समाचारं

वाङ्ग यी फिलिपिन्स् विदेशसचिवेन मनारो इत्यनेन सह मिलति : फिलिपिन्स् इत्यनेन पुनः पुनः पश्चात्तापं कृत्वा अतिरिक्तविषयाणि न सृजितव्यानि

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


वाङ्ग यी फिलिपिन्स्-देशस्य विदेशमन्त्री सह हस्तं पातयति

२०२४ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्के स्थानीयसमये चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी इत्यनेन वियन्टियन्-नगरे फिलिपिन्स्-देशस्य विदेशमन्त्री मनरो इत्यनेन सह मिलितम्

वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशः फिलिपिन्स् च समुद्रस्य पारं परस्परं सम्मुखीकृत्य निकटपरिजनौ स्तः। उत्तमः समीपता, परस्परं लाभप्रदः सहकार्यः, साधारणविकासः च उभयदेशानां मौलिकहिते सन्ति । अन्तिमेषु वर्षेषु चीन-फिलिपिन्स-आदान-प्रदानस्य सकारात्मक-नकारात्मक-अनुभवाः पाठाः च बहुवारं सिद्धवन्तः यत् सत्-सम्बन्धस्य निर्माणं सुलभं न भवति, परन्तु तस्य नाशः सुलभः |. सम्प्रति चीन-फिलिपीन्स-सम्बन्धेषु गम्भीराः कठिनताः, आव्हानानि च सन्ति तस्य मूलकारणं अस्ति यत् फिलिपिन्स्-देशेन बहुवारं पक्षद्वयस्य सहमतिः स्वप्रतिबद्धता च उल्लङ्घिता, समुद्रीय-उल्लङ्घनस्य निरन्तरं प्रचारः कृतः, जनमत-प्रचारः च प्रवर्धितः चीनदेशः अस्य विषये गम्भीररूपेण चिन्तितः अस्ति, तस्य दृढतया विरोधं च करोति। यदि फिलिपिन्स्-देशः अमेरिकी-मध्यम-परिधि-क्षेपणास्त्र-व्यवस्थां प्रवर्तयति तर्हि क्षेत्रीय-तनावः, टकरावः च सृजति, शस्त्र-दौडं च प्रवर्तयिष्यति, यत् फिलिपिन्स्-देशस्य जनानां हितैः आकांक्षैः च सर्वथा असङ्गतम् अस्ति

वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशः समुद्रे स्थिरतां स्थापयितुं रेन्'आइ-रीफ्-इत्यस्मै मानवीय-आपूर्ति-आपूर्ति-विषये अद्यैव फिलिपिन्स्-देशेन सह अस्थायी-व्यवस्थां कृतवान् अस्ति मुख्यं तु एतत् यत् फिलिपिन्स्-देशः स्वप्रतिबद्धतां पूरयितुं आदेशं परिवर्तयितुं प्रतिज्ञां त्यक्तुं च त्यक्तव्यः, पुनः पुनः पश्चात्तापं वा अतिरिक्तसमस्यानां निर्माणं वा त्यक्तव्यम्। अन्यथा चीनदेशः निश्चितरूपेण दृढतया प्रतिक्रियां दास्यति।


वाङ्ग यी इत्यनेन उक्तं यत् चीन-फिलिपिन्स्-सम्बन्धानां विषये द्वन्द्वस्य, सम्मुखीकरणस्य च समाधानं नास्ति, संवादः परामर्शः च सम्यक् मार्गः अस्ति।

वाङ्ग यी इत्यनेन दर्शितं यत् चीन-फिलिपिन्स्-देशयोः सम्बन्धः सम्प्रति चौराहे अस्ति, यत्र कुत्र गन्तव्यम् इति विकल्पस्य सम्मुखीभवति । विग्रहात्, सम्मुखीकरणात् च बहिः गन्तुं कोऽपि उपायः नास्ति, संवादः, वार्ता च सम्यक् मार्गः अस्ति। आशास्ति यत् फिलिपिन्स्-देशः चीन-फिलिपीन्स-सम्बन्धस्य भविष्यस्य मार्गस्य विषये गम्भीरतापूर्वकं विचारं करिष्यति, चीन-देशेन सह अर्धमार्गे कार्यं करिष्यति, द्विपक्षीय-सम्बन्धान् यथाशीघ्रं पुनः मार्गं प्रति धकेलति |.

मनरो इत्यनेन उक्तं यत् फिलिपिन्स-चीन-देशयोः पारम्परिकमैत्रीयाः दीर्घः इतिहासः अस्ति, पक्षद्वयेन समानव्यवहारस्य परस्परलाभस्य च आधारेण व्यापकः सामरिकः सहकारीसम्बन्धः स्थापितः। यद्यपि समुद्रीयविषयेषु उभयपक्षेषु कष्टानां, आव्हानानां च सामना भवति तथापि फिलिपिन्स्-देशः संवाद-परामर्श-द्वारा स्थितिं सुलभं कर्तुं, मतभेदं रचनात्मकरूपेण नियन्त्रयितुं च प्रतिबद्धः अस्ति अद्यैव दक्षिणचीनसागरस्य विषये द्विपक्षीयपरामर्शतन्त्रस्य बैठकं कृत्वा समुद्रीयस्थितेः नियन्त्रणे सहमतिः अभवत्, यत् स्वस्वस्थितीनां प्रभावं न कृत्वा उभयपक्षस्य सद्भावनाम् प्रतिबिम्बयति। आगामिवर्षे फिलिपिन्स-चीन-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति |.


चित्रे सभायाः दृश्यं दृश्यते