समाचारं

"निंगवाङ्ग" इत्यस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितं भवति, वर्षस्य प्रथमार्धे शुद्धलाभः च नूतनं उच्चतमं स्तरं प्राप्नोति! प्रतिबन्धात् ये स्टॉक्स् उत्थापिताः सन्ति ते आगामिसप्ताहे विमोचिताः भविष्यन्ति ये 6 स्टॉक्स् प्रतिबन्धात् उत्थापिताः सन्ति तेषां अनुपातः 50% अधिकः अस्ति, तथा च पूर्वप्रदर्शनहानियुक्ताः 4 स्टॉक्स् सूचीबद्धाः सन्ति (संलग्नाः शेयर्स्)।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

आगामिसप्ताहे यदा प्रतिबन्धः हृतः भविष्यति तदा तस्य विपण्यमूल्यं २८.४३४ अरब युआन् भविष्यति।

CATL, यस्य नवीनतमं विपण्यमूल्यं ८३२.९१४ अरब युआन् अस्ति, तस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । अस्मिन् वर्षे प्रथमार्धे निङ्गडे टाइम्स् इत्यस्य परिचालन-आयः १६६.७६७ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः २२.८६५ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.३७ वृद्धिः अभवत् %, सूचीकरणात् परं नूतनं उच्चं यस्य द्वितीयत्रिमासे मूलकम्पनीयाः कारणीयः शुद्धलाभः 12.355 अरब युआन् आसीत्, 13.4% इत्यस्य वर्षे वर्षे वृद्धिः।

कार्यप्रदर्शनवृद्धेः विषये CATL इत्यनेन उक्तं यत् वैश्विकनवीनऊर्जावाहनविक्रयस्य वृद्ध्या विद्युत्बैटरीनां माङ्गल्याः निरन्तरवृद्धिः अभवत्।तदतिरिक्तं विभिन्नदेशानां स्वच्छ ऊर्जारूपान्तरणलक्ष्यैः चालितः ऊर्जाभण्डारणबैटरीणां विपण्यमागधा तीव्रगत्या वर्धते यतः पवनशक्तिः प्रकाशविद्युत्स्थापितक्षमता च अनुपातः वर्धते, विद्युत्प्रणाल्याः लचीलतायाः आवश्यकताः वर्धन्ते, ऊर्जाभण्डारणप्रौद्योगिक्याः उन्नतिः, प्रणालीव्ययः च भवति अवमूल्यनं।


पावरबैटरीक्षेत्रे एसएनई रिसर्च-आँकडानां अनुसारं २०१७ तः २०२३ पर्यन्तं सप्तवर्षेभ्यः क्रमशः पावरबैटरी-उपयोगस्य दृष्ट्या CATL विश्वे प्रथमस्थानं प्राप्तवान् अस्ति ।२०२४ जनवरीतः मे-मासपर्यन्तं कम्पनीयाः विद्युत्-बैटरी-उपयोगस्य वैश्विक-बाजार-भागः ३७.५% आसीत्, यत् गतवर्षस्य तुलने ३७.५% अस्ति । ऊर्जाभण्डारणस्य क्षेत्रे एसएनई रिसर्च-आँकडानां अनुसारं कम्पनीयाः ऊर्जा-भण्डारण-बैटरी-शिपमेण्ट् २०२१ तः २०२३ पर्यन्तं क्रमशः त्रयः वर्षाणि यावत् विश्वे प्रथमस्थाने आसीत्, प्रासंगिकसंस्थानां आँकडानां अनुसारं, कम्पनीयाः ऊर्जा-भण्डारणम् battery shipments continued विश्वस्य प्रथमक्रमाङ्कस्य विपण्यभागं निर्वाहयतु।

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं २६ जुलै दिनाङ्के सायं ९ वादनपर्यन्तं ९६ ए-शेयराः प्रथमार्धस्य प्रदर्शनप्रतिवेदनानि अथवा अर्धवार्षिकप्रतिवेदनानि प्रकाशितवन्तः, तेषु २८ अर्द्धवार्षिकप्रतिवेदनानि च प्रकाशितवन्तः आसन्

शुद्धलाभसूचौ अस्थायीरूपेण CATL प्रथमस्थानं प्राप्नोति । वर्षस्य प्रथमार्धे मूलकम्पन्योः कारणं कम्पनीयाः शुद्धलाभः आकारेण द्वितीयः आसीत्, यत् वर्षे वर्षे २०.०६% वृद्धिः अभवत्बाओफेङ्ग ऊर्जा, किलुबैङ्क, सिचुआन् इन्वेस्टमेण्ट् एनर्जी, ओरिएण्ट् सिक्योरिटीज, सैटेलाइट केमिकल च वर्षस्य प्रथमार्धे शुद्धलाभे प्रथमस्थानं प्राप्तवन्तः, सर्वेऽपि वर्षे वर्षे वृद्धिं प्राप्तवन्तः

