समाचारं

२६ जुलै दिनाङ्के विदेशीयमाध्यमविज्ञानजालस्थलात् सारांशः : मस्तिष्कं कथं युवानां मूषकाणां मातृभिः सह निकटसम्बन्धं स्थापयितुं साहाय्यं करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै (शुक्रवासरः) वार्ता, विदेशेषु सुप्रसिद्धाविज्ञानम्‌जालपुटस्य मुख्या विषयवस्तु निम्नलिखितरूपेण अस्ति ।

"प्रकृति" इति जालपुटम् (www.nature.com)

मस्तिष्कस्य प्रकारःन्यूरॉन्ससाहाय्यम्‌शिशु मूषकःमम्मया सह स्थापितःआत्मीयता

येल्-नगरस्य शोधकर्तृभिः मूषकपिल्लानां मस्तिष्के एकप्रकारस्य न्यूरॉन्-इत्यस्य आविष्कारः कृतः यत् तेषां जीवनस्य प्रथमदिनेषु मातुः सह अद्वितीयं दृढं च बन्धनं निर्मातुं शक्नोति

मातृभ्यः पृथक्कृतेषु पिल्लासु एतेषां न्यूरॉन्सानाम् उत्तेजनेन मातुः उपस्थितेः शान्तप्रभावस्य अनुकरणं भवति स्म तथा च तनावसम्बद्धव्यवहारस्य न्यूनीकरणं भवति स्म

अद्यैव विज्ञानपत्रिकायां एषा आविष्कारः प्रकाशिता ।स्तनधारीमातृ-बाल-बन्धनस्य निर्माणेन नूतनाः सुरागाः प्राप्यन्ते, मस्तिष्कस्य विकासः व्यवहारं कथं प्रभावितं करोति इति शोधकर्तृभ्यः अधिकतया अवगन्तुं साहाय्यं करोति ।

शोधदलेन १६ तः १८ दिवसपर्यन्तं यावत् आयुषः नर्सिंग् पिल्लाः अध्ययनं कृतम् । ते पशवः स्वमातृभिः सह अन्तरक्रियां कुर्वन्तः थैलमसस्य अधः ग्रे-पदार्थस्य (ZI) पतली-स्तरस्य क्रियाकलापस्य अभिलेखनार्थं वास्तविकसमय-प्रतिबिम्बनस्य उपयोगं कृतवन्तः

ग्रे पदार्थस्य पतलीस्तराः दृश्यश्रवणीयसंवेदीसूचनाः संसाधयन्ति । प्रारम्भिकविकासकाले मस्तिष्कस्य विभिन्नक्षेत्रैः सह सम्पर्कं निर्माति, येषु केचन दुग्धविच्छेदनानन्तरं संकुचन्ति । शोधकर्तारः अवलोकितवन्तः यत् यदा युवानः मूषकाः स्वमातृभिः सह अन्तरक्रियां कुर्वन्ति तदा तेषां धूसरद्रव्यस्य कृशस्तरयोः न्यूरॉन्साः सक्रियताम् अवाप्नुवन्ति ये सोमाटोस्टैटिन् इति हार्मोनं निर्मान्ति

यद्यपि अध्ययनेन प्रमाणं प्राप्यते यत् ग्रे पदार्थस्य पतलीस्तरयोः सोमाटोस्टैटिन् न्यूरॉन्साः युवामूषकेषु बन्धने तनावनिवृत्तौ च भूमिकां निर्वहन्ति तथापि लेखकाः टिप्पणीं कुर्वन्ति यत् प्रौढमूषकेषु अध्ययनेन मिश्रितपरिणामाः दर्शिताः सन्ति

लेखकाः सूचयन्ति यत् यथा यथा मूषकाः वृद्धाः भवन्ति तथा तथा एते तंत्रिकापरिपथाः परिवर्तयितुं शक्नुवन्ति येन तेषां जीवनपर्यन्तं भिन्न-भिन्न-तनावानां अनुकूलनं भवति । "एतेषां न्यूरॉन्सानाम् अनुसरणं सम्पूर्णे विकासे दीर्घकालं यावत् अतीव रोमाञ्चकं भवितुम् अर्हति यतोहि ते कथं वयस्कभूमिकां गृह्णन्ति इति वयं अवगन्तुं शक्नुमः" इति अध्ययने न सम्मिलितः एकः तंत्रिकावैज्ञानिकः अवदत्

