समाचारं

ली पेक्सिया इत्यस्य पिता : आत्मरक्षणविचारात् सः अन्यस्मिन् प्रान्ते अन्वेषणदलेन सह मिलितवान्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु जियांग्क्सी-प्रान्तस्य शाङ्गराओ-नगरे वानियन-काउण्टी-पार्टी-समितेः सचिवः माओ-क्यू-इत्यनेन स्वस्य वास्तविक-नाम्ना सह ऑनलाइन-रूपेण सूचना प्राप्ता यत् सः एकस्याः अधीनस्थस्य महिलायाः उपरि यौन-अत्याचारं कृतवान् इति कथ्यते, यत् अन्तर्जाल-माध्यमेन ध्यानं आकर्षितवान् शाङ्गरावनगरपालिकायाः ​​समितिः तत्क्षणमेव संयुक्तं अन्वेषणदलं स्थापयित्वा अन्वेषणं सत्यापनञ्च करिष्यतीति घोषितवती अन्वेषणस्य परिणामाः समये एव जनसामान्यं प्रति घोषिताः भविष्यन्ति। २६ जुलै दिनाङ्के सायं जियांग्क्सी-प्रान्तीय-अनुशासन-निरीक्षण-आयोगस्य प्रान्तीय-पर्यवेक्षक-समितेः च जालपुटस्य अनुसारं वानियन-काउण्टी-पार्टी-समितेः सचिवे माओ-क्यू-इत्यनेन अनुशासनस्य कानूनस्य च गम्भीर-उल्लङ्घनस्य शङ्का आसीत्, तस्मात् सः समस्यां व्याख्यातुं पहलं कृतवान् the organization सः सम्प्रति जियांग्सी प्रान्तीय अनुशासननिरीक्षणआयोगेन प्रान्तीयपर्यवेक्षकसमित्या च अनुशासनात्मकसमीक्षां पर्यवेक्षकजागृतिं च कुर्वन् अस्ति।

सेवानिवृत्तः शिक्षकः ली चाङ्गलिउ स्वपुत्र्याः ली पेइक्सिया इत्यस्याः अधिकारस्य रक्षणार्थं ऑनलाइन-सार्वजनिक-रिपोर्टिंग्-विधिनाम् उपयोगं कृतवान्, तथा च काउण्टी-पार्टी-सचिवस्य माओ-क्यू-इत्यस्य वास्तविक-नाम्ना सूचनां दत्तवान्, सः एकः समाचार-व्यक्तिः अभवत् यस्य विषये नेटिजनाः ध्यानं ददति स्म


वानियन काउण्टी पार्टी समितिसचिवस्य माओ क्यूई इत्यस्य विलम्बितरात्रौ आधिकारिकघोषणायां अन्वेषणं कृतम्

२६ जुलैदिनाङ्के सायं न्यूपीतनद्याः संवाददात्रेण सह विशेषसाक्षात्कारे ली चाङ्गलिउ इत्यनेन प्रकटितं यत् आत्मरक्षणविचारात् सः सम्प्रति जियांगक्सीनगरे नास्ति शाङ्गराओनगरपालिकासमितेः संयुक्तजागृतिदलः अन्यप्रान्तेषु त्वरितम् २६ दिनाङ्के प्रातःकाले तस्य सह मिलन्ति। ली चाङ्गलिउ इत्यनेन स्वस्य समीपे विद्यमानं प्रासंगिकं प्रमाणं विस्तरेण अन्वेषणदलस्य समक्षं निवेदितम्, अन्वेषणदलात् च प्रतिज्ञा प्राप्ता यत् "निष्पक्षतया, न्यायपूर्वकं, अन्तःकरणेन च अन्वेषणं करिष्यति" इति

अन्यस्मिन् प्रान्ते अन्वेषणदलेन सह श्वसनकर्ता मिलितवान्

२६ जुलै दिनाङ्के प्रातःकाले नवस्थापितस्य शाङ्गराओ नगरपालिकादलसमित्याः संयुक्तानुसन्धानदलस्य अनेकाः कर्मचारीः श्वसनकर्ता ली चाङ्गलिउ इत्यनेन सह मिलितवन्तः। ली चाङ्गलिउ इत्यनेन न्यू येलो रिवर रिपोर्टर इत्यनेन उक्तं यत् वानियन काउण्टी पार्टी समितिसचिवः माओ क्यूई इत्यनेन स्वपुत्री ली पेक्सिया इत्यस्याः उपरि यौनशोषणं कृतम्। "यदा मम कन्या USB फ्लैशड्राइव् मम हस्ते समर्पितवती तदा सा अवदत् यत् एतेन तस्याः जीवनं रक्षितुं शक्यते। मया सत्येन मम सर्वाणि प्रमाणानि समर्पितानि, अन्वेषणदलस्य सदस्याः अपि प्रतिज्ञातवन्तः यत् ते प्रतिवेदनस्य न्यायपूर्णतया, न्याय्यतया, गम्भीरतापूर्वकं च अन्वेषणं करिष्यन्ति इति। " " .


