समाचारं

स्वतन्त्रतया हुई सह वाकिंग इत्यस्य प्रथमरात्रौ द्वौ लक्षौ जनाः लाइव प्रसारणकक्षे प्लाविताः भूत्वा "डोङ्ग युहुई इत्यस्मै अभिनन्दनम्" इति सन्देशान् त्यक्तवन्तः ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली यिंग, याओ युन, काओ ज़ुएजियाओ

२५ जुलै दिनाङ्के प्राच्यचयनेन डोङ्ग युहुई इत्यनेन प्राच्यचयनात् राजीनामा दत्ता इति घोषणा कृता । जिमु न्यूजस्य एकः संवाददाता अवलोकितवान् यत् एतस्य समाचारस्य ऑनलाइन प्रकाशनस्य घण्टाद्वयानन्तरं हेहुई टोङ्ग (बीजिंग) टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्वामित्वे "युहुई टोङ्ग" इत्यस्य Douyin लाइव प्रसारणकक्षे ऑनलाइन तथा Douyin लाइव प्रसारणकक्षे जनानां संख्या उच्छ्रितवती, तथा च... लाइव प्रसारणकक्षे ऑनलाइन-जनानाम् संख्या १२ सहस्राणि अतिक्रान्तवती, आयोजनस्थले प्रविष्टानां जनानां संख्या २,००,००० यावत् अभवत् ।

ओरिएंटल सेलेक्शन् हाङ्गकाङ्ग स्टॉक एक्सचेंज इत्यनेन २५ दिनाङ्के जारीकृतस्य घोषणायाः अनुसारं मैत्रीपूर्णचर्चानां अनन्तरं डोङ्ग युहुई ओरिएंटल सेलेक्शन् कम्पनीयाः एंकररूपेण कार्यं न करिष्यति। तस्मिन् एव काले कम्पनीद्वारा जारीकृता अन्ये घोषणायाम् हेहुई पीयरस्य निपटानयोजना प्रकटिता डोङ्ग युहुई इत्यनेन हेहुई पीयर (बीजिंग) टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य १००% इक्विटी ७६.५८५५ मिलियन युआन् मूल्येन क्रीतवती। पूर्वं Yihui Peer (Beijing) Technology Co., Ltd.

२५ दिनाङ्के सायं ६:११ वादने डोङ्ग युहुई इत्यनेन सामाजिकमञ्चे उक्तं यत्, "मैत्रीपूर्णवार्तालापेन सर्वसम्मत्या निर्णयेन च राजीनामा निर्णयः कृतः। हुई इत्यनेन सह गमनानन्तरं सः स्वतन्त्रतया कार्यं कर्तुं आरभेत यत् सर्वे प्रतिज्ञाताः लाभाः भुक्ताः सन्ति Dong Yuhui इत्यस्मै Walking with Hui इत्यस्मात् सर्वाणि शुद्धलाभानि।

प्राच्यचयनेन प्रकटितघोषणानुसारं Hehui Peer (Beijing) Technology Co., Ltd. इत्यस्य स्थापना 22 दिसम्बर 2023 दिनाङ्के अभवत् ।30 जून 2024 यावत् कम्पनीयाः शुद्धलाभः 141.4 मिलियन युआन् आसीत्, तथा च कम्पनीयाः शुद्धसम्पत्तयः प्रायः ७६५८.५५ दशसहस्रं युआन् ।

प्राच्यचयनस्य कार्यालयं झोङ्गगुआनकुन्-वीथिकायां ई-विश्वधनकेन्द्रे स्थितम् इति अवगम्यते । २५ तमे दिनाङ्के जिमु न्यूज-पत्रकाराः क्षेत्रयात्रायै डोङ्गफाङ्ग-चयनस्य कार्यालयम् आगतवन्तः । तस्य मते प्राच्यचयनकर्मचारिणः विलम्बेन कार्यं कुर्वन्ति, लाइवप्रसारणसम्बद्धाः कर्मचारिणः प्रातःकाले यावत् कार्यं करिष्यन्ति।


प्राच्यचयनकार्यालयः ईविश्वधनकेन्द्रं २५ दिनाङ्के सायंकाले

जिमु न्यूजस्य एकः संवाददाता अवलोकितवान् यत् वार्ता प्रकाशितस्य अनन्तरं उपर्युक्तयोः कम्पनीयोः मुख्यसजीवप्रसारणलेखानां रूपेण "ईस्टर्न् सेलेक्शन्" तथा "वॉकिंग् विद हुई" इत्येतयोः मध्ये ऑनलाइन तथा लाइव् प्रसारणे जनानां संख्यायां वृद्धिः अभवत् कक्ष। लघु-वीडियो-दत्तांश-विश्लेषण-मञ्चस्य सिकाडा-मामा-इत्यस्य निरीक्षणस्य अनुसारं २५ दिनाङ्के रात्रौ प्रायः ८:३० वादने "Walking with Hui" इत्यस्य Douyin-सजीव-प्रसारण-कक्षे अधिकतमं १२५,००० जनानां संख्या अधिका अभवत् एकघण्टानन्तरं लाइवप्रसारणकक्षे प्रवेशं कुर्वतां जनानां संख्या अधिकतमं २०४,००० यावत् अभवत्, तस्याः रात्रौ ६ वादने प्राप्तानां दत्तांशैः सह तुलने द्वयोः दत्तांशयोः २० गुणाधिकं वृद्धिः अभवत् प्राच्यचयनस्य लाइवप्रसारणकक्षे नेटिजनाः "प्राच्यचयनस्य आशीर्वादं ददातु" तथा "प्राच्यचयनं सुदृढं भवति" इत्यादीन् सन्देशान् त्यक्तवन्तः, "हुई इत्यनेन सह चलनम्" इत्यस्य लाइवप्रसारणकक्षे अधिकाः जनाः "डोङ्ग युहुई इत्यस्मै अभिनन्दनम्" इति अवदन् " तथा "हुई सह भ्रमणस्य समर्थनम्" इति ।

२५ दिनाङ्के प्रायः ९ वा 'घटिका तस्याः रात्रौ वार्ता किण्वनपूर्वं, उभयत्र त्रिगुणाधिकं वर्धितम्।

प्रेससमये, डोङ्गफाङ्ग चयनकम्पन्योः Douyin मञ्चे मुख्यसजीवप्रसारणलेखस्य "Dongfang चयनम्" प्रशंसकानां संख्या २९.८६६ मिलियनं भवति, तथा च Douyin मञ्चस्य "With Hui Tong" लाइवप्रसारणखातेः प्रशंसकानां संख्या अस्ति of Hehui Tong (Beijing) Technology Co., Ltd. इत्यस्य 21.549 मिलियनं भवति।

(स्रोतः जिमु न्यूज)