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. धारणीययन्त्राणां स्वास्थ्ये नकारात्मकः प्रभावः भवितुम् अर्हति

स्वास्थ्यदत्तांशं रोगलक्षणं च निरीक्षितुं स्मार्टवॉच इत्यादीनां धारणीययन्त्राणां उपयोगः जनानां स्थितिं निरीक्षितुं तथा च सकारात्मकस्वास्थ्यपरिणामानां प्रवर्धनार्थं लक्षणानाम् शीघ्रं सम्बोधने सहायकं भवितुम् अर्हति इति कल्प्यते। परन्तु अलिन्दस्पन्दनरोगयुक्तानां जनानां कृते हृदयस्पन्दनस्य निरीक्षणार्थं धारणीययन्त्रस्य उपयोगः, धारकं अनियमिततायाः विषये सचेष्टयितुं च यथा कल्पितं तथा सहायकं न भवेत्

उत्तर-कैरोलिना-विश्वविद्यालयस्य चिकित्साविद्यालयस्य नेतृत्वे कृतः नूतनः अध्ययनः प्रथमवारं दर्शयति यत् स्मार्टघटिका इत्यादीनि धारणीययन्त्राणि अलिन्द-तन्तुरोगिषु चिन्ताम् महत्त्वपूर्णतया प्रवर्धयितुं चिकित्सासंसाधनानाम् उपयोगं वर्धयितुं च शक्नुवन्ति। अस्य शोधस्य परिणामाः जर्नल् आफ् द अमेरिकन् हार्ट् एसोसिएशन् इति पत्रिकायां प्रकाशिताः ।

अध्ययने यूएनसी हेल्थ् इत्यस्य १७२ रोगिणः पूर्वं निदानं कृतं अलिन्दं तन्तुलनं कृतवन्तः येषां सर्वेक्षणं सम्पन्नं कृत्वा तेषां सूचना इलेक्ट्रॉनिकस्वास्थ्य अभिलेखैः सह सम्बद्धा आसीत् अध्ययनविषयेषु प्रायः अर्धभागेषु धारणीययन्त्राणि आसन्, तेषां दत्तांशस्य तुलना धारणीययन्त्राणि विना जनानां दत्तांशैः सह कृता ।

शोधदलेन ज्ञातं यत् धारणीययन्त्राणि विना अलिन्दस्पन्दनरोगिणां तुलने धारणीययन्त्राणां उपयोगं कुर्वन्तः रोगिणः स्वहृदयलक्षणेषु ध्यानं दत्तुं, स्वस्य अलिन्दस्पन्दनचिकित्सायाः विषये चिन्तानां सूचनां दातुं, चिकित्सासंसाधनानाम् अधिकवारं उपयोगं कर्तुं च अधिकं सम्भावनाः सन्ति

तदतिरिक्तं, अस्मिन् अध्ययने धारणीययन्त्राणां प्रयोगं कृतवन्तः पञ्चसु अलिन्दस्पन्दनरोगिषु एकः यन्त्रात् अनियमिततालसूचनायाः प्रतिक्रियारूपेण तीव्रभयं चिन्ता च अनुभवति स्म

अस्पष्टं यत् निवेदितचिन्ता लक्षणानाम् दुर्गतिम् अकुर्वत् वा, यद्यपि अलिन्दस्य तंतुः सहितं विविधस्थितौ चिन्ता सुदस्तावेजितः कारकः अस्ति

"अस्मिन् रोगीजनसंख्यायां (सामान्यजनसङ्ख्यायां च) धारणीययन्त्राणां उपयोगे महतीं वृद्धिं दृष्ट्वा वयं मन्यामहे यत् रोगीनां परिचर्यायां धारणीययन्त्राणां अलार्मसहितं धारणीययन्त्राणां प्रभावं अवगन्तुं सम्भाव्य अध्ययनस्य यादृच्छिकपरीक्षाणां च आवश्यकता वर्तते संसाधनं," शोधकर्तारः अवदन्। उपयोगे मानसिकस्वास्थ्ये च शुद्धप्रभावाः, तथैव प्रदातृषु, चिकित्सालयेषु, स्वास्थ्यव्यवस्थासु च अधःप्रवाहप्रभावाः।”

2. एकः नूतनः लिथियम-आयन-बैटरी-पुनःप्रयोग-विधिः: धातु-पुनर्प्राप्ति-दरः 98% यावत् प्राप्तुं शक्नोति ।

