समाचारं

Xiaomi Mi 14T Pro Geekbench इत्यत्र दृश्यते, यत् MediaTek Dimensity 9300 इत्यनेन सुसज्जितम् अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २६ जुलै दिनाङ्के ज्ञातं यत् MySmartPrice इत्यनेन ज्ञातं यत् Xiaomi 14T Pro इत्येतत् Geekbench इत्यत्र प्रकटितम् अस्ति, यत् MediaTek Dimensity 9300+ चिप् इत्यनेन सुसज्जितम् अस्ति, यस्य अर्थः अस्ति यत् एतत् मॉडल् Redmi K70 Extreme Edition इत्यस्य आधारेण सूक्ष्मरूपेण ट्यून्ड् भवितुम् अर्हति


पूर्वसूचनानुसारं Xiaomi Mi 14T Pro इत्यत्र ५० मेगापिक्सेलस्य OV50H मुख्यकॅमेरा, १३ मेगापिक्सेलस्य OV13B अल्ट्रा-वाइड्-एङ्गल् लेन्सः, ५० मेगापिक्सेलस्य Samsung S5KJN1 टेलिफोटो लेन्सः च सन्ति

IT Home Note: Redmi K70 Extreme Edition इत्यत्र IMX906 मुख्यकॅमेरा, 8MP अल्ट्रा-वाइड्-एङ्गल् तथा 2MP मैक्रो कैमरा, 20MP अग्रे-मुखी सेल्फी-लेन्सः च उपयुज्यते ।


तदतिरिक्तं Redmi K70 Extreme Edition इत्यस्मिन् 6.67-इञ्च् 1.5K रिजोल्यूशन 144Hz रिफ्रेश रेट् OLED डिस्प्ले उपयुज्यते यत् 3840Hz अल्ट्रा-हाई फ्रीक्वेंसी PWM डिमिंग्, HDR10+ तथा Dolby Vision इत्येतयोः समर्थनं करोति इदं 5500mAh बैटरी इत्यनेन सुसज्जितम् अस्ति तथा च 120W फास्ट चार्जिंग् समर्थयति