समाचारं

भीतः?अमेरिकीमाध्यमाः : ओपनएआइ-सङ्घस्य मुख्यकार्यकारी आल्टमैन् इत्यनेन उक्तं यत् एआइ-क्षेत्रे चीनं पराजयितुं अमेरिका-देशः अवश्यमेव...

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Report] 25 तमे दिनाङ्के Axios News इत्यस्य प्रतिवेदनानुसारं OpenAI इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च Altman इत्यनेन U.S एकः "अमेरिका-नेतृत्वेन वैश्विकः गठबन्धनः" । पूर्वं अमेरिकी-सर्वकारेण कृत्रिम-बुद्धि-विकासाय चीनस्य चिप-प्रौद्योगिक्याः प्रवेशं प्रतिबन्धयितुं निरन्तरं प्रयत्नाः वर्धिताः सन्ति चीन-देशेन बहुवारं उक्तं यत् अमेरिकी-उपायाः चीन-देशस्य प्रौद्योगिकी-प्रगतेः रोधं कर्तुं न शक्नुवन्ति, केवलं चीनीय-कम्पनयः स्वतन्त्राः आत्मनिर्भराः च भवितुम् प्रोत्साहयिष्यन्ति | .

एक्सिओस् इत्यनेन उक्तं यत् आल्ट्मैन् इत्यनेन उपर्युक्तं वक्तव्यं मीडियासहितस्य दूरभाषसाक्षात्कारे एव दत्तम्। सः अवदत् यत्, "भविष्यम् अस्माकं शीघ्रं समीपं गच्छति, अहं च केचन कार्याणि (श्वेतभवने अमेरिकी-काङ्ग्रेस-पक्षे च) घटमानानि दृष्ट्वा प्रसन्नः अस्मि । परन्तु अहम् अस्याः समस्यायाः तीव्रताम् यथा भवितुम् अर्हति तथा न पश्यामः इति मन्ये। " " .


OpenAI CEO Altman सञ्चिकाचित्रम्

Axios News Network इत्यनेन उक्तं यत् Altman इत्यस्य साक्षात्कारः गुरुवासरे (25th) दिनाङ्के Washington Post इति पत्रिकायां प्रकाशितस्य स्वस्य मतलेखस्य वार्म-अप-प्रचारः आसीत् । तस्मिन् लेखे आल्टमैन् चीनदेशं वैचारिकदृष्ट्या लेपितवान्, अतिशयोक्तिं कृतवान् यत् यदि चीनदेशः रूसः च कृत्रिमबुद्धेः क्षेत्रे अग्रणीस्थानं प्राप्नुवन्ति तर्हि ते अमेरिकादेशस्य कृते खतराम् उत्पद्यन्ते इति। सः पाश्चात्त्यदेशान् वैचारिकविरोधस्य दृष्ट्या कृत्रिमबुद्धेः क्षेत्रे चीन-रूस-देशयोः सम्मुखीभवितुं प्रोत्साहयति स्म । आल्टमैन् इत्यनेन घोषितं यत्, “यदि वयं कृत्रिमबुद्धेः भविष्यं यथासंभवं अधिकाधिकजनानाम् लाभाय भवति इति सुनिश्चितं कर्तुम् इच्छामः तर्हि अस्माकं कृते अमेरिकादेशस्य नेतृत्वे समानविचारधारिणां देशानाम् वैश्विकसङ्घटनस्य आवश्यकता वर्तते” इति

अनेके अमेरिकन-नेटिजनाः आल्ट्मैन्-महोदयस्य विरोधस्य वकालत-लेखेन सह असहमताः आसन् । केचन जनाः मन्यन्ते यत् कृत्रिमबुद्धेः क्षेत्रं "पारदर्शकं तटस्थं च भवितव्यम्" । अन्ये वदन्ति यत् "OpenAI इत्यनेन प्रतियोगिनां अपेक्षया लाभः नष्टः, अतः एव" इति ।