लिथियम-आयन-बैटरी-प्रयोगस्य वर्धमानस्य सन्दर्भे अमेरिकादेशस्य राइस-विश्वविद्यालयस्य शोधदलेन लिथियम-आयन-बैटरी-इत्यस्य प्रभावीरूपेण पुनःप्रयोगस्य पद्धतिः विकसिता अस्ति

शोधदलेन बैटरी-अपशिष्टात् सक्रिय-पदार्थानाम् निष्कासनार्थं शुद्धीकरणार्थं च नवीन-पद्धतेः उपयोगः कृतः । तेषां आविष्कारः न्यूनतमव्ययेन मूल्यवान् बैटरीसामग्रीणां कुशलपृथक्करणं पुनःप्रयोगं च सुलभं कृत्वा हरिततरविद्युत्वाहननिर्माणे योगदानं दातुं शक्नोति।

तेषां प्रयुक्ता विलायकरहितं "Flash Joule Heating (FJH)" इति प्रौद्योगिकी मध्यमप्रतिरोधकसामग्रीद्वारा गत्वा विद्युत्प्रवाहस्य उपयोगं करोति यत् शीघ्रं तापयति अन्येषु पदार्थेषु परिवर्तयति च

FJH प्रौद्योगिक्याः उपयोगेन शोधकर्तारः बैटरी-अपशिष्टं सेकेण्ड्-मात्रेषु २५०० केल्विन्-पर्यन्तं तापयन्ति, येन चुम्बकीय-शैल-सहितं स्थिर-कोर-संरचनायाः च अद्वितीय-विशेषताः निर्मीयन्ते एतेन चुम्बकीयपृथक्करणेन कुशलशुद्धिः सम्भवति ।

अस्मिन् क्रमे कोबाल्ट-आधारितः बैटरी-कैथोड् (प्रायः विद्युत्वाहनेषु प्रयुक्तः, यः उच्चवित्तीय-पर्यावरण-सामाजिक-व्ययेन सह आगच्छति) अप्रत्याशितरूपेण बाह्य-स्पाइनेल्-कोबाल्ट्-आक्साइड्-स्तरस्य चुम्बकत्वं प्रदर्शयति, यत् पृथक्करणं सुलभं करोति

एषा पद्धतिः बैटरी-संरचनायाः मूल्यं निर्वाहयन् ९८% यावत् लिथियम-आयन-बैटरी-धातु-पुनर्प्राप्ति-दरं सक्षमं करोति ।

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. बल्लाः कथं उड्डीयन्ते स्म ?विज्ञानं तेषां प्राचीनगुप्तं प्रकाशयति

अद्यतने PeerJ Life & Environment इति पत्रिकायां प्रकाशितस्य एकस्मिन् नूतने अध्ययने वाशिंगटनविश्वविद्यालयस्य, ऑस्टिननगरस्य टेक्सासविश्वविद्यालयस्य, ओरेगन-प्रौद्योगिकीसंस्थायाः च शोधकर्तारः चमगादड़स्य उड्डयनविकासस्य विषये अस्माकं अवगमने सुधारं कृतवन्तः "Gliding toward an Understanding of the Origin of Flight in Bats" इति अध्ययनेन एतेषु अद्वितीयस्तनधारिषु ग्लाइडिंग् तः शक्तियुक्तं उड्डयनं प्रति विकासात्मकसंक्रमणस्य अन्वेषणार्थं वंशानुगततुलनात्मकपद्धतेः उपयोगः कृतः

चमगादड़ाः एव शक्तिशालिनः उड्डयनं कर्तुं समर्थाः स्तनधारयः सन्ति, एतत् पराक्रमं तेषां अत्यन्तं विशेषेण अङ्गरूपविज्ञानेन सम्भवितम् । परन्तु जीवाश्म अभिलेखस्य अपूर्णतायाः कारणात् अस्याः क्षमतायाः विकासमार्गः रहस्यरूपेण एव तिष्ठति । अध्ययनेन चमगादड़ाः ग्लाइडिंग् पूर्वजेभ्यः विकसिताः इति परिकल्पनायाः परीक्षणं कृत्वा महत्त्वपूर्णानि अन्वेषणं प्रददाति ।

