समाचारं

वैज्ञानिक-अभियान-अन्वेषणम् : झिन्जियाङ्ग-नगरं वस्तुतः उत्तमं स्थानम् अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:अस्माभिः पुनः अस्माकं "पारिवारिकसम्पत्त्याः" अवलोकनं करणीयम् यत् सिन्जियाङ्गस्य भविष्यस्य विकासस्य योजनां कर्तुं शक्नुमः।


१९५० तमे १९८० तमे दशके मम देशः झिन्जियाङ्ग-नगरं प्रति बृहत्-प्रमाणेन वैज्ञानिक-अभियानद्वयं कृतवान्, आरम्भे च झिन्जियाङ्ग-नगरस्य जल-मृदा-सम्पदां, जैविक-सम्पदां, खनिज-सम्पदां, अन्येषां "पारिवारिक-सम्पत्त्याः" वृत्तान्तं गृहीतवान् २०२१ तमस्य वर्षस्य अन्ते देशे २९ व्यावसायिकवैज्ञानिक-अभियान-दलानि, ३५०० तः अधिकाः वैज्ञानिक-प्रौद्योगिकी-कार्यकर्तारः च पुनः एकत्रिताः भूत्वा सिन्जियाङ्ग-नगरं प्रति तृतीयं व्यापकं वैज्ञानिक-अभियानं कृतवन्तः

सद्यः प्रसारिते सीसीटीवी "चीन आर्थिकव्याख्यान" कार्यक्रमे चेन शी, तृतीयस्य झिंजियांग वैज्ञानिक अभियानस्य कार्यसमूहस्य उपनेता तथा च चीनी विज्ञान अकादमीयाः सिन्जियांग पारिस्थितिकी भूगोलसंस्थायाः शोधकर्त्ता च झिन्जियांग वैज्ञानिक अभियानस्य नवीनतमपरिणामानां परिचयं कृतवान् . भाषणस्य मुख्यविषयः निम्नलिखितम् अस्ति ।


चीनी विज्ञान अकादमीयाः सिन्जियांग पारिस्थितिकी भूगोलसंस्थायाः शोधकः चेन् शी

"वैज्ञानिकपरीक्षायां जलसम्पदां सर्वेक्षणं सर्वोच्चप्राथमिकता अस्ति"।

एशियामहाद्वीपस्य भौगोलिककेन्द्रं झिन्जियाङ्ग-नगरम् अस्ति । झिन्जियाङ्ग-नगरस्य कुलक्षेत्रं १६६ लक्षं वर्गकिलोमीटर् अस्ति, यत् मम देशस्य कुलभूमिक्षेत्रस्य प्रायः १/६ भागं भवति, अस्य न केवलं अप्रतिद्वन्द्वी सौन्दर्यं वर्तते, अपितु प्राकृतिकसंसाधनानाम् एकः निधिः अपि अस्ति

रोचकं तत् अस्ति यत् झिन्जियाङ्ग-देशे "झिन्जियाङ्ग" इति शब्दः सहजतया "त्रयः पर्वताः द्वौ बेसिनौ च" इति भूरूपसंरचनायाः प्रतिबिम्बं करोति । "सिन्जियाङ्ग" इति शब्दस्य दक्षिणभागे त्रीणि क्षैतिजरेखाः क्रमशः त्रयः पर्वताः प्रतिनिधियन्ति : उपरितनक्षैतिजरेखा उत्तरतमः अल्ताई पर्वतः, मध्यक्षैतिजरेखा तियानशानपर्वतः, अधः क्षैतिजरेखा दक्षिणे कुन्लुन् पर्वताः च सन्ति . तयोः मध्ये "क्षेत्र"-वर्णद्वयं संविष्टौ, उपरिभागः जङ्गर-बेसिन्, अधः च तारिम-बेसिन् ।

सिन्जियाङ्ग-नगरं रेशममार्गस्य आर्थिकमेखलायाः मूलक्षेत्रम् अस्ति । तस्मिन् एव काले तैलं, गैसं, पेट्रोकेमिकलं, अङ्गारं, अङ्गारशक्तिः, अङ्गाररसायनउद्योगस्य आधाराः, पवनशक्तिः, प्रकाशविद्युत् आधाराः च सर्वाणि झिन्जियाङ्ग-नगरे निर्मिताः सन्ति सामाजिक अर्थव्यवस्थायाः तीव्रविकासेन झिन्जियांगस्य भविष्यस्य संसाधनस्य उपयोगस्य पारिस्थितिकपर्यावरणसंरक्षणस्य च उपरि दबावः स्थापितः अतः झिन्जियांगस्य भविष्यस्य विकासस्य योजनां कर्तुं अस्माकं "पारिवारिकसम्पत्त्याः" पुनः परीक्षणस्य आवश्यकता वर्तते।