चित्रे ली चाङ्गलिउ इत्यनेन प्रकाशितस्य वेइबो इत्यस्य स्क्रीनशॉट् दृश्यते

"अनुसन्धानदलस्य सदस्याः मां वेइबो इत्यत्र रिपोर्टिंग् पोस्ट् विलोपयितुं पृष्टवन्तः, परन्तु अहं प्रत्यक्षतया प्रतिक्रियां न दत्तवान् यत् सः नेटिजन्स्, मीडिया च तेषां पर्यवेक्षणार्थं कृतज्ञः अस्ति, अन्यथा एषः विषयः एतावत् महत् ध्यानं न आकर्षितवान् स्यात्। सः इदमपि सुझावम् अयच्छत् यत् एकः प्रान्तीयः संवर्गः इति नाम्ना माओ क्यूई आशास्ति यत् सः जियाङ्गक्सी-प्रान्तीय-अनुशासननिरीक्षण-आयोगस्य, प्रान्तीय-पर्यवेक्षक-समितेः च ध्यानं आकर्षयिष्यति तथा च अन्वेषणे हस्तक्षेपं करिष्यति।

ली चाङ्गलिउ इत्यस्य सुझावस्य प्रतिक्रिया जुलैमासस्य २६ दिनाङ्के सायंकाले प्राप्ता। तस्मिन् रात्रौ जियांग्क्सी-प्रान्तीय-अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन घोषितं यत् माओ-की-इत्यस्य अनुशासन-निरीक्षण-पर्यवेक्षण-आयोगेन जियांग्क्सी-प्रान्तीय-आयोगेन अनुशासनात्मक-समीक्षा, पर्यवेक्षी-अनुसन्धानं च क्रियते


माओ क्यूई जनवरी २०२० तमे वर्षे कार्यवाहक-काउण्टी-दण्डाधिकारीरूपेण वानियन-मण्डलं गतः, ततः परं काउण्टी-दण्डाधिकारीरूपेण, काउण्टी-पक्षस्य समितिसचिवरूपेण च कार्यं कृतवान्

आधिकारिकजालस्थले रिज्यूमे दर्शयति यत् माओ क्यूई, पुरुषः, हानराष्ट्रीयः, मार्च १९८२ तमे वर्षे शाङ्ग्राओ, जियाङ्गक्सी-प्रान्तस्य जन्म अभवत् सः सम्प्रति चीनस्य साम्यवादीदलस्य वानियन् काउण्टी समितिस्य सचिवः अस्ति । माओ क्यूई इत्यस्य जीवनवृत्तं दृष्ट्वा सः जनवरी २०२० तमे वर्षे कार्यवाहक-काउण्टी-दण्डाधिकारीरूपेण वानियन-मण्डलं गतः, ततः परं काउण्टी-दण्डाधिकारीरूपेण, काउण्टी-पक्षस्य समितिसचिवरूपेण च कार्यं कृतवान् ततः पूर्वं सः वान्नियन्-नगरे एकवर्षात् अधिकं यावत् उप-मण्डल-दण्डाधिकारीरूपेण कार्यं कृतवान् आसीत् ।

तस्य पुत्र्याः निरोधः माओ क्यू इत्यनेन “प्रतिकारः” इति शङ्का अस्ति

पूर्वमाध्यमानां समाचारानुसारं वास्तविकनामस्य श्वसनकर्ता ली चाङ्गलिउ इत्यनेन अन्तर्जालमाध्यमेन प्रकाशितस्य रिपोर्टिंग्-वीडियो-मध्ये उक्तं यत् सः वानियन-मण्डले सेवानिवृत्तः शिक्षकः अस्ति, तस्य पुत्री ली पेक्सिया च काउण्टी-नगरस्य शाङ्गफाङ्ग-नगरस्य पूर्वपक्षसमित्याः सचिवा आसीत् २०२४ तमस्य वर्षस्य मे-मासस्य २३ दिनाङ्के ली पेक्सिया इत्यस्याः काउण्टी-पक्षस्य सचिवेन माओ क्यूई इत्यनेन सह विवादः अभवत्, सा च माओ क्यू इत्यस्य सूचनां दातुं प्रान्तीय-निरीक्षण-पर्यवेक्षण-आयोगाय गच्छति इति दावान् अकरोत् अनुशासननिरीक्षणं पर्यवेक्षणं च वानियन काउण्टी आयोगं कृत्वा ततः परं निरुद्धः अस्ति।


