समाचारं

मोण्डेलेज् इत्यनेन प्रतिक्रिया दत्ता यत् कार्यकारिणीद्वयं "हृतम्" इति, तौ खलु अन्वेषणकार्य्ये सहकार्यं कुर्वन्ति, कर्तव्यात् बहिः च इति च अवदत् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वाङ्ग जियाङ्ग) २६ जुलै दिनाङ्के मोण्डेलेजस्य द्वयोः वरिष्ठकार्यकारीयोः आकस्मिकं “हृत्य” इति विषये मोण्डेलेजः बीजिंग न्यूजस्य संवाददातारं प्रति प्रतिक्रियां दत्तवान् यत् उपर्युक्तौ कर्मचारिणौ सहकार्यं कुर्वन्तौ आस्ताम् कर्तव्यतः बहिः स्थितौ, आधिकारिकजागृतिपरिणामानां आधारेण च सूचनाः यथाकालं प्रकाशिताः भविष्यन्ति।

वार्तानुसारं मोण्डेलेजस्य वरिष्ठकार्यकारीद्वयं कार्यगबनस्य शङ्कायाः ​​कारणेन सहसा "हृतम्" "कर्मचारिलेखाः रद्दाः, सङ्गणकाः जप्ताः, प्रासंगिकाः संरचनाः अपि नष्टाः" इति तस्मिन् सायंकाले मोण्डेलेज् चीनदेशेन अस्मिन् विषये चर्चां कर्तुं आकस्मिकसमागमः कृतः, तस्मिन् सत्रे मोण्डेलेज् इत्यनेन विशेषतया कम्पनीकर्मचारिणः विषये "कथनं त्यजन्तु" इति आह अस्मिन् प्रकरणे सम्बद्धयोः कार्यकारिणयोः मध्ये एकस्य नाम ग्रेस् झू, अपरस्य नाम आङ्ग्लभाषायां सिमोन इति । परन्तु मोण्डेलेज् इत्यनेन अन्वेषणे सहकार्यं कृतवन्तयोः कर्मचारियोः परिचयः न प्रकाशितः ।

मोण्डेलेज् इत्यनेन उक्तं यत् लेखे उल्लिखितौ कर्मचारिणौ प्रासंगिकजागृतौ सहकार्यं कुर्वतः, आधिकारिकजाँचपरिणामानां आधारेण कम्पनी यथाकालं सूचनां प्रकाशयिष्यति।

मोण्डेलेज् एकः अन्तर्राष्ट्रीयः चॉकलेट्, बिस्कुट्, च्यूइंगगम, कैण्डी, कॉफी तथा ठोसपेयखाद्यकम्पनी अस्ति यस्याः वार्षिकराजस्वं १ अरब अमेरिकीडॉलर् भवति, यथा ओरिओ, ज़ुआन्माई, कुडुओडुओ, यिकौलियन इत्यादयः २०२३ तमे वर्षे कम्पनीयाः वैश्विकशुद्धार्जनं ३६.०२ अरब अमेरिकीडॉलर् भविष्यति, यत् वर्षे वर्षे १४.३५% वृद्धिः भविष्यति, शुद्धलाभः ४.९७ अरब अमेरिकीडॉलर् भविष्यति, यत् वर्षे वर्षे ८२.२५% वृद्धिः भविष्यति

सम्पादक झू फेंगलान्

प्रूफरीडर चेन दियाँ