झिन्जियाङ्ग-नगरे तृतीयस्य व्यापकस्य वैज्ञानिक-अभियानस्य सर्वोच्च-प्राथमिकता झिन्जियाङ्ग-नगरस्य जलसम्पदां अन्तः बहिः च अन्वेषणम् अस्ति । यतः जलसम्पदः झिन्जियाङ्गस्य जीवनरेखा अस्ति यदि जलं नास्ति तर्हि एतत् मरुभूमिः भविष्यति ।

झिन्जियाङ्गस्य जलं कुतः आगच्छति ? पर्वतीयक्षेत्राणि तानि क्षेत्राणि सन्ति यत्र झिन्जियाङ्ग-नगरे वर्षा केन्द्रीकृता अस्ति, तेषां वर्षा प्रतिवर्षं ६०० मि.मी.तः १,००० मि.मी. तस्मिन् एव काले झिन्जियाङ्ग-नगरस्य सम्पूर्णजलसम्पदां ५०% तः ६०% पर्यन्तं हिमशैलानि, हिमशैलानि च सन्ति ।

झिन्जियाङ्ग-नगरस्य जलसम्पदां लक्षणानाम् आधारेण अस्माकं वैज्ञानिक-अभियान-दलेन अस्मिन् अभियाने हिमशैलानि, हिम-शैलानि च अन्वेषणस्य मूलकार्यं कृतम्

प्रथमं उत्तरदिशि इर्तिशनदीं पश्यामः । इर्टिशनदी चीनदेशस्य एकमात्रं नदी अस्ति या आर्कटिकमहासागरे प्रवहति, सा अल्ताईपर्वतस्य दक्षिणसानुभ्यः उत्पद्यते, रूसदेशस्य कजाकिस्तानदेशेन प्रवहति, अन्ते च आर्कटिकमहासागरे विलीयते अस्याः नदीयाः कुलदीर्घता ४,२४८ किलोमीटर्, चीनदेशे ५४६ किलोमीटर्, वार्षिकं अपवाहः च प्रायः ११ अर्ब घनमीटर् अस्ति । चीनदेशस्य इर्टिशनद्याः जलस्य परिमाणं बहु अस्ति, नदीतीरे उभयतः लसत्वनस्पतयः अपि सन्ति ।


इर्टिशनद्याः उत्तरतटे स्थितं रङ्गिणं समुद्रतटस्य मनोरमस्थानं श्वासप्रश्वासयोः कृते सुन्दरम् अस्ति । (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)

अस्माकं वैज्ञानिक-अभियानस्य एकः प्रमुखः निष्कर्षः अस्ति यत् वैश्विक-तापमानस्य वर्धनेन इर्टिश-नद्याः जलस्य मात्रा न्यूनीकृता अस्ति । इर्टिशनद्याः मुख्यतया हिमस्य पिघलनस्य, हिमस्य द्रवणस्य, वर्षणस्य च उपरि निर्भरं भवति यत् सा स्वस्य जलस्य स्रोतः पुनः पूरयति तथा च इर्टिशनद्याः जलस्य आयतनं सत्यापयितुं दूरसंवेदन, ड्रोन् इत्यादीनां तकनीकीसाधनानाम् उपयोगेन अस्माभिः ज्ञातं यत् जलस्य परिमाणम् इर्तिशनद्याः अधुना Fewer इति स्थानं प्राप्तवान् अस्ति । वर्धमानस्य तापमानस्य कारणात् इर्टिशनद्याः स्रोतःस्थेषु हिमशैलेषु, हिमावरणेषु च महत् परिवर्तनं जातम् अस्ति, ३० वर्षपूर्वस्य तुलने हिमशैलक्षेत्रं १५% तः २०% यावत् न्यूनीकृतम्, हिमगहनता च प्रायः ३ से.मी प्रत्येकं १० वर्षेषु । जलवायुस्य जलविज्ञानस्य च पूर्वानुमानानाम् अनुसारं इर्टिशनद्याः स्रोते स्थिताः हिमशैलाः आगामिषु ३० वर्षेषु अपि संकुचिताः भविष्यन्ति ।

