समाचारं

स्टीफेल् इत्यनेन प्रवृत्तिः बक कृता तथा च तेजीपूर्णं दंगा (RIOT.US: बिटकॉइन खनन उद्योगे अग्रणीः न्यूनानुमानितः अस्ति) इति गायितवान्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP ज्ञातवान् यत् Stifel विश्लेषकः Bill Papanastasiou गुरुवासरे Riot Platforms (RIOT.US) कवरं कर्तुं आरब्धवान् तथा च तस्य विश्वासः अस्ति यत् मार्केट् पूर्णतया अवगन्तुं असफलः अभवत् यत् सः बिटकॉइनस्य महत्त्वपूर्णः नेता अभवत् खननक्षेत्रं स्पष्टं प्रक्षेपवक्रम्।

तुल्यकालिकरूपेण विशालस्य खननक्षमतायाः अतिरिक्तं विश्लेषकः एतदपि दर्शितवान् यत् सार्वजनिककम्पनीषु रियट् इत्यस्य सीमान्तखननव्ययः न्यूनतमः अस्ति

“(१) न्यूनलाभविद्युत्, (२) स्केलः, (३) अग्रणी खननदक्षता च यूनिट् अर्थशास्त्रस्य प्रमुखाः चालकाः सन्ति” इति सः अवदत् ।

पपनास्तासिओ इत्यनेन अपि उक्तं यत् रियट् इत्यस्य शुद्धनगदरूपेण प्रायः १.२ बिलियन डॉलर अस्ति, "यत् सामरिकवृद्ध्यवकाशानां कृते लचीलापनं प्रदाति" इति ।

समग्रतया, वालस्ट्रीट् विश्लेषकाः Riot इत्यस्मै "Strong Buy" इति रेटिंग् ददति, यस्य औसतमूल्यलक्ष्यं $17.50 अस्ति, यत् वर्तमानस्तरात् 63% अधिकम् अस्ति ।


गुरुवासरस्य समापनपर्यन्तं दङ्गा ५.२१% न्यूनीभूतः १०.७३ डॉलरं यावत् अभवत् यतः व्यापकशेयरबाजारस्य पराजयः क्रिप्टोमुद्रासहिताः जोखिमसम्पत्तौ निवेशकानां विश्वासः न्यूनः अभवत्