अर्धवार्षिकप्रतिवेदनानि प्रकाशितानां २८ स्टॉकानां द्वितीयत्रिमासिकस्य एकत्रिमासिकप्रदर्शनस्य आँकडानां आधारेण तियानमा प्रौद्योगिकी, यिचाङ्ग प्रौद्योगिकी, बोमाइके, यिदा प्रौद्योगिकी च सर्वेषां द्वितीयत्रिमासे वर्षे वर्षे शुद्धलाभः अभवत् हैटोङ्ग विकासस्य एकत्रिमासिकस्य शुद्धलाभः द्वितीयत्रिमासे वर्षे वर्षे दुगुणः अभवत्, यत्र शुद्धलाभः मूलकम्पनीयाः कारणं १५२ मिलियन युआन् इति भवति, यत् वर्षे वर्षे १६८% वृद्धिः अभवत् वेइलान् लिथियमकोर, हङ्ग्या टेक्नोलॉजी, चेङ्ग्झी शेयर्स्, लाङ्गहोङ्ग टेक्नोलॉजी, चाइना साल्ट केमिकल इत्येतयोः एकत्रिमासिकस्य शुद्धलाभस्य सर्वेषां द्वितीयत्रिमासे वर्षे वर्षे ५०% अधिकं वृद्धिः अभवत्

संस्थागतभागधारणानां दृष्ट्या द्वितीयत्रिमासे ९ भागानां संस्थागतभागधारणानुपातः वर्धितः तेषु सीआईसीसी रेडिएशनस्य संस्थागतभागधारणानुपातः प्रथमत्रिमासे अन्ते ३४.९८% तः ७०.१३% यावत् वर्धितः। यिचाङ्ग टेक्नोलॉजी, होङ्गकी चेन, यिडा शेयर्स्, हङ्ग्या टेक्नोलॉजी इत्येतयोः संस्थागतशेयरधारकानुपाताः सर्वेऽपि प्रथमत्रिमासिकस्य अन्ते ०.५ प्रतिशताङ्कात् अधिकं वर्धिताः


आगामिसप्ताहे ४२ स्टॉक्स् प्रतिबन्धस्य उत्थापनस्य सामनां करिष्यन्ति

अग्रिमे सप्ताहे ४२ स्टॉक्स् उत्थापिताः भविष्यन्ति नवीनतमसमाप्तिमूल्येन आधारेण स्टॉक्स् इत्यस्य कुलविपण्यमूल्यं २८.४३४ अरब युआन् भविष्यति।

Runfeng Co., Ltd. इति

ब्लू स्काई गैस इत्यस्य प्रतिबन्धस्य उत्थापनस्य परिमाणं द्वितीयं भवति यत् आगामिसप्ताहे ४० कोटिः भागाः सूचीबद्धाः प्रसारिताः च भविष्यन्ति।

तस्य विपरीतम्, झोङ्गलान् पर्यावरणसंरक्षणम्, बाओडी खननम्, थ्री गॉर्ज्स् पर्यटनम्, ज़िन्टियन टेक्नोलॉजी इत्यादीनां १९ स्टॉक्स् इत्यत्र प्रतिबन्धं हृतुं न्यूनः दबावः अस्ति, तथा च उत्थापितस्य प्रतिबन्धस्य विपण्यमूल्यं १० कोटि युआन् इत्यस्मात् न्यूनम् अस्ति

प्रतिबन्धस्य उत्थापनस्य अनुपातस्य दृष्ट्या बाओलिजिया, रुन्फेङ्ग् कम्पनी लिमिटेड्, विसेबो, जिण्डिक्, ब्लू स्काई गैस्, यूलिइड् इत्यादीनां प्रतिबन्धस्य उत्थापनस्य अनुपातः अधिकः अस्ति, सर्वेषां ५०% अधिकः अस्ति मिडिया ग्रुप्, मोण्टेज टेक्नोलॉजी, नाइन कम्पनी-डब्ल्यूडी इत्यादिषु १४ स्टॉकेषु अनब्लॉकिंग् इत्यस्य अनुपातः न्यूनः अस्ति, यत् १% तः न्यूनम् अस्ति ।

आगामिसप्ताहे ये ४२ स्टॉक्स् उत्थापिताः भविष्यन्ति तेषां शेयरमूल्यानि जुलैमासात् औसतेन ७.३५% न्यूनीकृतानि सन्ति । वाण्डा इन्फॉर्मेशन तथा नाइन कम्पनी-डब्ल्यूडी इत्येतयोः शेयरमूल्यानि क्रमशः १३.२६%, ४.१६% च वृद्धिं प्राप्तवन्तः ।

आगामिसप्ताहे ये स्टॉक्स् उत्थापिताः भविष्यन्ति तेषु १० स्टॉक्स् वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकाशयिष्यन्ति, तेषु ६ स्टॉक्स् आशाजनकं परिणामं प्राप्नुयुः