तारिमनद्याः अपि वयं ध्यानं दत्तवन्तः । तारिम-नदी तारिम-बेसिनस्य मातृनदी अस्ति । अस्माकं अन्वेषणस्य केन्द्रबिन्दुः हिमशैलानां हिमस्य च विषये अपि आसीत् दूरसंवेदनस्य क्षेत्रसर्वक्षणस्य च माध्यमेन वयं तारीम-नद्याः बेसिने प्रथमद्वितीय-वैज्ञानिक-अभियानस्य हिमशैल-सूचीं तुलनां कृतवन्तः ।

अस्य निरीक्षणस्य अनन्तरं वयं मूलतः विगत ३० वर्षेषु नद्यः, भूजलं, हिमगलितजलं, हिमगलितजलं च सहितस्य झिन्जियाङ्गस्य जलसम्पदां आँकडामात्रायाः स्पष्टीकरणं कृतवन्तः, झिन्जियाङ्गस्य हिमशैलसूचीं अद्यतनं कृतवन्तः, सम्पूर्णस्य झिन्जियाङ्गस्य जलसंसाधनस्य सर्वेक्षणं च कृतवन्तः .

"झिन्जियाङ्ग वन्यसेबम् अन्यसेबानां "पूर्वजः" अस्ति"।

झिन्जियाङ्ग-नगरे पर्वताः, तृणभूमिः, वनानि, मरुभूमिः, आर्द्रभूमिः, गोबी च सन्ति, ते परस्परं पूरकाः सन्ति, अस्याः भूमिस्य अद्वितीयजातीयसम्पदां जैवविविधतां च पोषयन्ति १९८० तमे वर्षे प्रथमस्य प्रकृतिसंरक्षणस्य स्थापनायाः अनन्तरं वर्तमानकाले झिन्जियाङ्ग-नगरे २८ राष्ट्रिय-स्वायत्तक्षेत्र-स्तरीयाः प्रकृति-संरक्षणाः सन्ति, येषु झिन्जियाङ्ग-नगरस्य कुलक्षेत्रस्य १०.८% भागः अस्ति

यिली-नद्याः बेसिन् तियानशान्-पर्वतेषु वन्यफलवनानां सान्द्रक्षेत्रम् अस्ति । वयं इली नदीयाः तियानशानक्षेत्रे वन्यफलवनानां विस्तृतं अन्वेषणं निरीक्षणं च कृतवन्तः, तथा च विश्लेषणार्थं बहूनां पुष्पाणि, फलानि, पत्राणि, शाखाः, मृत्तिका, विविधाः कीटानां नमूनानि च एकत्रितवन्तः that the Ili River, especially in Xinyuan County, has अयं क्षेत्रः विश्वे सेबस्य, अखरोटस्य, खुबानी, नाशपाती इत्यादीनां फलानां जन्मस्थानम् अस्ति

किमर्थम् एतत् जगति सेब-अखरोट-खुर्मा-नाशपाती-फलानाम् जन्मभूमिः अस्ति ? अस्मिन् वैज्ञानिकसर्वक्षणेन अस्मिन् क्षेत्रे वन्यफलवनानां ४६९ प्रजातयः सन्ति इति पुष्टिः अभवत् । यथा - झिन्जियाङ्ग-नगरस्य वन्यसेबं सेवेस् सेबम् इति अपि कथ्यते अस्मिन् प्रदेशे ८४ प्रकाराः सन्ति, यस्य अर्थः अस्ति यत् एकस्य सेबस्य ८४ प्रकाराः सन्ति । अत्र ४६ प्रकाराः वन्यखुरवाः, २१ प्रकाराः चेरी, १४ प्रकाराः अखरोटाः च सन्ति, येन अस्मिन् क्षेत्रे जातिवैविध्यः अतीव समृद्धः इति सूचयति

वयं विश्वस्य सर्वेषां ११७ संवर्धितानां सेबानां जीनोमानां अनुक्रमणं कृत्वा अत्र वन्यसेबैः सह तुलनां कृतवन्तः, तथा च ज्ञातवन्तः यत् झिन्जियाङ्ग-नगरस्य वन्यसेबाः विश्वस्य सर्वेषां सेबानां "पूर्वजाः" सन्ति

अतः, ते इलितः कथं प्रसृताः ? ते खण्डित-खण्डित-पराग-स्थापनद्वारा बहिः प्रसारिताः भवन्ति । केचन पश्चिमवायुना परिभ्रमन्ति, केचन कीटपक्षिभिः वहन्ति । इलितः जापानदेशं प्रति प्रत्यक्षतया संगृहीतफलवृक्षाणां बीजानां संकरितं जापानी-रक्त-फुजी-सेबम् अपि अस्ति ।

