समाचारं

जिन्जियाङ्ग होटेल्स्’ ७९५ होटेल्स् ओलम्पिकक्रीडायाः निवेशस्य आयस्य सेवां कुर्वन्ति येन वर्षस्य प्रथमार्धे ८५ कोटिपूर्वलाभस्य सर्वोच्चं प्राप्तुं सहायता भवति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

ओलम्पिकस्य भंवरः ए-शेयर-विपण्ये प्रवहति स्म, ततः जिन् जियाङ्ग-होटेल् (600754.SH) इत्यनेन ओलम्पिक-क्रीडायाः वैश्विक-पर्यटकानाम् च कृते भोजन-निवास-सेवाः प्रदातुं अवसरः गृहीतः

जनसूचनानुसारम् अस्मिन् वर्षे पेरिस् ओलम्पिकस्य समये जिन् जियाङ्ग होटेल्स् इत्यत्र सेवाप्रदानाय न्यूनातिन्यूनं ७९५ होटलानि ५२,२३४ अतिथिकक्ष्याणि च भविष्यन्ति।

होटेलानां अतिथिकक्षाणां च माङ्गल्यं वर्तते, मूल्यानि च अपरिहार्याणि सन्ति, जिन् जियांग् होटेल् ओलम्पिकस्य लाभांशस्य तरङ्गं लब्धुं शक्नोति ।

जिन् जियाङ्ग होटेल्स् इत्यनेन उक्तं यत् तस्य विदेशेषु होटेलव्यापारः २०२५ तमे वर्षे हानिः लाभे परिणतुं शक्नोति।

चीनदेशस्य होटेल्-भोजन-उद्योगे च बृहत्तमेषु सूचीकृतेषु कम्पनीषु अन्यतमः अस्ति जिन् जियाङ्ग-होटेल्स् । पूंजीसञ्चालनस्य माध्यमेन कम्पनी वैश्विकविन्यासस्य, पारराष्ट्रीयसञ्चालनस्य च विकासरणनीतिं साक्षात्कृतवती अस्ति ।

अन्तिमेषु वर्षेषु जिन् जियाङ्ग् होटेल् इत्यस्य कार्याणि दबावेन भवन्ति । यथा यथा वैश्विक अर्थव्यवस्था शनैः शनैः पुनः स्वस्थतां प्राप्नोति तथा तथा कम्पनीयाः परिचालनप्रदर्शने क्रमेण सुधारः भवति । २०२३ तमे वर्षे मूलकम्पन्योः भागधारकाणां कृते (अतः "शुद्धलाभः" इति उच्यते) कम्पनीयाः शुद्धलाभः १.००२ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः ७ गुणानां वृद्धिः अभवत् २०२४ तमे वर्षे प्रथमार्धे कम्पनी एकं सहायककम्पनीं विक्रीतवती, वर्षस्य प्रथमार्धे शुद्धलाभः ८० कोटितः ८५ कोटिपर्यन्तं युआन् यावत् भविष्यति इति अपेक्षा अस्ति

Jin Jiang Hotels सक्रियरूपेण निरन्तरं निवेशकान् प्रतिदाति। सूचीकरणात् आरभ्य कम्पनी कुलम् ५.८२४ अरब युआन् नकदलाभांशं वितरितवती अस्ति ।

विदेशेषु स्थितानां होटेलानां लाभः २०२५ तमवर्षपर्यन्तं भविष्यति इति अपेक्षा अस्ति

२०१५ तमे वर्षे राजधानी-सञ्चालनेन जिन् जियाङ्ग-होटेल्-इत्यनेन पेरिस्-ओलम्पिक-क्रीडायाः गहनतया आलिंगनं कृतम् ।

तस्मिन् समये जिन् जियांग होटेल् इत्यनेन प्रकटितस्य प्रमुखस्य सम्पत्तिक्रयणप्रतिवेदनस्य (मसौदे) अनुसारं जिन् जियांग होटेल् इत्यनेन अधिग्रहणसंस्थायाः रूपेण विदेशेषु पूर्णस्वामित्वयुक्तां सहायककम्पनीं हैलु इन्वेस्टमेण्ट् इति स्थापितं, स्टार एसडीएल इन्वेस्टमेण्ट् इत्यस्य स्वामित्वं च लूवरसमूहस्य (जीडीएल) अधिग्रहणं कृतम् Co S.àr.l नगदरूपेण। लूवरसमूहस्य मुख्यसहायककम्पनयः स्टार इको तथा लूव्रे होटेलसमूहः (LHG) सन्ति, तथैव तेषां नियन्त्रणे ३१ होल्डिङ्ग् सहायककम्पनयः सन्ति । अस्य व्यवहारस्य मूल्यं १.२७७ अरब यूरो (प्रायः ८.८५ अरब आरएमबी) अस्ति ।