दलेन अङ्ग-कंकालमापनस्य व्यापकदत्तांशसमूहस्य विश्लेषणं कृतम् यस्मिन् चमगादड़ानां चत्वारि विलुप्तजातयः, विविधगतिप्रतिमानयुक्ताः २३१ जीवितस्तनधारीजातयः च समाविष्टाः आसन् तेषां निष्कर्षेण ज्ञायते यत् स्खलनशीलाः पशवः तुल्यकालिकरूपेण दीर्घाः अग्रभागाः, संकीर्णाः पृष्ठाङ्गाः च प्रदर्शयन्ति, कुत्रचित् चमगादड़ानाम् अस्खलितानां, वृक्षनिवासिनां स्तनधारीनां च मध्ये एतेषां दत्तांशस्य विकासात्मकप्रतिरूपणं चमगादड़ेषु केचन अग्रभागविशेषताः दृढचयनस्य अधीनाः भवितुम् अर्हन्ति इति परिकल्पनायाः समर्थनं करोति, येन ते ग्लाइडिंग्-पशूभ्यः दूरं उड्डयन-अनुकूलनक्षेत्रं प्रति आकर्षयन्ति

अयं अध्ययनं न केवलं चमगादड़ाः ग्लाइडिंग् तः उड्डयनपर्यन्तं विकसिताः इति परिकल्पनायाः समर्थनं करोति, अपितु चमगादड़ेषु, ग्लाइडिंग्-पशूषु च अङ्गविकासस्य पारम्परिकदृष्टिकोणं अपि आव्हानं करोति शोधकर्तारः बोधयन्ति यत् भविष्ये अध्ययनेषु एतेषां कंकालरूपविज्ञानानाम् जैवयान्त्रिकनिमित्तानां परीक्षणस्य आवश्यकता वर्तते तथा च चमगादड़ेषु शक्तियुक्तस्य उड्डयनस्य विकासं प्रभावितं कृतवन्तः जटिलाः आनुवंशिकपारिस्थितिकीकारकाः विचारणीयाः।

2. व्यक्तिस्य शरीरस्य आकारः विचारात् अधिकं महत्त्वपूर्णः किमर्थं भवति : विक्षिप्ततायाः पार्किन्सन् रोगस्य च सम्बन्धः

उदरे वा बाहौ वा मेदः अधिकमात्रायां येषां जनानां भवति तेषां मध्ये एतेषु क्षेत्रेषु न्यूनवसायुक्तानां अपेक्षया अल्जाइमर-पार्किन्सन् इत्यादीनां रोगानाम् अधिकः सम्भावना वर्तते इति न्यूरोलॉजी इत्यत्र ऑनलाइन प्रकाशितस्य अद्यतनस्य अध्ययनस्य अनुसारम् अध्ययनेन एतदपि ज्ञातं यत् उच्चस्नायुबलयुक्तेषु जनासु न्यूनस्नायुबलयुक्तानां जनानां अपेक्षया एते रोगाः न्यूनाः भवन्ति ।

अस्मिन् अध्ययने ४१२,६९१ जनानां अनुसरणं कृतम् यस्य औसतवयः ५६ वर्षीयः आसीत्, तेषां औसतं नववर्षं यावत् आसीत् । अध्ययनस्य आरम्भे कटि-नितम्बस्य परिधिः, पकडबलं, अस्थिघनत्वं, मेदः, दुर्बलद्रव्यमानं च इत्यादीनां शरीरस्य रचनायाः मापनं कृतम्

अध्ययनकाले ८,२२४ जनानां न्यूरोडिजनरेटिव रोगाः, मुख्यतया अल्जाइमररोगः, अन्यरूपाः विक्षिप्तता, पार्किन्सन् रोगः च अभवन् ।

अन्येषां कारकानाम् समायोजनं कृत्वा ये रोगस्य दरं प्रभावितं कर्तुं शक्नुवन्ति, यथा उच्चरक्तचापः, धूम्रपानं, पेयस्य स्थितिः, मधुमेहः च, शोधकर्तारः पश्यन्ति यत् समग्रतया, उदरस्य मेदः अधिकमात्रायां येषां जनानां भवति तेषां एतासां स्थितिः न्यूनमात्रायां युक्तानां जनानां अपेक्षया अधिका भवति उदरस्य मेदः १३% लम्बः ।

बाहुमेदः अधिकमात्रायां येषां जनानां बाहुमेदः न्यूनः आसीत्, तेषां एतेषां रोगानाम् विकासस्य सम्भावना १८% अधिका आसीत् ।

उच्चस्नायुबलयुक्तानां जनानां एतेषां रोगानाम् सम्भावना न्यूनस्नायुबलयुक्तानां जनानां अपेक्षया २६% न्यूना भवति । (लिउ चुन) ९.