वन्यसेबस्य आनुवंशिकसंरक्षणम् अतीव महत्त्वपूर्णम् अस्ति । यतः यदि भवान् सेबस्य गुणवत्तां सुधारयितुम् इच्छति तर्हि लक्षणसुधारार्थं अत्यन्तं आदिमजीनानां संग्रहणार्थं तस्य पैतृकभूमिः - इलि वन्यफलवने गन्तुम् आवश्यकम्। अस्मात् अपि द्रष्टुं शक्यते यत् झिन्जियाङ्ग-नगरस्य इली-नद्याः कुण्डे वन्यजीवसम्पदः अत्यन्तं मूल्यवान् अस्ति ।

परन्तु अस्माकं अन्वेषणेन ज्ञातं यत् इली-नद्याः बेसिने विगत-२० वर्षेषु वन्य-फल-वनानि न्यूनानि भवन्ति । किमर्थं क्षयः भवति ? अन्वेषणेन, अनुसन्धानेन च वयं ज्ञातवन्तः यत् वन्यफलवनानां कृते सर्वाधिकं हानिकारकः कीटः सेबकृमिः इति कीटः अस्ति । अयं कीटः आक्रामकः विदेशीयः कीटः अस्ति यदा पूर्वं एतादृशः कीटः नासीत् तदा स्थानीयवन्यफलवनानि अतीव विलासपूर्णतया वर्धन्ते स्म । एतादृशः कीटः वृक्षस्य कूपे विदारयिष्यति, उपरि न दृश्यते । अस्य प्रौढाः लार्वा च द्वौ अपि कूपस्य अन्तः भवतः अतः कीटनाशकाः एव प्रभाविणः न भवन्ति अतः ते फलवृक्षाणां कृते अतीव हानिकारकाः भवन्ति ।

सेबगीतकीटानां समस्यायाः प्रतिक्रियारूपेण अधुना वयं जैविककीटनियन्त्रणप्रौद्योगिक्याः उपयोगं कृत्वा तेषां प्राकृतिकशत्रुभिः सह तान् मारयामः। वयं प्राकृतिकशत्रुणां बृहत्प्रमाणेन कृत्रिमप्रजननप्रौद्योगिकी निर्मितवन्तः कीटानां वधस्य आधारेण वन्यफलवृक्षाणां पुनर्वासार्थं कायाकल्पस्य नवीकरणस्य च प्रौद्योगिकी अपि स्वीकृतवन्तः। सम्प्रति झिन्जियाङ्ग-नगरस्य ८०% वन्यफलवृक्षाः पुनः स्थापिताः, पुनः लसत्फलवृक्षाः अपि वर्धयितुं आरब्धाः ।

इर्टिशनद्याः जलजीवानां सर्वेक्षणकाले अस्माभिः आकस्मिकतया गामारसस्य नूतनजातिः अपि आविष्कृता । इर्टिशनद्याः गम्मारिस्-जातीयानां अन्यक्षेत्राणां च मध्ये स्पष्टाः भेदाः सन्ति ।

अस्य आधारेण वयं अल्ताई पर्वतस्य तियानशानपर्वतस्य च गमारिड्-पक्षिणां अग्रे अध्ययनार्थं जीनोमिक-विधिनाम् उपयोगं कृतवन्तः, तथा च ज्ञातवन्तः यत् गामारिड्-पक्षिणः झिन्जियाङ्ग-देशे विविधं वितरणं प्रस्तुतयन्ति, यत्र कुलम् ९ प्रमुखाः प्रकाराः सन्ति विश्वस्य अन्येषु प्रदेशेषु गम्मारिड्-पक्षिणां जीनोमानां तुलनां कृत्वा विश्वे गमारिड्-जनाः प्रतिनिधित्वं कृतवन्तः सर्वे अकशेरुकाः शीतजलपशवः तियानशान-पर्वतात् उत्पन्नाः इति ज्ञातम् पश्चात् बृहद्रूपेण जलवायुपरिवर्तनेन भूवैज्ञानिकपरिवर्तनेन च गमारसः क्रमेण नद्यः, सरोवरैः च मध्य एशियादेशं प्रति, ततः यूरोपदेशं प्रति च विस्तारितवान्