लूव्र् समूहस्य स्थापना १९७६ तमे वर्षे अभवत्, तस्य मुख्यालयः फ्रान्सदेशस्य पेरिस्-नगरे अस्ति, अस्य दीर्घः इतिहासः अस्ति, यूरोपदेशस्य द्वितीयः बृहत्तमः होटेलसमूहः च अस्ति ।

अधिग्रहणस्य अनन्तरं जिन् जियाङ्ग इन्टरनेशनल् इत्यस्य होटेल्-परिमाणं १६०० तः २५०,००० तः अधिकानि कक्ष्यानि २,९०० तः अधिकानि ३६०,००० तः अधिकानि च कक्ष्यानि यावत् वर्धिता अस्ति, विश्वस्य ११ देशेभ्यः ५२ देशेभ्यः क्षेत्रेभ्यः च विस्तारितः अस्ति जगत् ।

२०२४ तमस्य वर्षस्य ओलम्पिकक्रीडायाः उद्घाटनं भवितुं प्रवृत्तम् अस्ति, लूव्र्-समूहस्य अन्तर्गतं होटलानि, भोजनालयाः च अवश्यमेव सेवां प्रदास्यन्ति ।

अतः, जिन् जियाङ्ग होटेल्स् इत्यस्य अन्तर्गतं कति होटलानि, अतिथिकक्ष्याः इत्यादयः सेवायां भागं गृह्णन्ति?

अस्मिन् वर्षे मे-मासस्य २७ दिनाङ्के निवेशक-अन्तर्क्रिया-मञ्चे जिन् जियाङ्ग-होटेल्स्-संस्थायाः निवेशकानां प्रश्नानाम् उत्तरं दत्त्वा उक्तं यत् २०२४ तमस्य वर्षस्य मार्च-मासपर्यन्तं कम्पनी फ्रान्स्-देशे ७९५ होटलानि उद्घाटितवती (यत्र १९५ प्रत्यक्ष-सञ्चालित-भण्डाराः ६०० फ्रेञ्चाइज-भण्डाराः च सन्ति , यत् जर्मनीदेशे ५२,२३४ होटेल्-कक्ष्याः उद्घाटिताः (२९ परिचालन-भण्डाराः ३ मताधिकार-भण्डाराः च सन्ति), ये ३,०२१ होटेल-कक्ष्याः सन्ति पेरिस् ओलम्पिकक्रीडायाः समये पर्यटकानाम् आवासस्य आवश्यकतां अधिकतया पूरयितुं जिन् जियाङ्ग होटेल्स् इत्यस्य अन्तर्गतं केषुचित् होटेलेषु द्रुतगत्या नवीनीकरणं कृतम् अस्ति

पेरिस-ओलम्पिक-क्रीडायाः समये पेरिस्-नगरस्य परिसरेषु च जिन् जियाङ्ग-होटेल्स्-इत्यस्य होटेल्-स्थलेषु आवासस्य मूल्यं पेरिस्-क्षेत्रे आपूर्ति-माङ्गं, विपण्य-प्रतिस्पर्धा इत्यादिभिः कारकैः निर्धारितं भवति तथा अन्येषु सम्बद्धेषु क्षेत्रेषु ओलम्पिकस्य समये न्यूनता भविष्यति अगस्तमासस्य गतवर्षस्य समानकालस्य तुलने प्रायः ७०% वृद्धिः भविष्यति ।

२०२३ तमस्य वर्षस्य प्रदर्शनविनिमयसम्मेलनकॉलस्य कार्यवृत्तं जिन् जियाङ्गहोटेल् इत्यनेन मे २३ दिनाङ्के प्रकटितं यत् वर्षस्य प्रथमार्धे जिन् जियांग होटेल् इत्यनेन हैलु इन्वेस्टमेण्ट् इत्यत्र स्वस्य पूंजीनिवेशः २० कोटि यूरो वर्धितः। कम्पनीयाः लक्ष्यं २०२५ तमे वर्षे विदेशेषु होटेलव्यापारस्य परिचालनस्तरस्य हानिः लाभरूपेण परिणमयितुं, २०२६ तमे वर्षे सम्पूर्णस्य विदेशव्यापारस्य कृते हानिः लाभे परिणतुं च अस्ति

कम्पनी स्मरणं करोति यत् पेरिस् होटेल् इत्यादिषु व्यवसायेषु ओलम्पिकक्रीडायाः वास्तविकः प्रभावः केवलं प्रायः २० दिवसाः एव भवति, अतः पूर्णवर्षस्य प्रदर्शने सकारात्मकः प्रभावः भविष्यति, परन्तु प्रभावः बहु बृहत् नास्ति।

कुलम् ५.८ अर्बं लाभांशं वितरितम्

वैश्विक आर्थिकपुनरुत्थानस्य सङ्गमेन जिन् जियाङ्गहोटेलस्य परिचालनप्रदर्शने अपि सुधारः भवति ।

