समाचारं

Xiaomi Mi 15 Pro लेन्स पैरामीटर्स् उजागर: 50-मेगापिक्सेल सुपर आउटसोल् मुख्यकॅमेरेण सुसज्जितम्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य समयः आगच्छति, अनेके मित्राणि च कतिपयेषु मासेषु प्रदर्शितानां Xiaomi १५ श्रृङ्खलानां मोबाईल-फोनानां विषये जिज्ञासुः भवितुमर्हति । अधुना एव Xiaomi 15 श्रृङ्खलायाः मोबाईल-फोनानां कॅमेरा-विन्यासस्य सूचना अन्तर्जाल-माध्यमेन प्रकाशिता अस्ति ।



सुप्रसिद्धः श्वसनकर्ता "डिजिटल चैट् स्टेशन" इत्यनेन अद्यैव Xiaomi Mi 15 Pro इत्यस्य इमेजिंग् विन्यासविवरणं प्रकाशितम्। ज्ञातं यत् Xiaomi Mi 15 Pro 50-मेगापिक्सेलस्य अति-बृहत् तलस्य मुख्यकॅमेरा-इत्यस्य उपयोगं करिष्यति तथा च F/1.4x इत्यस्य विशालेन एपर्चरेन सुसज्जितं भविष्यति यत् उपयोक्तृभ्यः 2X देशी-स्तरस्य हानिरहितं जूम-शूटिंग् अनुभवं प्रदास्यति तदतिरिक्तं, कॅमेरा अपि मध्य-केन्द्रीकरण-परिधिषु सावधानीपूर्वकं डिजाइनं कृतम् अस्ति, यत्र बहुविध-गियार्-विकल्पाः, f/5.0± पर्यन्तं समतुल्य-एपर्चरं च प्राप्यन्ते ब्लोगरस्य मते एतत् प्रकाशनिवेशविन्यासः Xiaomi Mi 15 Pro इत्येतत् समानेषु उत्पादेषु अग्रणीस्थानं धारयिष्यति।



उन्नयनितलेन्सविन्यासस्य अतिरिक्तं, Xiaomi Mi 15 Pro इत्यस्य बैटरी जीवनं अपि महत्त्वपूर्णतया उन्नयनं कृतम् अस्ति बैटरी क्षमता 4880mAh तः 5400mAh यावत् उन्नयनं कृतवती अस्ति यत् इदं 120W तारयुक्तं फ्लैश चार्जिंग् समर्थयति तथा च वायरलेस् चार्जिंग शक्तिः 50W अधिकं भविष्यति 80W वायरलेस चार्जिंग।