झिन्जियाङ्गस्य तारिम् नदीबेसिन् इत्यस्मिन् Populus euphratica वने । (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)

तदतिरिक्तं झिन्जियाङ्ग-नगरस्य तारिम-नद्याः तटाः अपि मुख्याः क्षेत्राः सन्ति यत्र विश्वस्य ९०% पोपुलस् यूफ्रेटिका-वृक्षाः अस्मिन् क्षेत्रे केन्द्रीकृताः सन्ति अतः झिन्जियाङ्ग-चीन-देशयोः कृते Populus euphratica इति अतीव बहुमूल्यं प्रजातिः अस्ति ।

पोपुलस् यूफ्रेटिका-वनं शुष्कक्षेत्रस्य उभयतः वितरितं विशिष्टं तटीयवनम् अस्ति अस्य अस्तित्वं मुख्यतया निम्नलिखितजलस्रोतेषु निर्भरं भवति : प्रथमं जलप्लावनेन प्रदत्तं जलं, द्वितीयं च तटस्य उभयतः भूजलं जलं प्रदाति जलप्रलयेन पोपुलस् यूफ्रेटिका इत्यस्य बीजानि प्रसारयितुं शक्यन्ते, पोपुलस् यूफ्रेटिका इत्यस्य युवानां आर्द्रतां च प्रदातुं शक्यते, येन ते शीघ्रं वर्धयितुं पोपुलस् यूफ्रेटिका-वने पुनः उत्पन्नं कर्तुं च शक्नुवन्ति भूजलं Populus euphratica इत्यस्य जीवितजलस्य मुख्यं स्रोतः प्रददाति ।

अन्तिमेषु वर्षेषु मम देशेन तारीम-नद्याः पारिस्थितिक-प्रबन्धन-परियोजनायां प्रायः १० अरब-युआन्-रूप्यकाणां निवेशः कृतः अस्ति, परियोजनायाः द्वौ उद्देश्यौ स्तः - प्रथमः उद्देश्यः तारीम-नद्याः निम्नभागेषु स्थितौ मरुभूमिद्वयं एकत्र बन्दं न भवतु इति उद्देश्यम् अस्य Populus euphratica वनस्य रक्षणम् अस्ति ।

अस्मिन् समये वयं सटीक-ड्रोन्-मापनद्वारा ज्ञातवन्तः यत् यद्यपि ताइवान-जलसन्धिस्य उभयतः पोपुलस्-यूफ्रेटिका-वनानां वृद्धिः सुदृढा भवति तथापि पोपुलस्-यूफ्रेटिका-वनानां समग्रसंरचना युक्तियुक्ता नास्ति किमर्थं एवं वदसि ?

Populus euphratica इत्यस्य जीवितस्य सीमा तदा भवति यदा भूजलस्तरः ९ मीटर् गभीरं, ६ मीटर् गभीरं तस्य जीवितस्य चेतावनीरेखा भवति, ४ मीटर् अधिकं च तस्य जीवितस्य कृते उपयुक्तं वातावरणं भवति यद्यपि पारिस्थितिकपरियोजनायाः कारणेन तारिमनद्याः उभयतः भूजलस्तरः निरन्तरं वर्धमानः अस्ति, यत् पोपुलस् यूफ्रेटिका-वनस्य वृद्ध्यर्थं मूलभूत-आवश्यकतानां पूर्तिं कृतवान्, तथापि अस्य सर्वेक्षणस्य परिणामाः अपि दर्शयन्ति यत् पोपुलस्-यूफ्रेटिका-वनेः वृद्धिः अस्ति getting better, but the structure of the Populus euphratica forest is older, अर्थात् पुरातनं Populus euphratica वनम् तथा च अधिकं मध्यमवयस्कं Populus euphratica तथा न्यूनतरं युवा Populus euphratica अस्ति।

यतो हि तारिमनद्याः उभयतः तुल्यकालिकरूपेण सम्पूर्णा नहरव्यवस्था निर्मितवती अस्ति, जलप्रवाहस्य घटना च न्यूनीकृता अस्ति, अतः Populus euphratica इति न्यूनाः सन्ति भविष्ये वयं केषुचित् प्रमुखक्षेत्रेषु पारिस्थितिकद्वाराणि स्थापयित्वा नदीयाः उभयतः किञ्चित् जलप्रलयजलं विमोचयितुं योजनां कुर्मः, येन पोपुलस् यूफ्रेटिका बीजानि तत्र मूलं स्थापयितुं शक्नुवन्ति, यथाशीघ्रं वर्धयितुं शक्नुवन्ति, पोपुलस् यूफ्रेटिका-जनसंख्यायाः निरन्तरं नवीकरणं कर्तुं शक्नुवन्ति

