समाचारं

जिलिन जनसुरक्षा ब्यूरो के निदेशक बाढनियंत्रणकार्यं कुर्वन् जलं पतित्वा सम्पर्कं त्यक्तवान्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : जिलिन् प्रान्तस्य लिञ्जियाङ्ग-नगरे पङ्क-स्खलनं जातम् । लोकसुरक्षा-ब्यूरो-निदेशकः चालकः च स्थले कार्यं कुर्वन् जले पतित्वा अन्तर्धानं जातः)

बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ, प्रशिक्षुः जू मेङ्ग्यान्) २४ जुलै दिनाङ्के १८:२० वादने प्रान्तीयराजमार्गे एस२०४ मैनलिन् रेखायां लिन्जियाङ्गनगरस्य नाओझी नगरे यिहे ग्रामे नम्बर ४ समुदायस्य ज़ुजियागोउ इत्यत्र पङ्कपातः अभवत् जले गत्वा सम्पर्कः नष्टः । २५ दिनाङ्के अपराह्णे लिन्जियाङ्ग-नगरस्य नाओझी-नगरस्य पुलिस-स्थानकस्य कर्मचारिभिः बीजिंग-न्यूज-पत्रिकायाः ​​संवाददात्रे पुष्टिः कृता यत् यः व्यक्तिः जले पतितः सः लिञ्जियाङ्ग-नगरस्य जनसुरक्षा-ब्यूरो-निदेशकः तस्य चालकः च आसीत्, अन्वेषणं च उद्धारः अद्यापि प्रचलति।

चित्रे मलिनप्रवाहस्य दृश्यं दृश्यते (चित्रस्य सामग्रीना सह किमपि सम्बन्धः नास्ति, अन्तर्जालतः च आगच्छति)

२४ जुलै दिनाङ्के सायं जिलिन् प्रान्तस्य लिञ्जियाङ्गनगरस्य नाओझीनगरे स्थानीयतया प्रचण्डवृष्टिः अभवत् अन्तर्जालस्य सूचनानुसारं लिञ्जियाङ्गनगरस्य जनसुरक्षाब्यूरो इत्यस्य निदेशकः एकः चालकः च जले पतित्वा अन्तर्धानं जातः। २५ जुलै दिनाङ्के सायं लिञ्जियाङ्ग-नगरपालिकायाः ​​जनसुरक्षाब्यूरो-कर्मचारिणः बीजिंग-न्यूज-सञ्चारमाध्यमेन अवदन् यत् लिञ्जियाङ्ग-नगरपालिकायाः ​​जनसुरक्षा-ब्यूरो-निदेशकः ज़िया कुन्-इत्यस्य चालकेन सह कारस्य च सम्पर्कः त्यक्तः यदा ते बाढनियन्त्रणकार्यं नियोजयन् जले पतितवन्तः घटनास्थले अन्वेषण-उद्धार-कार्यक्रमः अद्यापि प्रचलति।

लिन्जियाङ्ग नगरपालिका जनसरकारस्य बाढनियन्त्रणस्य अनावृष्ट्या राहतस्य च मुख्यालयस्य अनुसारं प्रान्तीयस्य नगरपालिकायाः ​​च निवारणनियन्त्रणनियोजनस्य आवश्यकतानां अनुरूपं लिञ्जियाङ्गनगरेण शीघ्रमेव आपत्कालीनप्रतिक्रिया आरब्धा तथा च यथाशीघ्रं त्वरित-अभियानस्य अन्वेषण-बचाव-कार्यक्रमस्य च आयोजनं कृतम् प्रान्तीय-नगरपालिका-उद्धार-बलाः अपि कार्यं कर्तुं आगताः । सम्प्रति आपदा प्रभाविताः १२५ जनाः क्रमेण स्थानान्तरिताः सन्ति, आपदाया: आर्थिकहानि: च गण्यते