समाचारं

पूर्णमूल्येन "शिशुटिकटैः" विवादः भवति, पेरिस् ओलम्पिकटिकटविनियमानाम् आलोचना च भवति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकतः ओलम्पिकग्रामे प्रथमवारं नर्सरी स्थापिता, अपरतः स्पर्धास्थलेषु शिशुभ्यः प्रवेशशुल्कं गृह्यते स्म पेरिस् ओलम्पिकक्रीडायां शिशुनां प्रति भिन्नाः मनोवृत्तयः स्वशिशुभिः सह स्पर्धां कुर्वन्तः क्रीडकाः भ्रमिताः अभवन् . दैनिकपत्रिकायाः ​​अनुसारं . पेरिस् ओलम्पिक आयोजकसमित्याः नियमः अस्ति यत् सर्वेषां वयसः बालकानां सहितं सर्वेषां प्रेक्षकाणां प्रतियोगितास्थलेषु प्रवेशार्थं टिकटं क्रेतव्यम् इति । अस्य अर्थः अस्ति यत् शिशुनां कृते अपि मातापितरौ तेषां कृते क्रीडासु उपस्थितिम् पूर्णं टिकटं क्रेतव्यं भविष्यति, यद्यपि बहवः बालकाः वास्तवतः आसनानि न गृह्णन्ति

"शिशुटिकटम्" विवादं जनयति

"शिशुटिकटम्" इति नियमेन बहवः टीम जीबी क्रीडकाः क्रुद्धाः अभवन् ।

आँकडानुसारं ब्रिटिश-दले ३२७ क्रीडकाः सन्ति, येषु बहवः मातापितरः सन्ति, तेषां बालकाः च तेषां उत्साहवर्धनार्थं फ्रांस-राजधानी-पेरिस्-नगरे क्रीडां द्रष्टुं योजनां कुर्वन्ति परन्तु एषः नियमः एतेषु परिवारेषु अतिरिक्तं आर्थिकभारं स्थापयति, तेषां क्रीडायाः समग्र-अनुभवं च प्रभावितं करोति ।

"एषा नीतिः सर्वथा हास्यास्पदः अस्ति! यावत् मानवः अस्ति, तेषां बाहुयुग्मे धारिताः अपि तेषां टिकटं भवितुमर्हति" इति २९ वर्षीयः ब्रिटिश-रोवरः हॉकिन्स् ब्रायनः अवदत्, यस्य द्विवर्षीयः वृद्धः पुत्रः फ्रेडी पेरिस्-नगरे पूर्वमेव, "यतो हि फ्रेडी एतावत् अल्पः आसीत्, तस्मात् पूर्वं मया तस्य क्रीडायाः टिकटस्य मूल्यं कदापि न दत्तम् आसीत् । ओलम्पिक-क्रीडायाः कोलाहलस्य कारणात् सः गमनात् पूर्वं बहुकालं अपि स्थातुं न शक्तवान्, परन्तु अस्माभिः अद्यापि टिकटं क्रेतव्यम् आसीत् तस्य कृते" " " इति ।

नियमानुसारं ओलम्पिकदलस्य सदस्यानां कृते तेषां भागं गृह्णन्ति क्रीडायाः टिकटद्वयं एव भवितुम् अर्हति, एतयोः टिकटयोः सामान्यं भुक्तिः आवश्यकी भवति ।

हॉकिन्स्-ब्रायनः अपि अवदत् यत् "लघुबालकानाम् कृते भुक्तिः आवश्यकी इति नियमः यः वास्तवतः उपविश्य क्रीडायाः आनन्दं न लभते, मम मातापितृसदृशानां प्रेक्षकाणां कृते व्यक्तिगतरूपेण तत्र भवितुं असम्भवं करोति। परन्तु तत्र फ्रेडी इत्यनेन सह मयि दबावः चिन्ता च भविष्यति न्यूनीकृतः” इति ।

ब्रिटिश-ट्रैक-साइकिल-चालकः दान-बिघम्-इत्यस्य अपि एतादृशी एव मतम् आसीत् यत् सः एकवर्षीयस्य पिता इति नाम्ना अवदत् यत् - "एकवर्षीयस्य बालकस्य टिकटस्य मूल्यं मया दातव्यं इति अतीव अतार्किकं दृश्यते । यद्यपि तस्य Can' इति अस्ति । t यदा सः वृद्धः भवति तदा आसने उपविशति, परन्तु प्रतियोगितायाः आयोजकाः तस्मै आसनं दास्यन्ति किं तत् ३०० पौण्ड् मूल्यं भवति परन्तु मम पुत्रः तस्मिन् भवितुम् अर्हति।