""मृत्युसमुद्रस्य" अपि मूल्यं वर्तते"।

झिन्जियाङ्ग-नगरं न केवलं जैविकसम्पदां समृद्धम् अस्ति, अपितु जीवनस्य निषिद्धः क्षेत्रः अपि अस्ति यत् सर्वान् जीवान् निराशां जनयति अर्थात् मरुभूमिः

झिन्जियाङ्ग-नगरे मम देशस्य बृहत्तमः मरुभूमिः ताक्लिमाकान्-मरुभूमिः अस्ति, यस्य वातावरणं कठोरं भवति, "मृत्युसमुद्रः" इति प्रसिद्धः च । दक्षिणे सिन्जियाङ्ग-देशस्य तारिम-बेसिनस्य केन्द्रे स्थितः अस्ति १०० मि.मी.तः न्यूनं, न्यूनतमं केवलं ४ मि.मी., औसतवाष्पीकरणं २५०० मि.मी.तः ३४०० मि.मी.पर्यन्तं भवति ।

झिन्जियाङ्ग-नगरस्य होटान्-प्रदेशः उत्तरदिशि तकलिमाकान्-मरुभूमिः अस्ति, वर्षे ३६५ दिवसेषु २/३ दिवसाः वालुका-धूलि-युक्ताः सन्ति तत्र एकः उक्तिः प्रचलति यत् "यदि भवन्तः दिवा पर्याप्तं वालुका न खादन्ति तर्हि रात्रौ निद्रां कुर्वन् एकं पौण्ड् अधिकं योजयन्तु" इति ।

अतः, मरुभूमिः कथं निर्मितः ? प्रारम्भे पर्वतस्य ग्रेवलं निरन्तरं लघुतरं ग्रेवलं कृत्वा पालिशितं भवति स्म, ततः वायुक्रियायाः माध्यमेन वालुकायाः ​​तरङ्गाः निर्मीयन्ते स्म यथा यथा वायुः वर्धते तथा तथा क्रमेण बृहत् वालुकाटीलाः निर्मीयन्ते, यत्र उच्चतमाः टीलाः १०० तः २०० मीटर् यावत् यावत् भवन्ति । अन्ते टिब्बा: निरन्तरं सम्बद्धाः भूत्वा मरुभूमिं निर्मान्ति ।


मरुभूमिदृश्यानि N39° मरुभूमिपर्यटनदृश्यक्षेत्रे मैगैटी काउण्टी, काशगरप्रान्त, झिन्जियांग. (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)

अस्मिन् अभियाने वयं मरुभूमिस्य मूलक्षेत्रे प्रविश्य १३०० मीटर् गभीरं अभ्यासं कृतवन्तः । किमर्थं गभीरं खननं करणीयम् ? केवलं तत् ज्ञातुं यत् कस्मिन् ऐतिहासिककाले तकलीमाकान् मरुभूमिः निर्मितः इति। मरुभूमिपृष्ठतः मरुभूमितः अधः शिलाशिलापर्यन्तं एतत् गहनं कूपं खनित्वा वयं मरुभूमिषु निक्षिप्तानाम् विभिन्नयुगस्य वालुका-ग्रेवलयोः स्थितिं आविष्कर्तुं शक्नुमः, तस्मात् पर्यावरणस्य विकासः कथं जातः इति विश्लेषणं कर्तुं शक्नुमः

शोधं दर्शयति यत् त्रयः ऐतिहासिककालाः सन्ति येषु तकलीमाकान् मरुभूमिस्य वातावरणे प्रमुखाः परिवर्तनाः अभवन् ते ५.३ मिलियन वर्षपूर्वं, ०.३ मिलियनवर्षपूर्वं च एतेषु ऐतिहासिककालेषु केचन प्रमुखाः घटनाः अभवन् एताः घटनाः तिब्बतपठारस्य उत्थानेन सह प्रत्यक्षतया सम्बद्धाः सन्ति अर्थात् हिममहासागरात् जलवाष्पं अवरुद्ध्य हिमालयस्य कुन्लुन् पर्वतस्य च निर्माणेन सह अतः तकलीमाकान्-मरुभूमिस्य निर्माणं मम देशस्य भूवैज्ञानिक-इतिहासेन सह सम्बद्धम् अस्ति ।

