समाचारं

अग्रिम पीढी कम्प्यूटिंग मञ्च! vivo आगामिवर्षे MR wearable device इत्यस्य प्रक्षेपणस्य घोषणां करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन जुलै २६ दिनाङ्के अद्य अपराह्णे विवो इत्यनेन घोषितं यत् आगामिवर्षे एमआर धारणीययन्त्राणि प्रक्षेपणं करिष्यति।

यथा वयं सर्वे जानीमः, एप्पल् इत्यनेन अस्मिन् वर्षे विजन प्रो इत्यस्य प्रारम्भः कृतः यतः एप्पल् इत्यनेन बहुवर्षेभ्यः विकसितस्य उत्पादस्य रूपेण, एतत् प्रदर्शनं, चिप्, अन्तरक्रिया च इति क्षेत्रेषु बहूनां मूलप्रौद्योगिकीनां एकीकरणं कृत्वा सुपर-शक्तिशाली MR उत्पादं निर्माति।

अधुना विवो एमआर उपकरणं अपि प्रक्षेपयिष्यति, विवो इत्यस्य कार्यकारी उपाध्यक्षः मुख्यसञ्चालनपदाधिकारी च हू बैशानः पूर्वं प्रकटितवान् यत् एमआर मोबाईलफोनक्षमतायुक्तानां उत्पादानाम् अग्रिमपीढी भवितुं शक्नोति।


हू बैशान इत्यनेन उक्तं यत् प्रौद्योगिकी नवीनता घरेलुब्राण्ड्-समूहानां उच्चस्तरीय-सफलतानां कुञ्जी अभवत्, उपयोक्तृ-आवश्यकतानां विषये ध्यानं दातुं, प्रौद्योगिकी-प्रयोगेषु उपयोक्तृणां सेवां कर्तुं च आग्रहं करोति उपयोक्तृणां वास्तविक आवश्यकताः वास्तवतः उपयोक्तृणां व्यावहारिकसमस्यानां सामाजिकविकासस्य च समाधानं कुर्वन्तु।

एमआर मिश्रितवास्तविकतायाः पूर्णं नाम मिश्रितवास्तविकता इति कथ्यते, यत् वास्तविकजगत् आभासीजगत् च संयोजयति इति प्रौद्योगिकी अस्ति ।

एमआर संवर्धितवास्तविकता (AR) आभासीयवास्तविकता (VR) च सारं अत्याधुनिकप्रौद्योगिकीभिः सह संयोजयति, भौतिक-अङ्कीय-जगत्योः मध्ये अग्रणीरूपेण सेतुम् निर्माय, द्वयोः मध्ये निर्बाध-अन्तर्क्रिया-एकीकरण-अनुभवं प्राप्नोति

एमआर इत्यस्य विभिन्नक्षेत्रेषु यथा गेममनोरञ्जनं, शिक्षा, अभियांत्रिकीनिर्माणं, दूरस्थसहकार्यं च व्यापकविकाससंभावनाः सन्ति ।

चिकित्साशास्त्रं उदाहरणरूपेण गृहीत्वा चिकित्साशास्त्रे एमआर-प्रौद्योगिक्याः उपयोगेन शल्यचिकित्सकाः रोगिणां 3D कम्प्यूटर्ड् टोमोग्राफी (CT) अथवा मैग्नेटिक रेजोनेन्स् इमेजिंग् (MRI) इत्यस्य चित्रस्य अध्ययनार्थं मिश्रितवास्तविकताप्रौद्योगिक्याः उपयोगं कर्तुं समर्थाः भविष्यन्ति। एतेन शल्यचिकित्सकाः शल्यक्रियायाः शरीरस्य भागस्य सटीकं स्थानं ज्ञातुं साहाय्यं कुर्वन्ति, येन ते शल्यक्रियां सफलतया कर्तुं शक्नुवन्ति ।