समाचारं

BMW हाङ्गकाङ्गः "दशसहस्राणां ग्राहकानाम् आँकडानां लीक्" इति प्रतिक्रियाम् अददात्: पुलिसं आहूता अस्ति, बहुपक्षाः च अन्वेषणं कुर्वन्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीएमडब्ल्यू (हाङ्गकाङ्ग) कम्पनी लिमिटेड् इत्यस्य शङ्का अस्ति यत् १४,००० ग्राहकानाम् आँकडा: लीक् कृता इति। अस्य प्रतिक्रियारूपेण जुलै-मासस्य २६ दिनाङ्के कम्पनीयाः कर्मचारिणः नण्डु-नगरस्य एकस्य संवाददातुः प्रतिक्रियाम् अददात् यत् तेषां विषये पुलिसाय सूचना दत्ता, सम्प्रति पुलिस, गोपनीयता-आयुक्तस्य कार्यालयं, तृतीयपक्ष-परामर्शदातारः च अन्वेषणं कुर्वन्ति इति नण्डुः पूर्वं ज्ञापितवान् यत् तस्मिन् एव दिने हाङ्गकाङ्ग-नगरस्य व्यक्तिगत-आँकडानां गोपनीयता-आयुक्तस्य कार्यालयेन उक्तं यत्, तस्य प्रासंगिकानि प्रतिवेदनानि प्राप्तानि, सम्प्रति अनुपालन-समीक्षां च कुर्वन् अस्ति, प्रभावित-उपयोक्तृणां व्याप्तिः, आँकडा-रिसावस्य कारणानि च अद्यापि सन्ति अन्वेषणस्य अधीनम् अस्ति।


BMW Cars (Hong Kong) Limited द्वारा आयोजित शोरूम इवेण्ट्।

२५ दिनाङ्के बीएमडब्ल्यू (हाङ्गकाङ्ग) कम्पनी लिमिटेड् इत्यस्य ग्राहकसूचना लीक् कृता इति शङ्का अभवत्, ततः प्रायः १४,००० ग्राहकानाम् सूचना प्रभाविता इति ज्ञातम् कम्पनी पुलिसं आहूय व्यक्तिगतदत्तांशस्य गोपनीयता आयुक्तस्य हाङ्गकाङ्गकार्यालये अस्य घटनायाः सूचनां दत्तवती अस्ति।

अस्याः घटनायाः प्रतिक्रियारूपेण २६ तमे दिनाङ्के उपर्युक्तकम्पनीयाः कर्मचारिणः नन्दु-सञ्चारकर्तृभ्यः प्रतिक्रियां दत्त्वा अवदन् यत् ते घटनायाः निवारणाय पुलिसं आहूतवन्तः इति पुलिस, गोपनीयता आयुक्तस्य कार्यालयं तृतीयपक्षस्य सल्लाहकाराः च सन्ति सम्प्रति अन्वेषणं कुर्वन् अस्ति, विशिष्टा स्थितिः च प्रकटयितुं न शक्यते।

तस्मिन् एव दिने हाङ्गकाङ्ग-नगरस्य व्यक्तिगतदत्तांशस्य गोपनीयता-आयुक्तस्य कार्यालयस्य कर्मचारिणः नन्दु-सञ्चारकर्तृभ्यः अवदन् यत् तेषां कृते कम्पनीतः प्रासंगिकं प्रतिवेदनं प्राप्तम् अस्ति, सम्प्रति अनुपालनसमीक्षां च कुर्वन्ति। यथा ग्राहकाः मुख्यभूमिग्राहकाः सम्मिलिताः सन्ति वा इति विषये कर्मचारी अवदत् यत् प्रभावितानां उपयोक्तृणां व्याप्तिः संख्या च, आँकडारिसावस्य कारणानि च अद्यापि अन्वेषणस्य अधीनाः सन्ति यदि ग्राहकाः ज्ञातव्यं यत् ते प्रभावितव्यक्तिषु सन्ति वा इति कम्पनी .

नन्दू संवाददातारः अपि ज्ञातवन्तः यत् बीएमडब्ल्यू ऑटोमोबाइल (हाङ्गकाङ्ग) कम्पनी लिमिटेड हाङ्गकाङ्गनगरस्य बीएमडब्ल्यू (चीन) ऑटोमोबाइल ट्रेडिंग् कम्पनी लिमिटेड् इत्यस्य स्थानीयविक्रेता अस्ति।

नण्डु इत्यनेन पूर्वं ज्ञापितं यत् अस्मिन् वर्षे मेमासे शाङ्गरी-ला-समूहस्य अन्तर्गतं हाङ्गकाङ्ग-नगरस्य द्वयोः होटेलयोः अस्थायीकर्मचारिणां व्यक्तिगतसूचना लीक् कृता, यत्र १९०० तः अधिकाः जनाः सम्मिलिताः आसन्

८ मे दिनाङ्के कोलून शाङ्गरी-ला होटेल् इत्यनेन नन्दु-सञ्चारकर्तृभ्यः उक्तं यत् अस्थायी श्रम-प्रबन्धन-व्यवस्थायाः विकारस्य कारणेन एषा घटना अभवत्, होटेल् सम्बद्धानां सर्वेषां कर्मचारिणां विषये अतीव दुःखं अनुभवति, तत्र सम्बद्धैः कर्मचारिभिः सह सम्पर्कं कृत्वा घटनायाः कारणस्य अन्वेषणं कुर्वन् अस्ति . हाङ्गकाङ्ग-नगरस्य व्यक्तिगतदत्तांशस्य गोपनीयता-आयुक्तस्य कार्यालयेन अपि तस्मिन् एव दिने नण्डु-सञ्चारकर्तृभ्यः उक्तं यत्, तस्य प्रासंगिकाः शिकायतां प्राप्ताः, सम्प्रति अनुपालनसमीक्षां च कुर्वन् अस्ति

रिपोर्ट्ड् द्वारा : नन्दू संवाददाता फेंग यिरान्