मरुभूमिदृश्यात् न्याय्यं चेत्, तक्लिमाकान् मरुभूमिः प्रायः ३,००,००० वर्षपूर्वं निर्मितः आसीत्, एषः अपि अस्माकं वैज्ञानिकसंशोधनेन प्राप्तः निष्कर्षः अस्ति । मरुभूमिः जाल-आकारस्य टिब्बा, अर्धचन्द्र-आकारस्य टिब्बा, व्यापक-दीर्घकालीन-टीला च इति त्रयः प्रकाराः विभक्ताः सन्ति । वयं मरुभूमिषु वायुसुरङ्गप्रयोगं कृत्वा यथार्थानुकरणं कृतवन्तः, तक्लिमाकान् मरुभूमिस्थवालुकाटीलाः निरन्तरं चलन्ति इति च ज्ञातम् १९८० तमे दशके झिन्जियाङ्ग-नगरे द्वितीयवैज्ञानिक-अभियानस्य समये पेङ्ग-जिआमु-महोदयः एकदा वैज्ञानिक-अभियान-दलस्य नेतृत्वं कृत्वा लोप्-नूर्-नगरं निरीक्षणार्थं गतः, परन्तु जलं अन्विष्य सः अन्तर्धानं जातः तस्मिन् समये वयं तं अन्वेष्टुं बहु जनशक्तिं भौतिकसम्पदां च प्रेषितवन्तः, परन्तु सप्ताहस्य अन्वेषणानन्तरं वयं कञ्चित् न प्राप्नुमः । एतस्य सम्बन्धः तकलीमाकान् मरुभूमिस्थवालुकाटीलानां अत्यन्तं द्रुतगतिना अपि अस्ति ।

मरुभूमिस्य खतराणि मुख्यतया निम्नलिखितबिन्दवः सन्ति- प्रथमं, मार्गेषु रेलमार्गेषु च प्रमुखः प्रभावः भविष्यति, यथा मार्गेषु रेलमार्गेषु च दफनः भविष्यति; होतानक्षेत्रं वर्षे २०० दिवसाभ्यधिकं यावत् रेतया आच्छादितं भवति ।

झिन्जियाङ्ग-नगरे अस्मिन् वैज्ञानिक-अभियानस्य कालस्य मध्ये वयं बहुवारं वालुका-धूलि-मौसमस्य सामनां कृतवन्तः । यदा अस्माकं प्रति वालुकातूफानः आगतः तदा सम्पूर्णे मार्गे किमपि न दृश्यते स्म, केवलं कृष्णवर्णीयः द्रव्यः एव आवर्तमानः आसीत् । यदि भवतः अस्मिन् समये निगूढस्थानं नास्ति तर्हि भवतः बहुमात्रायां वालुका-रजः च दफनः भवितुम् अर्हति, यत् अतीव भयङ्करं भवति । अतः यदा अस्माकं निरीक्षणवाहनानि निर्जनक्षेत्रेषु प्रविशन्ति तदा आपत्काले उपग्रहदूरभाषाणि स्वैः सह आनेतव्यानि। अपि च दुर्घटनायां दलस्य सदस्याः मरुभूमिक्षेत्रे धावितुं न शक्नुवन्ति, केवलं कारमध्ये निगूढं भवितुं वा तंबूमध्ये निगूढं भवितुं वा उद्धारस्य प्रतीक्षां कर्तुं शक्नुवन्ति

अवश्यं मरुभूमिः अपि अनेके उपयोगाः सन्ति । एकतः मम देशे मरुभूमिः महत्त्वपूर्णः तैल-गैस-सञ्चयक्षेत्रः अस्ति, तक्लिमाकान्-मरुभूमिः अपि मम देशस्य तैल-विकासाय प्रमुखः क्षेत्रः अस्ति |. तत्सह, अयं मरुभूमिः अपि अतीव आकर्षकः पर्यटनस्थलः अस्ति । सम्प्रति सिन्जियाङ्ग-नगरं तारिम-बेसिन्-नगरस्य परितः रेलमार्गस्य विकासं कुर्वन् अस्ति

『किमर्थं “बृहत् खानिः राष्ट्रियसीमाः लङ्घयितुं न शक्नुवन्ति”』

झिन्जियाङ्गस्य अद्वितीयभूवैज्ञानिकसंरचना, अद्वितीयखनिजीकरणभूवैज्ञानिकस्थित्या च समृद्धखनिजसंसाधनानाम् निर्माणं जातम् ।

