समाचारं

बोइङ्ग्-इत्यस्य "स्टारलाइनर्"-विफलतायाः मरम्मतं न कृतम्, अमेरिकी-अन्तरिक्षयात्रीद्वयस्य पुनरागमनस्य तिथिः अपि अद्यापि न निर्धारिता

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on July 26. CCTV News इत्यस्य अनुसारं 25 जुलाई दिनाङ्के स्थानीयसमये अमेरिकी-अधिकारिणः अवदन् यत् यावत् अभियंताः बोइङ्ग्-संस्थायाः "Starliner"-समस्यायाः मरम्मतकार्यं न कुर्वन्ति तावत् यावत् अमेरिकी-अन्तरिक्षयात्रीद्वयं तावत्पर्यन्तं तिष्ठति अद्यापि न निर्धारितम्।


आईटी हाउस् इत्यनेन अवलोकितं यत् अमेरिकन् बोइङ्ग् कम्पनी इत्यस्य “स्टारलाइनर्” ५ जून अन्तरिक्षयात्रिकद्वयेन सह प्रक्षेपणं कृत्वा ६ जून दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीय तया सह गोदीं कृत्वा मूलतः अन्तरिक्ष-स्थानकात् पृथक् कृत्वा १४ जून-दिनाङ्के, स्थानीयसमये पृथिव्यां प्रत्यागन्तुं योजना आसीत् परन्तु प्रोपेलरस्य विफलता, हीलियमस्य लीकेज इत्यादीनां समस्यानां कारणात् पुनरागमनसमये बहुवारं विलम्बः जातः । नासा-संस्थायाः उड्डयनार्थं स्टारलाइनर्-इत्यस्य प्रमाणीकरणात् पूर्वं एतत् मिशनं प्रमुखपरीक्षा अस्ति ।

नासा-संस्थायाः कथनम् आसीत् यत् "इण्टरस्टेलर-विमानयानम्" जून-मासस्य १८ दिनाङ्के पृथिव्यां पुनः आगमिष्यति, परन्तु पश्चात् तत् 22 जून-दिनाङ्के, जून-मासस्य २६ दिनाङ्के च स्थगितम्, ततः "अनिश्चितकालं यावत् स्थगितम्"राज्यम्‌।


३० जून दिनाङ्के नासा-संस्थायाः बोइङ्ग्-संस्थायाः च कथनमस्ति यत्, तेषां योजना अस्ति यत् आगामिषु सप्ताहेषु स्थलपरीक्षाः करणीयाः येन स्टारलाइनर-विमानस्य थ्रस्टर्-इत्यस्य समस्याः अधिकतया अवगन्तुं शक्नुवन्ति, ततः पूर्वं चालकाः पृथिव्यां प्रत्यागन्तुं शक्नुवन्ति परन्तु उभयपक्षस्य अधिकारिणः पत्रकारसम्मेलने अन्तरिक्षयात्रिकाः बुच् विल्मोर्, सुनीता विलियम्सः च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके न अटन्तौ इति बोधितवन्तः " " .वयं गृहं गन्तुं त्वरया न स्मः," इति नासा-संस्थायाः वाणिज्यिक-अन्तरिक्ष-कार्यक्रम-प्रबन्धकः स्टीव-स्टिच् अवदत् ।

१० जुलै दिनाङ्के नासा तथा बोइङ्ग् इत्यनेन पत्रकारसम्मेलनं कृतम् यत् न्यू मेक्सिकोदेशस्य व्हाइट् सैण्ड्स् इत्यत्र "रिएक्शन् कण्ट्रोल् सिस्टम् (RCS) थ्रस्टर" इति स्थलपरीक्षा अन्तरिक्षे स्टारलाइनर् थ्रस्टर इत्यनेन सह घटितानां समस्यानां पूर्णतया पुनरुत्पादनं कर्तुं असफलम् अभवत् अतः अधिकं परीक्षणं निरन्तरं करणीयम्, तथा च CST-100 अपेक्षितम् जुलैमासस्य अन्ते एवअन्तर्राष्ट्रीय-अन्तरिक्षस्थानकात् पृथिव्यां प्रत्यागन्तुम् ।