समाचारं

iPhone 17 Pro चर एपर्चर इत्यनेन सुसज्जितः भविष्यति: उत्तमः ब्लर इफेक्ट्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य अन्ते समयः आगच्छति, मासाधिकं यावत् वयं एप्पल्-संस्थायाः वार्षिकं प्रमुखं iPhone 16 श्रृङ्खलायाः मोबाईल-फोनानि द्रक्ष्यामः । परन्तु अस्य उत्पादस्य लघु उन्नयनस्य कारणात् बहवः मित्राणि iPhone 17 Pro इत्यस्य प्रतीक्षां कर्तुं आरब्धवन्तः स्यात् ।



अधुना एव विदेशीयमाध्यमेन एप्पल्-इत्यनेन iPhone 17 Pro इत्यस्य समायोज्य-एपर्चर-इत्यनेन सज्जीकरणस्य योजना कृता इति वार्ता भग्नाः । समायोज्य रन्ध्रः कॅमेरा-लेन्से एकं वृत्ताकारं उद्घाटनं निर्दिशति यस्य आकारः समायोजितुं शक्यते इति अवगम्यते । रन्ध्रस्य आकारः प्रायः f-सङ्ख्यायाः द्वारा व्यक्तः भवति, रन्ध्रः यावत् लघुः भवति तथा च कॅमेरे यावत् अधिकं प्रकाशः प्रविशति, रन्ध्रः तावत् लघुः भवति तथा च प्रकाशः न्यूनः भवति कॅमेरा।



मोबाईल-फोनेषु समायोज्य-एपर्चर-युक्तं भवितुं महत्त्वपूर्णं भवति, बृहत्तर-एपर्चर-इत्यनेन अधिकं प्रकाशः कॅमेरा-मध्ये प्रवेशः भवति, यत् न्यून-प्रकाश-वातावरणेषु शूटिंग्-करणाय, कोलाहलस्य न्यूनीकरणाय, चित्र-गुणवत्ता-सुधारार्थं च अतीव लाभप्रदम् अस्ति तदतिरिक्तं एपर्चर-आकारं समायोजयित्वा उपयोक्तारः फोटो-क्षेत्रस्य गभीरताम् अर्थात् पृष्ठभूमि-अस्पष्टतायाः प्रमाणं नियन्त्रयितुं शक्नुवन्ति । विशालः रन्ध्रः अतल्लीनक्षेत्रगहनतां जनयितुं शक्नोति, येन विषयः विशिष्टः भवति, पृष्ठभूमिः च धुन्धला भवति, लघुः रन्ध्रः अधिकं क्षेत्रगहनतां जनयितुं शक्नोति, येन अग्रे पृष्ठे च दृश्याः स्पष्टाः भवन्ति