समाचारं

धैर्यं मंगलग्रहे प्राचीनजीवनस्य सम्भाव्यलेशान् प्राप्नोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलै २६ दिनाङ्के नासा-संस्थायाः “Perseverance” इति अन्वेषणं मंगलग्रहे वैज्ञानिकं अन्वेषणं करोति इति ज्ञापितम् ।एकस्मिन् शिलायां प्राचीनजीवनस्य चिह्नानि प्राप्तानि सन्ति ।एतेन मिशनदलस्य वैज्ञानिकाः आनन्दिताः सन्ति, परन्तु आविष्कारस्य पुष्ट्यर्थं अग्रे विश्लेषणस्य आवश्यकता वर्तते।

"दृढता" इत्यनेन मंगलग्रहे बाणाकारस्य शिलायाः आविष्कारः कृतः तस्य रासायनिकलक्षणात् संरचनायाः च आधारेण वैज्ञानिकाः प्रारम्भे न्यायं कृतवन्तः यत् कोटिकोटिवर्षपूर्वं सूक्ष्मजीवजीवनेन निर्मितः भवितुम् अर्हति इति


वैज्ञानिकाः अस्य शिलायाः उपनाम चेयावा-जलप्रपातं कृतवन्तः, Perseverance इत्यनेन यन्त्रपरिचयद्वारा कार्बनिकयौगिकानाम् आविष्कारः कृतः, ये जीवनस्य रसायनशास्त्रस्य पूर्ववर्तीः सन्ति यथा वयं जानीमः

"धैर्यम्" अपि दशकशः मिलीमीटर्-आकारस्य बिन्दवः आविष्कृतवान्, प्रत्येकं परितः कृष्णवलयम् आसीत्, यत् किञ्चित् तेन्दुबिन्दवः इव दृश्यन्ते एतेषु वलयेषु लोहं, फॉस्फेट् च भवति, ये पृथिव्यां अपि दृश्यन्ते, सूक्ष्मजीवजन्य रासायनिकविक्रियाणां परिणामाः च सन्ति ।

"Perseverance" दलस्य वैज्ञानिकः Morgan Cable इत्यनेन कालः (July 25) एकं भिडियो प्रकाशितम्, यत् "मंगलग्रहस्य पूर्व अन्वेषणेषु वयं कदापि कैल्शियम सल्फेट्, आयरन, फॉस्फेट् च एकत्र न प्राप्तवन्तः। IT House इत्यनेन निम्नलिखितरूपेण प्रासंगिकाः विडियो संलग्नाः सन्ति।

चेयावा-जलप्रपातः नेरेत्वा-वल्लीस्-नामकस्य प्राचीनस्य ४०० मीटर्-विस्तारस्य (४३७ गज-विस्तारस्य) नदी-उपत्यकायाः ​​धारायाम् अस्ति ।

वैज्ञानिकानां शङ्कास्ति यत् प्राचीनं नालं बहुकालपूर्वं जेजेरो-गर्ते जलं प्रवहति स्म, यत् नेरेत्वा-उपत्यकायां क्षेत्रस्य अन्तः भित्तिभागे प्रवहति