जिन्जियाङ्ग होटेल् इत्यस्य पूर्ववर्ती शङ्घाई ज़िन्या (समूह) एसोसिएट्स् इति संस्था अस्ति, यत् १९९४ तमे वर्षे शङ्घाई स्टॉक एक्सचेंज बी इत्यस्य शेयर्स् इत्यत्र सूचीकृतम् आसीत् । २००३ तमे वर्षे कम्पनीयाः सम्पत्तिपुनर्गठनं कृत्वा तस्याः नाम परिवर्तनं कृत्वा जिन् जियांग् होटेल् इति कृत्वा सीमितसेवाहोटेलसञ्चालनं मुख्यव्यापाररूपेण स्थापितं ।

ततः परं कम्पनी बहुवारं पूंजीसञ्चालनं कृतवती लूवरसमूहस्य अधिग्रहणस्य अतिरिक्तं कम्पनीयाः वैश्विकविन्यासस्य पारराष्ट्रीयसञ्चालनस्य च विकासरणनीतिं कार्यान्वितं कृत्वा प्लेटेनोसमूहे अपि रणनीतिकरूपेण निवेशः कृतः

२०२३ तमस्य वर्षस्य अन्ते जिन् जियाङ्ग होटेल्स् इत्यनेन कुलम् १६,६५५ होटेल्-स्थानानि हस्ताक्षरितानि, यत्र कुलम् प्रायः १५८०८ मिलियनं होटेल्-कक्ष्याः सन्ति, १२,४४८ होटेल्स् उद्घाटिताः च, येषु प्रायः १.१९०७ मिलियन-अतिथिकक्ष्याः सन्ति

जिन् जियांग् होटेल् इत्यस्य लाभः प्रबलः अस्ति । २०१६ तमे वर्षे प्रथमवारं कम्पनीयाः परिचालन-आयः १० अरब युआन् अतिक्रान्तवान्, २०१७ तः २०१९ पर्यन्तं क्रमशः १३.५८३ अरब युआन्, १४.६९७ अरब युआन्, १५.०९९ अरब युआन् च आसीत् । २०१६ तः २०१९ पर्यन्तं क्रमशः ६९५ मिलियन युआन्, ८८२ मिलियन युआन्, १.०८२ बिलियन युआन्, १.०९२ बिलियन युआन् च शुद्धलाभः अभवत् ।

वस्तुतः २०१२ तः २०१९ पर्यन्तं कम्पनीयाः परिचालन-आयः शुद्धलाभः च निरन्तरं वर्धमानः आसीत् ।

परन्तु महामारीयाः प्रभावेण २०२० तः २०२२ पर्यन्तं कम्पनीयाः शुद्धलाभः पुनः प्रायः १० कोटि युआन् इत्येव न्यूनः अभवत् ।

२०२३ तमे वर्षे कम्पनीयाः प्रदर्शनं पुनः प्राप्तम्, शुद्धलाभेन १.००२ अरब युआन्, वर्षे वर्षे ६९१.१४% वृद्धिः आसीत् ७७४ मिलियन युआन्, वर्षे वर्षे ४८०.२७% वृद्धिः ।

कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं वर्षस्य प्रथमार्धे कम्पनी ८० कोटितः ८५ कोटि युआन् यावत् शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे ५२.९३% तः ६२.४९% यावत् वृद्धिः अभवत् गतवर्षस्य तस्मिन् एव काले ५०.२२% वर्धित्वा ५९.६१% यावत् भविष्यति ।

कम्पनी स्पष्टीकृतवती यत् संसाधनविनियोगं अधिकं अनुकूलितुं लघु-सम्पत्त्याः विकासरणनीतिं कार्यान्वितुं च कम्पनी सार्वजनिकसूचीकरणद्वारा फैशन जर्नी होटेल मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य १००% इक्विटी स्थानान्तरितवती, निवेशस्य आयस्य ४२० इति पुष्टिः कर्तुं शक्यते करपूर्वं मिलियन युआन्।

जिन् जियांग होटेल्स् सक्रियरूपेण निवेशकान् पुरस्कृत्य २०२३ तमे वर्षे कम्पनी ५३.४१% लाभांशदरेण सह ५३५ मिलियन युआन् नकदलाभांशं वितरति ।

पवनदत्तांशैः ज्ञायते यत् २००० तमे वर्षात् आरभ्य जिन् जियाङ्गहोटेल् प्रतिवर्षं नकदलाभांशं वितरति, यत्र वार्षिकलाभांशदरः ५०% अधिकः अस्ति । कम्पनी कुलम् ५.८२४ अरब युआन् लाभांशं वितरितवती, तस्याः सूचीकरणात् आरभ्य औसतलाभांशदरः ५८.८७% यावत् अभवत् ।