समाचारं

झोउ होङ्गयी इत्यनेन गाजरधावनस्य अनुभवः अभवत् : परीक्षणस्य अन्तिमरेखां प्राप्तस्य अनन्तरं सः कारात् न अवतरत्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन २६ जुलै दिनाङ्के ज्ञापितं यत् कालः झोउ होङ्गी इत्यनेन एकं भिडियो स्थापितं यत् सः वुहाननगरे कैरट् रन मानवरहितस्य टैक्सी इत्यस्य अनुभवं कृतवान् इति।

झोउ होङ्गी प्रथमं चिन्तितवान् यत् टैक्सी आह्वयितुं तस्य पङ्क्तिः करणीयः आसीत् ततः ५ निमेषाः "इदं प्रतीयते यत् यदा गाजरः प्रचलति तदा अद्यापि उष्णं भवति, परन्तु तत्र अत्यल्पानि यानानि सन्ति” इति ।

सवारीयाः समये झोउ होङ्गी इत्यनेन वाहनस्य विभिन्नविन्यासानां कार्याणां च विस्तरेण परिचयः कृतः, उदाहरणार्थं, अग्रे पङ्क्तौ कस्यचित् उपविष्टस्य अनुमतिः नास्ति, वाहनस्य पटले आपत्कालीनसहायताबटनं भवति, तथा च भवान् कर्मचारिभिः सह वार्तालापं कर्तुं शक्नोति , इत्यादिषु मार्गे गन्तव्यस्थानं परिवर्तयितुं अपि शक्नुवन्ति ।


सवारी-अनुभवस्य दृष्ट्या झोउ होङ्गी इत्यनेन उक्तं यत् गाजर-धावनस्य आरम्भः किञ्चित् मन्दः भवति, परन्तु कोण-अनुभवः वास्तविक-चालकस्य सदृशः भवति, लेन-परिवर्तनं अपि सुचारुरूपेण भवति

गन्तव्यस्थानं प्राप्त्वा यात्रिकान् स्मारयितुं यत् पृष्ठतः यानं आगच्छति तर्हि द्वारं न उद्घाटयितुं पटलेन कारस्य पृष्ठतः स्थितिः अपि प्रदर्शिता भविष्यति झोउ होङ्गी इत्यस्य गन्तव्यस्थानं प्राप्तस्य अनन्तरं सः जानी-बुझकर कारात् न अवतरत्, किञ्चित्कालं प्रतीक्ष्य लुओबो कुआइशौ-नगरस्य एकः कर्मचारी स्वर-संपर्कं कृत्वा यात्रिकान् पृष्टवान् यत् तेषां कृते किमपि समस्या अभवत् वा इति परन्तु अन्यपक्षः अवदत् यत् ते यात्रिकान् कॅमेराद्वारा न पश्यन्ति, परन्तु ते प्रणाल्याः प्रेरिताः इति कारणेन पृष्टवन्तः।

अन्ते झोउ होङ्गी इत्यनेन टिप्पणी कृता यत् गाजरधावनस्य सवारीं कृत्वा सः तत् कुशलम् इति अनुभवति स्म ।