समाचारं

बीटा उद्घाटयतु! OpenAI इत्यस्य अन्वेषणयन्त्रम् आगच्छति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ जुलै दिनाङ्के स्थानीयसमये OpenAI इत्यनेन घोषितं यत् सः ChatGPT - SearchGPT इत्यनेन संचालितस्य अन्वेषणयन्त्रस्य परीक्षणं कुर्वन् अस्ति ।

OpenAI इत्यस्य आधिकारिकवार्तानुसारं SearchGPT एकस्य नूतनस्य अन्वेषणकार्यस्य आदर्शः अस्ति यस्य उद्देश्यं भवति यत् तेषां AI मॉडलस्य लाभं संजालसूचना सह संयोजयित्वा उपयोक्तृभ्यः द्रुतं समये च उत्तरं तथा च स्पष्टं प्रासंगिकं च स्रोतं प्रदातुं शक्यते।

“जालतः वास्तविकसमयसूचनया अस्माकं मॉडलानां संभाषणक्षमतां वर्धयित्वा भवान् यत् अन्विष्यति तत् शीघ्रं सुलभतया च अन्वेष्टुं शक्नोति” इति OpenAI इत्यनेन स्वस्य आधिकारिकजालस्थले विज्ञप्तौ उक्तम्

वर्तमानसामान्यसन्धानयन्त्राणां विपरीतम् येषु भवन्तः प्रतिवारं सम्पूर्णप्रश्नं प्रविष्टुं प्रवृत्ताः भवन्ति, OpenAI इत्यस्य अन्वेषणयन्त्रस्य उपयोगकाले उपयोक्तारः अन्वेषणपरिणामानां विषये अनुवर्तनप्रश्नान् पृच्छितुं शक्नुवन्ति, तथा च प्रत्येकं प्रश्नं साझासन्दर्भं निर्मास्यति, यथा व्यक्तिना सह वार्तालापं करोति .सञ्चारस्य सरलतां अनुभवं च सुदृढं करिष्यति।


SearchGPT OpenAI आधिकारिकजालस्थलस्य उपयोगेन प्रकरणपृष्ठं अन्वेषितम्

सटीकतायां OpenAI इत्यनेन उक्तं यत् SearchGPT अन्तर्जालतः नवीनतमसूचनाः उपयुज्य उपयोक्तृप्रश्नानां शीघ्रं प्रत्यक्षतया च उत्तरं दातुं प्रासंगिकस्रोतानां स्पष्टलिङ्कानि प्रदास्यति।

SearchGPT अन्वेषणेषु उद्धरणं लिङ्कं च प्रकाशयित्वा उपयोक्तृभ्यः सामग्रीप्रकाशकैः सह सम्बद्धतां प्राप्तुं साहाय्यं करोति । स्पष्टं विशेषणं लिङ्कं च ददातु येन उपयोक्तारः जानन्ति यत् सूचना कुतः आगच्छति तथा च स्रोतलिङ्कैः सह पार्श्वपट्टिकायां शीघ्रमेव अधिकं परिणामं प्राप्तुं शक्नुवन्ति।

ओपनएआइ इत्यनेन स्वस्य आधिकारिकजालस्थले उक्तं यत् ते "प्रकाशकानां निर्मातृणां च समृद्धं पारिस्थितिकीतन्त्रं" निर्मातुं प्रतिबद्धाः सन्ति । प्रकाशकानां निर्मातृणां च उपयोक्तृणां संलग्नतायै अन्वेषणं सर्वदा मौलिकः मार्गः अस्ति, OpenAI च अस्य अनुभवस्य वर्धनार्थं कृत्रिमबुद्धेः उपयोगं कर्तुं आशास्ति संभाषणात्मकेषु अन्तरफलकेषु उच्चगुणवत्तायुक्ता सामग्रीं प्रकाशयित्वा, अन्वेषणार्थं अधिकविकल्पान् आनयन् उपयोक्तृभ्यः संलग्नतायै बहुविधाः अवसराः प्रदास्यन्ति ।

अतः, SearchGPT तथा संभाषणात्मक AI इत्येतयोः मध्ये किं भेदः अस्ति?

