समाचारं

१९८० तमे दशके लघुशय्यागृहस्य सावधानीपूर्वकं पुनर्स्थापनं कृत्वा बाल्यकालस्य लेशान् पुनः प्राप्तुं कालस्य यात्रां कुर्वन्तु!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९७० तमे दशके अयं पुरातनः गृहः अस्ति । अहम् अत्र बाल्ये एव वर्धितः, ते निश्चिन्ताकालाः मम पुरतः एव दृश्यन्ते ।
तस्मिन् समये यदा अहं स्वगृहनगरं गतः तदा सहसा मम विचारः आसीत् यत् अहं बाल्ये यस्मिन् शय्यागृहे निवसन् आसीत् तस्य पुनर्स्थापनस्य विचारः अभवत् । सः शय्यागृहः कदाचित् मम बाल्यकालस्य साक्षी आसीत् अहं तत्र सुप्त्वा, क्रीडन्, अध्ययनेन च असंख्यदिनानि रात्राणि च यापयामि स्म । तस्य शय्यागृहस्य पुनर्स्थापनेन अहं तस्मिन् निर्दोषयुगे पुनः आगत्य पुनः नष्टयौवनं अनुभवितुं शक्नोमि इति मया चिन्तितम् ।
अतः, अहम् एतां पुनर्प्राप्तियात्राम् आरब्धवान्। अहं मनसि स्थापितानि चित्राणि अवलम्ब्य शनैः शनैः स्मर्तुं, पुनः प्राप्तुं च प्रवृत्तः आसम्। पुरातनं फर्निचरं, बिन्दुयुक्तानि काष्ठशय्यानि, जीर्णानि वस्त्रकोष्ठानि, जीर्णमेजः च प्राप्य एकैकशः स्थाने स्थापिताः। तानि पुरातनकालीनानि अलङ्काराः, तानि क्षीणानि पोस्टराणि, भग्नक्रीडासामग्रीणि, जीर्णचित्रचतुष्कोणानि च प्राप्य एकैकशः भित्तिस्थाने लम्बितवान् तानि पुराणीनि दीपानि, तानि मन्दप्रकाशकन्दूकानि, जङ्गमयुक्तानि दीपच्छायानि, डुलन्तः छायाः च अपि प्राप्य एकैकशः स्थापिताः । एकमासस्य परिश्रमस्य अनन्तरं अन्ततः १९८० तमे दशके लघुशय्यागृहं पुनः स्थापितं ।
अस्मिन् पुनर्स्थापिते शय्याकक्षे गच्छन् अहं कालान्तरं गत्वा तस्मिन् परिचितयुगे प्रत्यागतवान् इव । अहं शयने हास्यकथाः पठन् शयितः अपश्यम्, गृहकार्यं कुर्वन् मेजस्य उपरि शयानः अपश्यम्, दर्पणस्य पुरतः स्थित्वा केशान् व्यवस्थितं कृतवान् तानि हास्यानि, तानि अश्रुनि, तानि स्वप्नानि मया दृष्टानि। ये मया सह आसन्, ये मां प्रेम्णा, ये च मां क्षतिं कृतवन्तः, ते मया दृष्टाः । एकदा मम यौवनं दृष्टवान्।
अस्य शय्यागृहस्य पुनर्स्थापनेन किं प्रयोजनम् ? कदाचित्, अहं केवलं मम पूर्वयौवने श्रद्धांजलिम् अर्पयितुम् इच्छामि! ते पूर्वयुवकाः, ते अतीताः आत्मनः, ते भूतकालाः सर्वे स्मरणीयाः, पोषयितुं, कृतज्ञतां च दातुं योग्याः सन्ति। यतः ते एव युवानः अस्मान् अद्यत्वे आकारं दत्तवन्तः। यतः ते एव युवानः अस्मान् के स्मः इति कृतवन्तः।