समाचारं

गतरात्रौ! विलम्बेन व्यापारे नास्डैकस्य तीव्रः पतनं जातम्, तथा च ऑटो दिग्गजस्य शेयरमूल्यं पतितम्!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


गतरात्रौ नास्डैक् पुनः विलम्बेन व्यापारे गोतां कृतवान्।

नास्डैक् अचानकं विलम्बेन व्यापारे पतितः

प्रथमं नास्डैक-इत्यस्य उद्घाटने फ्लैश-क्रैशः अभवत्, परन्तु ततः "वी"-इत्यनेन तीव्ररूपेण क्षोभः जातः, एकस्मिन् समये १% अधिकं वर्धितः तथापि विलम्बेन व्यापारे नास्डैकः पुनः सीधारेखायां डुबकी मारितवान्


तदतिरिक्तं डाउ जोन्स औद्योगिकसरासरी तथा एस एण्ड पी ५०० सूचकाङ्के अपि विलम्बेन व्यापारे विविधप्रमाणेन गोताखोरी अभवत् ।


समापनपर्यन्तं त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः मिश्रितलाभैः बन्दाः अभवन्, यत्र डाउ जोन्स औद्योगिकसरासरी ०.२%, एस एण्ड पी ५०० सूचकाङ्कः ०.५१%, नास्डैक कम्पोजिट् सूचकाङ्कः ०.९३% न्यूनः च अभवत्

प्रौद्योगिक्याः स्टॉक्स् पुनः सर्वत्र पतितः, एप्पल् ०.४८%, अमेजन ०.५४%, नेटफ्लिक्स् ०.३%, गूगल ३.१%, फेसबुक् १.७%, माइक्रोसॉफ्ट २.४५%, इन्टेल् १.८९%, एनविडिया १.७२% पतितः, तथा च... ब्रॉडकॉम १.३७% पतति।

चीनी अवधारणा स्टॉक्स् इत्यस्य दृष्ट्या नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ०.६८% न्यूनः अभवत् । JD.com २% अधिकं, Xpeng Motors, Li Auto, iQiyi, NetEase च १% अधिकं, Bilibili, Vipshop इत्येतयोः किञ्चित् वृद्धिः अभवत् । न्यू ओरिएंटल ५% अधिकं, टेन्सेन्ट् म्यूजिक्, पिण्डुओडु, बैडु च १% अधिकं न्यूनीभूता, फूटु होल्डिङ्ग्स्, अलीबाबा, एनआईओ, वेइबो, मन्बाङ्ग इत्येतयोः किञ्चित् न्यूनता अभवत् ।


फोर्डः १८.४% डुबकी मारति ।

तदतिरिक्तं फोर्ड मोटरस्य शेयरमूल्यं १८.४% न्यूनीकृतम्, यत् १५ वर्षाणाम् अधिकेषु (नवम्बर २००८ तः) एकदिवसीयप्रदर्शनस्य सर्वाधिकं दुष्टं प्रदर्शनम् अभवत् ।


कारणं यत् प्रदर्शनं अपेक्षायाः न्यूनम् अभवत् ।

फोर्ड-मोटरस्य द्वितीयत्रिमासे ४७.८ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं जातम्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत् ।

परन्तु व्याजस्य करस्य च पूर्वं समायोजितं अर्जनं २.८ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २६.३% न्यूनता अभवत्, यत् विश्लेषकाणां ३.७३ अरब अमेरिकी डॉलरस्य अपेक्षायाः अपेक्षया न्यूनम् अस्ति तदतिरिक्तं द्वितीयत्रिमासे समायोजितप्रतिशेयर-आर्जनं (EPS) ०.४७ अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ३४.७% न्यूनता अभवत्, यत् मार्केट्-अपेक्षायाः अपेक्षया न्यूनम् अस्ति विद्युत्वाहनव्यापारस्य वर्षस्य प्रथमार्धे २.५ अब्ज डॉलरस्य हानिः अभवत् ।

अमेरिकी-शेयर-विपण्यस्य किं दृष्टिकोणम् ?

एलायन्स्बर्न्स्टीन् फण्ड् इत्यस्य वरिष्ठः मार्केट् रणनीतिज्ञः हुआङ्ग सेन्वेइ इत्यस्य भविष्यवाणी अस्ति यत् अमेरिकी-शेयर-बजारे अस्मिन् वर्षे उत्तरार्धे शैली-परिवर्तनं उद्योग-परिवर्तनं च द्रष्टुं शक्यते। यथावत् निगमसञ्चालनस्य विषयः अस्ति, २०२२ तमे वर्षे अमेरिकी-शेयर-बजारस्य लघु-भालू-बाजारे, "बृहत्-सप्त"-समूहस्य, एस एण्ड पी ५००-इत्यस्य च आयस्य वर्षे वर्षे वृद्धि-दरात् न्याय्यम् प्रौद्योगिकीक्षेत्रे १४% न्यूनता अभवत्, यदा तु बिग सेवेन् इत्यस्य बहिष्कारस्य अनन्तरं एस एण्ड पी ५०० इत्यस्य ९.८% वृद्धिः अभवत् यतः २०२२ तमे वर्षे अमेरिकी-शेयर-बाजारे शीर्ष-सप्त-कम्पनीनां अर्जनस्य वृद्धिः अन्येभ्यः कम्पनीभ्यः अपि दुर्गता अभवत्

२०२३ तमे वर्षे प्रौद्योगिक्याः स्टॉक्स् विशिष्टाः भविष्यन्ति, ३५.३% वृद्धिः भविष्यति The S&P 500 इत्यस्य शीर्षसप्त अमेरिकी स्टॉक्स् इत्यस्य बहिष्कारस्य अनन्तरं २.५% न्यूनता अभवत्, यतः प्रौद्योगिकी स्टॉक्स् इत्यस्य लाभः उत्तमं प्रदर्शनं कृतवान्, अन्येषु कम्पनीषु गतवर्षे लाभस्य न्यूनता अभवत् अस्मिन् वर्षे प्रथमार्धे अमेरिकी-शेयर-विपण्ये अद्यापि प्रौद्योगिकी-शेयर-प्रधानः आसीत् यतः तेषां द्रुत-लाभ-वृद्धेः कारणात्, अन्येषां ४९३-कम्पनीनां लाभवृद्धिः तुल्यकालिकरूपेण न्यूना आसीत्

हुआङ्ग सेन्वेइ इत्यस्य मतं यत् अस्मिन् वर्षे उत्तरार्धपर्यन्तं अमेरिकीप्रौद्योगिकी-समूहानां अन्येषां च स्टॉकानां मध्ये लाभवृद्धेः अन्तरं संकुचितं भवितुम् आरभते । यदि फेडः वर्षस्य उत्तरार्धे व्याजदरेषु कटौतिं करोति तर्हि विपण्यस्य मुख्यस्वररूपेण लघु-कैप-समूहेषु दबावः मुक्तः भवितुं आरभेत, अतः एव अस्माभिः अमेरिका-देशे लघु-कैप-समूहानां सापेक्षतया प्रदर्शनं दृष्टम् | अधुना एव।

सामग्रीयाः भागः सिन्हुआ वित्ततः संश्लेषितः अस्ति

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : राजवंश क्वान