OpenAI इत्यनेन व्याख्यातं यत् SearchGPT अन्वेषणार्थं अस्ति तथा च OpenAI इत्यस्य जननात्मकस्य AI आधारप्रतिरूपस्य प्रशिक्षणेन सह किमपि सम्बन्धः नास्ति, तथा च ते अन्वेषणपरिणामेषु दृश्यन्ते यद्यपि भवान् वेबसाइट् मध्ये "जनरेटिव AI प्रशिक्षणात् बहिः गन्तुं" चयनं करोति

OpenAI इत्यनेन अपि उक्तं यत् अनुभवस्य उन्नयनार्थं सामग्रीप्रदातृभिः सह सहकार्यं करिष्यति, तेषां प्रतिक्रियां च प्राप्स्यति। “सर्चजीपीटी-प्रोटोटाइप्-प्रक्षेपणस्य अतिरिक्तं वयं सामग्री-प्रदातृणां कृते अपि एकं मार्गं प्रारभामः यत् ते SearchGPT-मध्ये कथं दृश्यन्ते इति प्रबन्धनं कुर्वन्ति येन तेषां अधिकविकल्पाः सन्ति।”.

सम्प्रति OpenAI इत्यनेन परीक्षणार्थं प्रतिक्रियायै च उपयोक्तृणां सामग्रीप्रदातृणां च लघुसमूहे एतत् विशेषता प्रारब्धम् । यद्यपि SearchGPT अस्थायी अस्ति तथापि ते भविष्ये उपयोक्तृभ्यः सामग्रीप्रदातृभ्यः च प्रतिक्रियायाः आधारेण उत्तमविशेषताः प्रत्यक्षतया ChatGPT मध्ये एकीकृत्य योजनां कुर्वन्ति ।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् एतेन कृत्रिमबुद्धिकम्पनीं अन्वेषणविशालकायेन गूगलेन सह प्रत्यक्षस्पर्धायां स्थापयितुं शक्यते तथा च वार्तानां अन्येषां च समये सूचनानां अन्वेषणे अन्तर्जालयातायातस्य प्रभावः भवितुम् अर्हति। गूगलेन मेमासे स्वस्य अन्वेषणयन्त्रस्य नवीनीकरणं कृत्वा अन्वेषणपरिणामानां शीर्षस्थाने कृत्रिमबुद्धिजनितलिखितस्निपेट् प्रदर्शयितुं शक्यते । उपयोक्तुः अन्वेषणप्रश्नस्य परिणामाः शीघ्रं सारांशतः स्थापयितुं शक्यन्ते येन उपयोक्त्रेण कस्मिंश्चित् लिङ्क् क्लिक् कृत्वा अन्यजालस्थलं गन्तुं न प्रयोजनम् ।

परन्तु गूगलस्य पूर्वस्मिन् पुनर्निर्माणे एकवर्षं यावत् उपयोक्तृणां लघुसमूहे परीक्षणं कृत्वा अपि अद्यापि दोषाः आसन्, येन सूचनासन्धानं कृत्रिमबुद्धेः कृते त्यक्तुं जोखिमाः दर्शिताः सन्ति

“प्रारम्भे एतत् महत्त्वपूर्णं यत् प्रौद्योगिकी एतादृशरीत्या निर्मितं यत् वार्तानां सामग्रीप्रदातृणां मूल्यं, सम्मानं, रक्षणं च करोति” इति द अटलाण्टिकस्य मुख्यकार्यकारी निकोलस् थॉम्पसनः अवदत्

सः अपि प्रकटितवान् यत् सः OpenAI इत्यनेन सह कार्यं कर्तुं उत्सुकः अस्ति तथा च "कृत्रिमबुद्धि-अन्वेषणं जनानां कृते अन्तर्जाल-भ्रमणस्य प्रमुखमार्गेषु अन्यतमं भविष्यति" इति मन्यते

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।