ज्ञातव्यं यत् आल्टमैनस्य लेखस्य प्रकाशनात् केवलं एकदिनपूर्वं अमेरिकनप्रौद्योगिकीमाध्यमेन "सूचनाजालम्" इत्यनेन २४ तमे स्थानीयसमये प्रासंगिकवित्तीयदत्तांशस्य अन्तःस्थजनानाञ्च उद्धृत्य प्रकटितं यत् अस्मिन् वर्षे कृत्रिमबुद्धिप्रशिक्षणार्थं ओपनएआइ इत्यस्य व्ययः तावत् अधिकः भवितुम् अर्हति ७० अरबं, कार्मिकव्ययः अपि १.५ अर्ब अमेरिकीडॉलर् यावत् अधिकः अस्ति । विशालव्ययस्य तुलने कम्पनीयाः परिचालन-आयः जीवनयापनं कर्तुं न शक्नोति । "सूचनाजालम्" अनुमानयति यत् OpenAI इत्यस्य वार्षिकहानिः ५ अरब अमेरिकीडॉलर् यावत् भवितुम् अर्हति, तस्य नकदप्रवाहः च आगामिवर्षे एव क्षीणः भवितुम् अर्हति अस्मिन् परिस्थितौ OpenAI इत्यनेन पुनः वित्तपोषणस्य नूतनं दौरं प्रारब्धं भवितुम् अर्हति ।

चीनदेशस्य कृत्रिमबुद्धिविकासस्य दमनं अमेरिकीसर्वकारेण किमपि नवीनं नास्ति । कृत्रिमबुद्धेः विकासाय चीनस्य चिप्-प्रौद्योगिक्याः प्रवेशे अमेरिकी-सर्वकारस्य प्रतिबन्धानां विषये चीनस्य विदेशमन्त्रालयेन पूर्वं उक्तं यत् चीनस्य चीनस्य अर्धचालक-उद्योगस्य दुर्भावनापूर्ण-नाकाबन्दी-दमनयोः विषये चीन-देशेन बहुवारं स्वस्य स्थितिः उक्तवती अस्ति अमेरिकादेशस्य कार्याणि अन्तर्राष्ट्रीयव्यापारनियमानां गम्भीररूपेण उल्लङ्घनं कृतवन्तः, वैश्विकस्य उत्पादनस्य, आपूर्तिशृङ्खलायाः च स्थिरतायाः गम्भीररूपेण क्षतिं कृतवन्तः चीनदेशः सर्वदा तस्य दृढविरोधं कृतवान् अस्ति कृत्रिमबुद्धिक्षेत्रे अमेरिका चीनेन सह संवादं कर्तुं आशां प्रकटयति, तत्सह चीनस्य कृत्रिमबुद्धिप्रौद्योगिक्याः विकासं दमनं कर्तुं योजनां कुर्वन् अस्ति, यत् "एकं वदन्" इति अमेरिकादेशस्य पाखण्डं उजागरयति वस्तु अन्यं च कृत्वा।" अमेरिकादेशेन कृताः उपायाः चीनस्य वैज्ञानिकप्रौद्योगिकीप्रगतिम् अवरुद्धुं न शक्नुवन्ति, अपितु चीनदेशस्य उद्यमानाम् स्वतन्त्रतां स्वनिर्भरतां च प्रोत्साहयिष्यन्ति एव।

अमेरिकी-प्रौद्योगिकी-कम्पन्योः मुख्याधिकारी आल्टमैन् किमर्थं प्रबल-वैचारिक-अति-स्वरं दर्शयति इति विषये केचन विश्लेषकाः मन्यन्ते यत् तस्य राजनैतिक-दृष्टिकोणः सर्वदा अधिकं डेमोक्रेटिक-समर्थकः एव अस्ति इति अमेरिकी-पत्रिकायाः ​​"न्यूजवीक्"-पत्रिकायाः ​​जुलै-मासस्य ३ दिनाङ्के उक्तं यत् आल्ट्मैन् स्वयमेव डेमोक्रेटिक-सङ्घस्य कृते दानं ददाति स्म २०१३ तः राजनेतारः ।