Montage Technology इत्यस्य सर्वाधिकं शुद्धलाभः भविष्यति, वर्षस्य प्रथमार्धे प्रायः ५८३ मिलियन युआन् तः ६२३ मिलियन युआन् यावत् शुद्धलाभः भविष्यति, यत् वर्षे वर्षे ६१२.७३% तः ६६१.५९% यावत् वृद्धिः अभवत् Montage Technology इत्यनेन उक्तं यत् अस्मिन् वर्षे आरम्भात् एव कम्पनीयाः स्मृति-अन्तरफलकानां मॉड्यूल-समर्थक-चिप्स-इत्यस्य च माङ्गलिका पुनर्स्थापनात्मक-वृद्धिः प्राप्ता अस्ति DDR5 इत्यस्य अधःप्रवेश-दरः वर्धितः अस्ति तथा च DDR5 उप-पीढीनां पुनरावृत्तिः प्रथमे अपि अग्रे गच्छति वर्षस्य आर्धभागे, कम्पनीयाः DDR5 द्वितीय-पीढीयाः RCD चिप्-प्रदानं अतिक्रान्तम् अस्ति प्रथम-पीढीयाः RCD चिप् अपरपक्षे, कम्पनीयाः केचन नवीन-AI "क्षमता" चिप्-उत्पादाः बृहत्-परिमाणेन प्रेषणं आरब्धवन्तः, येन नूतन-प्रदर्शन-वृद्धौ योगदानं कृतम् कम्पनीं प्रति सूचयति उपर्युक्तौ कारकौ संयुक्तरूपेण वर्षस्य प्रथमार्धे परिचालन-आयस्य शुद्धलाभस्य च महत्त्वपूर्णवृद्धिं प्रवर्धितवन्तौ

बैवेई स्टोरेज इत्यस्य द्वितीयः बृहत्तमः शुद्धलाभः अस्ति, यत्र आगामिसप्ताहे ५ कोटिभागाः प्रतिबन्धस्य उत्थापनस्य सामनां कुर्वन्ति, वर्षस्य प्रथमार्धे कम्पनीयाः प्रदर्शनं परिवर्तयितुं शक्यते, यत्र शुद्धलाभः प्रायः २८ कोटि युआन् तः ३३० मिलियनपर्यन्तं भविष्यति युआन् । वर्षस्य प्रथमार्धे कम्पनी उद्योगे ऊर्ध्वगामिन् अवसरान् दृढतया गृहीतवती, घरेलुविदेशीयप्रथमपङ्क्तिग्राहकानाम् दृढतया विस्तारं कृतवती, विपण्यव्यापारवृद्धौ सफलतां प्राप्तवती, उत्पादविक्रये च वर्षे वर्षे महती वृद्धिः अभवत्

तियान्याङ्ग न्यू मटेरियल्स्, होंगयुआन् ग्रीन एनर्जी, शेन्झेन् तियानमा ए इत्येतयोः पूर्वं प्रदर्शनहानिः घोषिता अस्ति तेषु तियान्याङ्ग न्यू मटेरियल्स्, होङ्गयुआन् ग्रीन एनर्जी, शेङ्गक्सिन् लिथियम एनर्जी च प्रथमतया हानिम् अनुभवन्ति प्रथमः कार्यप्रदर्शनपूर्वसूचनाप्रकारः A निरन्तरहानिः प्रतिनिधियति ।

होङ्गयुआन् ग्रीन एनर्जी इत्यस्य पूर्वहानिः सर्वाधिकः अस्ति, तथा च कम्पनी प्रथमं हानिम् अपेक्षते, यत्र ८० कोटितः ११ अरब युआन् यावत् शुद्धलाभहानिः भविष्यति । रिपोर्टिंग् अवधिमध्ये प्रकाशविद्युत् उद्योगः संरचनात्मकसमायोजनस्य चरणे प्रविष्टवान् उद्योगे आपूर्तिमागधयोः असन्तुलनस्य निरन्तरविस्तारस्य प्रभावेण विपण्यप्रतिस्पर्धा अधिकं तीव्रताम् अवाप्तवान्, मुख्योद्योगशृङ्खलायां उत्पादमूल्यानि दबावे आसन्, तथा च उद्योगस्य लाभप्रदतायां महती न्यूनता अभवत्। कम्पनीयाः परिचालन-आयः गतवर्षस्य समानकालस्य तुलने न्यूनः अभवत्, तस्याः मुख्यव्यापार-उत्पादानाम् सकललाभ-मार्जिनं वर्षे वर्षे महतीं न्यूनीकृतम्, तथा च इन्वेण्ट्री-मूल्यकमीकरण-प्रावधानाः महतीं वृद्धिं कृतवन्तः, यस्य परिणामेण कम्पनीयाः शुद्धलाभः नकारात्मकः अभवत् .


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : ज़ी यिलान्

प्रूफरीडिंग : रण यांकिंग

दत्तांशनिधिः