः "जनसुरक्षायाः विषयः नास्ति" इति पुष्टिः कृता, रॉकेटस्य अन्तरिक्षं प्रति प्रत्यागमनस्य च अनुमोदनं कृतम्

स्पेसएक्स् इत्यनेन अपि उक्तं यत् अन्वेषणेन निर्धारितं यत् "दाबसंवेदकस्य संवेदनरेखायां दरारः" द्रव-आक्सीजन-लीकस्य कारणम् अस्ति, तथा च कम्पनी हाले प्रक्षेपणेषु रॉकेटस्य द्वितीयचरणस्य इञ्जिनस्य दोषपूर्णं संवेदनरेखां संवेदकं च दूरीकर्तुं शक्नोति इति .


नासा-संस्थायाः कथनमस्ति यत् उड्डयन-विफलतायाः समग्र-अनुसन्धानम् अद्यापि अपूर्णम् अस्ति, परन्तु जनसुरक्षा-मूल्यांकनेन ज्ञायते यत् फाल्कन-९-रॉकेटः स्वस्य कार्ये पुनः आगन्तुं शक्नोति

स्पेसएक्स् इत्यनेन सामाजिकमाध्यममञ्चे X इत्यत्र प्रकाशितं यत् कम्पनी अस्मिन् शनिवासरे एव रॉकेटस्य उड्डयनं पुनः आरभ्यतुं सज्जा अस्ति।


IT Home Note: "Falcon 9" इति विश्वे सर्वाधिकं प्रयुक्तः रॉकेट् अस्ति, अस्मिन् वर्षे औसतेन प्रत्येकं द्वौ त्रयः दिवसौ एकवारं प्रक्षेपणं भवति ।

स्पेसएक्स् इत्यस्य परिचालनस्य मूलं भवति इति स्पेसएक्स् इत्यनेन गुरुवासरे कम्पनीयाः जालपुटे विज्ञप्तौ लिखितम् यत्, "अस्माकं वर्तमानगतिः प्राप्तुं एतत् केन्द्रीकरणं विना सम्भवं न स्यात्।