समाचारं

टीसीएलस्य अध्यक्षः ली डोङ्गशेङ्गः - वैज्ञानिक-प्रौद्योगिकी-नवाचारयोः उद्यमानाम् मुख्यभूमिकायाः ​​पूर्णं भूमिकां दत्त्वा नूतनानां उत्पादकशक्तीनां निर्माणं त्वरितुं शक्यते

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पाठ/लु जिओ

१५ जुलैतः १८ पर्यन्तं चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं बीजिंगनगरे अभवत् । सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आह्वानविषये स्वविचारविषये वदन् टीसीएलस्य संस्थापकः अध्यक्षश्च ली डोङ्गशेङ्गः अवदत् यत् २० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रेण प्रस्तावितानां सुधारणानां अधिकव्यापकरूपेण गभीरीकरणस्य समग्रलक्ष्यम् समितिः चीनीय-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासाय, चीन-शैल्याः आधुनिकीकरणस्य प्रवर्धनाय च दृढं प्रेरणाम् अदास्यति |

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तौ प्रस्तावः कृतः यत् "विकासाय नूतनानां चालकशक्तीनां नूतनानां च लाभानाम् निर्माणार्थं अस्माभिः स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासाय व्यवस्थायां तन्त्रे च सुधारः करणीयः" इति " ली डोङ्गशेङ्गस्य मतं यत् चीनस्य आर्थिकविकासस्य नवीनाः चालकशक्तयः नूतनाः लाभाः च औद्योगिकपरिवर्तनात् उन्नयनात् च प्रौद्योगिकीनवाचारात् च आगच्छन्ति, उद्यमाः च स्वस्य वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य मुख्या भूमिका उद्यमानाम् नवीनता-जीवन्ततां उत्तेजितुं शक्नोति, नूतनानां उत्पादकशक्तीनां निर्माणं त्वरितुं, प्रणालीषु तन्त्रेषु च प्रभावीरूपेण सुधारं कुर्वन्ति ।

ली डोङ्गशेङ्ग् इत्यनेन टीसीएल इत्यस्य उदाहरणरूपेण गृहीतम् अन्तिमेषु वर्षेषु टीसीएल इत्यनेन स्वतन्त्रं नवीनतां सुदृढं कृत्वा, मूलप्रौद्योगिकीनां माध्यमेन विच्छेदनं, मुद्रित ओएलईडी इत्यादीनां अग्रिमपीढीयाः प्रदर्शनप्रौद्योगिकीनां सक्रियरूपेण परिनियोजनं च निरन्तरं कृतम् अस्ति विगतषड्वर्षाणि यावत् टीसीएल इत्यनेन अनुसंधानविकासे ६० अरब युआन् अधिकं निवेशः कृतः, एकलक्षाधिकं पेटन्टं प्राप्तुं आवेदनं कृतम्, तथा च द्वयोः राष्ट्रियनवाचारकेन्द्रयोः स्थापनायां अग्रणीत्वं कृतम् अस्ति यथा केषुचित् प्रमुखेषु प्रौद्योगिकीषु अग्रणीस्थानं प्राप्तवान् नवीनप्रदर्शनानि सामग्रीश्च, प्रकाशविद्युत्सामग्रीः, अर्धचालकसामग्री च परिणामाः।

विज्ञप्तौ पुनः एकवारं बोधितं यत् “अस्माभिः सार्वजनिक-अर्थव्यवस्थायाः अविचलतया समेकनं, विकासः च कर्तव्यः, अ-सार्वजनिक-अर्थव्यवस्थायाः विकासाय च अविचलतया प्रोत्साहः, समर्थनं, मार्गदर्शनं च कर्तव्यम्” इति ली डोङ्गशेङ्ग् इत्यनेन दर्शितं यत् एतेन निजीउद्यमानां विकासविश्वासः निरन्तरं वर्धते, तेषां विकासस्य दृढनिश्चयः सुदृढः भविष्यति, निजीउद्यमिनां उद्यमशीलतायाः उत्साहः च उत्तेजितः भविष्यति। निजीप्रौद्योगिकीनिर्माणउद्यमानां प्रतिनिधिरूपेण टीसीएल उच्चप्रौद्योगिकी, भारी-सम्पत्त्याः, दीर्घचक्रस्य च देशेषु उदयमान-रणनीतिक-उद्योगेषु गहनतया विकासं करिष्यति, वैश्विक-औद्योगिक-शृङ्खलायां चीनीय-उद्यमानां स्वरं वर्धयिष्यति, तथा च... चीनी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तः विकासः।

विज्ञप्तौ “अन्तर्राष्ट्रीयसहकार्यस्य विस्तारं कुर्वन् मुक्ततायाः क्षमतां वर्धयितुं नूतनं उच्चस्तरीयं मुक्त-आर्थिकव्यवस्थां निर्मातुं” प्रस्तावः कृतः । ली डोङ्गशेङ्गस्य मतेन चीनीयकम्पनीनां कृते वैश्वीकरणं अनिवार्यम् उत्तरं जातम् यदि ते वैश्विकं न गच्छन्ति तर्हि ते व्यापारात् बहिः भविष्यन्ति। ली डोङ्गशेङ्ग् इत्यनेन उक्तं यत् चीनीय-उद्यमानां वैश्वीकरणस्य अग्रणीरूपेण टीसीएलः स्वस्य वैश्वीकरण-रणनीत्याः दृढतया पालनम् करोति तथा च विदेशेषु स्थानीयकृत-सञ्चालनस्य प्रचारं कृत्वा स्वस्य विदेश-राजस्वस्य प्रचारं कृत्वा निरन्तर-वृद्धिं प्राप्तुं विजय-विजय-साझेदारीम् अवाप्नोति |. विगतपञ्चवर्षेषु टीसीएलस्य विदेशेषु राजस्वं ५९ अरब युआन् तः १२५.३ अरब युआन् यावत् वर्धितम्, यस्य औसतवार्षिकवृद्धिः १७.६% अस्ति ।

“भविष्यस्य सम्मुखे टीसीएल नवीनता-सञ्चालित-विकासस्य पालनम् करिष्यति, औद्योगिक-शृङ्खलायां दुर्बल-कडिषु ध्यानं दास्यति, प्रौद्योगिकी-नो-मैन्-भूमिं प्रति उन्नतिं कर्तुं साहसं करिष्यति, प्रमुख-प्रौद्योगिकी-संशोधनं कर्तुं साहसं करिष्यति, परिवर्तनं उन्नयनं च निरन्तरं प्रवर्तयिष्यति | प्रौद्योगिकीनिर्माणउद्योगः, वैश्वीकरणस्य नूतनानां मार्गानाम् अन्वेषणं निरन्तरं कुर्वन्ति, चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयन्ति।" ली डोङ्गशेङ्गः अवदत्।

सम्पादकः हुआङ्ग ज़िंग्ली