१७ जून दिनाङ्के शाङ्गराओ नगरपालिका अनुशासननिरीक्षणनिरीक्षणआयोगस्य आधिकारिकं वीचैट् सार्वजनिकलेखेन ली पेक्सिया इत्यस्य अन्वेषणस्य अधीनम् इति वार्ता प्रकाशिता

संवाददाता अवलोकितवान् यत् जूनमासस्य १७ दिनाङ्के शाङ्गराओनगरपालिकायाः ​​अनुशासननिरीक्षणपर्यवेक्षणायोगस्य आधिकारिकवेचैट् सार्वजनिकलेखे ली पेक्सिया इत्यस्य अन्वेषणस्य अधीनता इति वार्ता प्रकाशिता। ज्ञातं यत् वानियन-मण्डलस्य शाङ्गफाङ्ग-नगरस्य पार्टी-समितेः सचिवा ली पेक्सिया इत्यस्याः अनुशासनस्य, कानूनस्य च गम्भीर-उल्लङ्घनस्य शङ्का आसीत्, सा च संस्थायाः समक्षं समस्यां व्याख्यातुं पहलं कृतवती, सा सम्प्रति अनुशासनात्मक-समीक्षा, पर्यवेक्षिक-अनुसन्धानं च कुर्वन् अस्ति अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च वानियन काउण्टी आयोगः। प्रकाशितं रिज्यूमे दर्शयति यत् ली पेक्सिया, महिला, हानराष्ट्रीयता, मे १९८३ तमे वर्षे वानियन्, जियाङ्गसी इत्यत्र जन्म प्राप्नोत् तस्याः कार्ये स्नातकोत्तरपदवी अस्ति सा २००१ तमे वर्षे डिसेम्बरमासे कार्यं आरब्धवती, मे २००३ तमे वर्षे चीनस्य साम्यवादीदलस्य सदस्यतां प्राप्तवती .सा नगरे शाङ्गफाङ्गनगरे च वानियन काउण्टी महिलासङ्घस्य पेई मेइ वर्क् इत्यत्र च कार्यं कृतवती ।

"मया अन्वेषणदलं मम पुत्रीयाः वर्तमानस्थितेः विषये अपि पृष्टम्, अन्वेषणदलस्य सदस्याः अपि उत्तराणि दत्तवन्तः।"ली चाङ्गलिउ इत्यनेन उक्तं यत् अन्वेषणदलस्य कर्मचारी तस्मै अवदन् यत् तस्य पुत्री ली पेक्सिया इत्यस्याः सम्प्रति शारीरिकाः मानसिकाः वा समस्याः नास्ति, सन्ति च निरोधकेन्द्रे वैद्याः। आधिकारिकप्रतिवेदने "ली पेक्सिया अनुशासनस्य, कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति" इति वक्तव्यस्य प्रतिक्रियारूपेण ली चाङ्गलिउ अवदत् यत्, "अहं विशिष्टां स्थितिं न जानामि। अहं मन्ये तस्याः कोऽपि महती समस्या नास्ति। मम पुत्री निरुद्धा अस्ति , तथा च मम शङ्कास्ति यत् माओ क्यू इत्यस्य प्रतिकारस्य सम्भावना अस्ति यतः तेषां निरोधात् त्रयः दिवसाः पूर्वं द्वयोः विवादः अभवत्, पुत्रीयाः अपि दुर्भावः आसीत् सा अवदत् यत् सा प्रान्तीय-अनुशासन-निरीक्षण-आयोगाय प्रतिवेदनं दातुं गच्छति against Mao Qi.एतत् अभिलेखितं, परन्तु पुत्री त्रिदिनानन्तरं हृता” इति ।

पूर्वं केचन नेटिजनाः अवदन् यत् ली पेक्सिया १८ वर्षे एव कार्यं आरब्धवती तस्याः डिप्लोमा अपि समस्याप्रदः इति शङ्का आसीत् । अस्मिन् विषये ली चाङ्गलिउ अपि प्रतिक्रियां दत्त्वा व्याख्यातवान् । सः अवदत् यत् ली पेक्सिया कनिष्ठ उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सामान्यमहाविद्यालये गता तस्याः डिप्लोमा तस्मिन् समये उच्चः नासीत् । "सा औपचारिकपरीक्षायां उत्तीर्णा तस्मिन् वर्षे व्यवस्थायां प्रविष्टा च।"

स्रोतः - नवीन पीत नदी