समाचारं

प्रतिबिन्दु घरेलु Q2 प्रतिवेदनं प्रकाशितम्, एप्पल्, ओप्पो पतन्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे त्रयः प्रमुखाः आँकडा-कम्पनयः स्वस्य वैश्विक-स्मार्टफोन-रिपोर्ट्-प्रसारणस्य अनन्तरं द्वितीय-त्रैमासिकस्य कृते एतेषां त्रयाणां कम्पनीनां घरेलु-रिपोर्ट्-पत्राणि अपि प्रकाशितानि सन्ति अद्य अहं भवद्भ्यः काउण्टरपॉइण्ट्-इत्यस्य व्याख्यां दास्यामि |.



काउण्टरपॉइण्ट् इत्यस्य मतं यत् द्वितीयत्रिमासे घरेलुस्मार्टफोनविपण्ये वर्षे वर्षे ६% वृद्धिः अभवत्, परन्तु तया प्रमुखब्राण्ड्-समूहानां प्रेषणदत्तांशः न प्रदत्तः, केवलं समानकालेन सह तुलनां क्रमाङ्कनं कृतम् तथ्याङ्कानि दर्शयन्ति यत् विवो १८.५% विपण्यभागेन प्रथमस्थाने अस्ति, वर्षे वर्षे ११.१% वृद्धिः अस्ति तृतीयः १५.४% विपण्यभागः, वर्षे वर्षे ११.१% वृद्धिः ४४.५% वृद्धिः चतुर्थस्थाने शाओमी अस्ति, यस्य विपण्यभागः १५.३%, वर्षे वर्षे १६.३% वृद्धिः; पञ्चमस्थाने ऑनर् अस्ति, यस्य विपण्यभागः १५.२% अस्ति, वर्षे वर्षे ७.५% वृद्धिः अस्ति, षष्ठस्थाने ओप्पो अस्ति, यस्य विपण्यभागः १४.६% अस्ति, यस्य विपण्यभागः ९.८% अस्ति



प्रतिवेदने प्रत्येकस्य ब्राण्डस्य विशिष्टप्रदर्शनस्य अपि विश्लेषणं कृतम् अस्ति : १.

विवो: २.

देशे स्वस्य अग्रणीस्थानं निरन्तरं निर्वाहयन् विवो इत्यनेन अपि स्वस्य उत्पादविभागस्य अनुकूलनं कृतम्, यत्र उच्चस्तरीयः X श्रृङ्खलाविक्रयः वर्षे वर्षे महतीं वृद्धिं कृतवान्

सेवफल:

मुख्यतया ६१८ कालखण्डे मूल्यकटनस्य कारणेन एषा वृद्धिः अभवत् विशेषतः द्वितीयत्रिमासे iPhone 15 Pro श्रृङ्खलायाः विक्रयस्य ५०% भागः अभवत्, यत् तस्मिन् एव काले iPhone 14 Pro श्रृङ्खलायाम् अतिक्रान्तम् एतेन ज्ञायते यत् घरेलुप्रयोक्तारः उच्चस्तरीयं Pro श्रृङ्खलामाडलं प्राधान्येन पश्यन्ति, परन्तु मूल्यं प्रतिस्पर्धात्मकं भवितुमर्हति ।

हुवावे : १.

मुख्यतया हुवावे पुरा ७० श्रृङ्खलायाः हुवावे एनवोआ१२ श्रृङ्खलायाः च उष्णविक्रयस्य कारणतः हुवावे द्वितीयत्रिमासे वर्षे वर्षे सर्वाधिकवृद्धिदरेण युक्तः ब्राण्ड् अभवत् परन्तु हुवावे इत्यस्य अद्यापि अधिकं परिश्रमस्य आवश्यकता वर्तते, यतः सर्वे अपेक्षन्ते यत् एतत् देशस्य प्रथमक्रमाङ्कस्य ब्राण्ड् भविष्यति ।



वस्तुतः अस्मिन् क्रमाङ्के सर्वेषां न्यूनतया यत् अपेक्षितं तत् आसीत् यत् Xiaomi Honor इत्येतत् अतिक्रमितुं शक्नोति, OPPO च षष्ठस्थानं प्राप्तवान् । परन्तु vivo इत्येतत् विहाय, यस्य प्रमुखः लाभः अस्ति, एप्पल्, हुवावे, शाओमी, ऑनर् इत्यादीनां मध्ये अन्तरं नगण्यम् अस्ति, प्रत्येकस्य मध्ये केवलं ०.१ प्रतिशताङ्कस्य अन्तरं भवति ओप्पो इत्यस्य अधिकं परिश्रमस्य आवश्यकता वर्तते, यतः घरेलुब्राण्ड्-मध्ये अस्मिन् एव ब्राण्ड्-मध्ये वर्षे वर्षे क्षयः अभवत् ।