लण्डन्-ओलम्पिक-क्रीडायां पूर्वकालात् पाठाः प्राप्ताः सन्ति

"शिशुटिकटस्य" अवधारणायाः विपरीतम्, पेरिस-ओलम्पिक-क्रीडायां प्रथमवारं ओलम्पिक-ग्रामे नर्सरी-संस्था स्थापिता, यत् विशेषतया तेषां शिशुनां कृते विनिर्मितम् अस्ति, येषां कृते अद्यापि लंगोट-धारणस्य आवश्यकता वर्तते, यत् ओलम्पिक-क्रीडायां भागं ग्रहीतुं स्वसन्ततिं नेतुम् क्रीडकाः ओलम्पिक-क्रीडायां भागं ग्रहीतुं शक्नुवन्ति इति सुनिश्चितं भवति पालनं समर्थनं च प्राप्नुवन्ति।

अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः क्रीडक-आयोगस्य अध्यक्षा एम्मा टेर्जो इत्यस्याः कथनमस्ति यत् - "बहवः क्रीडकाः स्वक्रीडा-वृत्तेः स्वपरिवारस्य च मध्ये सन्तुलनं स्थापयितुं संघर्षं कुर्वन्ति । ये क्रीडकाः शिशवः च स्वसन्ततिभिः सह स्पर्धां कुर्वन्ति तेषां कृते एकत्र गुणवत्तापूर्णसमयस्य आनन्दं प्राप्तुं महत् लाभः भवति .

उल्लेखनीयं यत्,टिकटस्य परिस्थितौ एकः महत्त्वपूर्णः सूचनाः विशेषतया उक्तः अस्ति यत् "चतुर्वर्षेभ्यः न्यूनानां बालकानां आयोजनस्थले प्रवेशः न अनुशंसितः" इति

पेरिस-ओलम्पिक-आयोजक-समितेः अस्याः नीतेः व्याख्या अस्ति यत् तेषां मतं यत् क्रीडा-स्थलानां वातावरणं शिशुनां लघुबालानां च स्वास्थ्याय उपयुक्तं न भवेत्, अतः मातापितरौ ४ वर्षाणाम् अधः बालकान् प्रतियोगितायां नेतुम् अनुशंसितम् स्थलानि ।

नीतेः केचन दर्शकाः अपि अप्रत्याशितरूपेण गृहीतवन्तः ।

इङ्ग्लैण्ड्देशस्य लण्डन्-नगरस्य टॉम बेकरः अवदत् यत् - "वयं सार्धवर्षपूर्वं टिकटं बुकं कृतवन्तः, परन्तु अधुना वयं पश्यामः यत् अस्माकं बालकैः क्रीडां द्रष्टुं टिकटं क्रेतव्यं भवति, परन्तु ओलम्पिकटिकटं बहुकालात् विक्रीतम् अस्ति" इति फ्रांस्-देशस्य मूलनिवासी गिडिङ्ग्-इत्यनेन प्रसवपूर्वं जिम्नास्टिक-क्रीडायाः टिकटं क्रीतवन् आसीत्, सा स्वस्य ५ मासस्य शिशुं व्यक्तिगतरूपेण आयोजने आनेतुं इच्छति स्म, परन्तु टिकटं विक्रीतम्, येन सा दुविधायां स्थापयति स्म

वस्तुतः २०१२ तमे वर्षे लण्डन्-ओलम्पिकस्य सज्जतायाः समये शिशुनां प्रवेशविनियमानाम् विषये व्यापकः विवादः अभवत् ।

प्रारम्भे लण्डन्-ओलम्पिक-आयोजक-समितेः टिकट-विभागेन निर्धारितं यत् कतिपय-मासानां शिशवः अपि क्रीडां द्रष्टुं स्थलेषु प्रवेशार्थं प्रौढ-टिकटं क्रेतुं प्रवृत्ताः सन्ति परन्तु अस्य कदमस्य प्रबलजनविरोधः अभवत्, अनेकेषां निर्णयः "मूर्खः हास्यास्पदः च" इति उक्तम् ।

जनसन्तुष्टेः सम्मुखे लण्डन्-ओलम्पिक-आयोजक-समितेः अध्यक्षः सेबास्टियन-को इत्यनेन स्वीकृतं यत् एषः "असामान्यः" निर्णयः अस्ति अन्ते ओलम्पिक-आयोजक-समित्या लण्डन्-ओलम्पिक-क्रीडायाः आरम्भात् मासद्वयं पूर्वं स्वस्य वृत्तिः परिवर्तिता, १२ इति च घोषितम् people would be allowed to attend the Games.