झिन्जियाङ्ग इति खनिजीकरणक्षेत्रं द्वयोः प्रमुखयोः प्लेटयोः निर्मितम् अस्ति । एकः टेथिस् प्लेट् अपरः मध्य एशियायाः अभिवृद्धियुक्तः ओरोजेनिक मेखला अस्ति एतौ प्लेटौ मध्य एशियायाः क्षेत्रे समागच्छन्ति, येन झिन्जियाङ्ग्, मध्य एशिया च खनिजसम्पदां समृद्धः प्रदेशः भवति

परन्तु अस्मिन् क्षेत्रे अतीव विचित्रघटना अस्ति यत् "बृहत् खानिः राष्ट्रसीमां लङ्घयितुं न शक्नुवन्ति" इति । "बृहत् खानिः राष्ट्रियसीमां प्राप्तुं न शक्नुवन्ति" इति किम् ? झिन्जियाङ्ग-नगरे अपि अस्माभिः अतीव विशालाः खानिः खननक्षेत्रं वा न प्राप्ताः, परन्तु कजाकिस्तान-उज्बेकिस्तान-किर्गिस्तान-देशेषु अतीव विशालाः खानिः सन्ति ।

किमर्थं तादृशी घटना भवति ? एषा सर्वदा महती समस्या आसीत् यस्याः समाधानं शैक्षणिकसमुदायः कर्तुम् इच्छति। अस्याः समस्यायाः प्रतिक्रियारूपेण अस्माकं देशे बहुधा शोधकार्यं कृतम्, झिन्जियाङ्ग-नगरे भूवैज्ञानिकखनिजीकरणतन्त्रस्य आविष्कारः कृतः, पर्वतमोचनसंरचनायाः सिद्धान्तः च अग्रे स्थापितः

अयं सिद्धान्तः विस्तरेण दर्शयति यत् झिन्जियाङ्ग-नगरस्य अपेक्षया मध्य-एशियायाः अन्येषु क्षेत्रेषु बृहत्-खानानि किमर्थं दृश्यन्ते : एकतः पर्वत-मोड़-संरचना मोच-क्षेत्रे खनिजीकरण-मेखलाः मुख्यतया मध्य-एशिया-देशस्य अन्येषु क्षेत्रेषु वितरिताः भवन्ति अपरपक्षे महाद्वीपीयप्लेट्-सङ्घर्षेण झिन्जियाङ्ग-नगरस्य खननक्षेत्राणि गभीरक्षेत्रेषु धकेलितानि, अतः अत्र तुल्यकालिकरूपेण अल्पाः एव उदग्रक्षेत्राणि सन्ति भूवैज्ञानिकखनिजीकरणस्य विषये अस्य अध्ययनेन झिन्जियाङ्ग-नगरे अस्माकं अन्वेषणस्य ठोसः आधारः स्थापितः अस्ति ।

अस्य वैज्ञानिक-अभियानस्य बहुमूल्यं वस्तु तैल-समृद्धस्य अङ्गारस्य आविष्कारः अस्ति । तैलयुक्तः अङ्गारः किम् ? व्यापकरूपेण ७% अधिकं टार-उत्पादनं येषां अङ्गार-सम्पदां कृते सामूहिकरूपेण तैल-समृद्धः अङ्गारः इति उच्यते । अस्मिन् समये तुहा-बेसिन्-मध्ये आविष्कृतस्य तैल-समृद्धस्य अङ्गारस्य टार-उत्पादनं २०% समीपे अस्ति, येन विश्वस्य कतिपयेषु सान्द्र-तैल-समृद्ध-अङ्गार-उत्पादनक्षेत्रेषु अन्यतमम् अस्ति वयं प्रारम्भे पूर्वानुमानं कुर्मः यत् अस्य तैलसमृद्धस्य अङ्गारस्य संसाधनमात्रा ५५ अर्बटनपर्यन्तं भवितुम् अर्हति, यत् तैलसमृद्धाङ्गारयोः मध्ये "तैलसमृद्धः अङ्गारः" इति वक्तुं शक्यते

तैलसमृद्धस्य अङ्गारस्य पारम्परिकविकासः उपयोगः च तरलईंधनस्य निर्माणं भवति तथा च गैसीकरणस्य पायरोलिसिसस्य च प्रौद्योगिक्याः माध्यमेन ओलेफिन् तथा अमोनिया रासायनिककच्चामालस्य उत्पादनं भवति अस्मिन् समये तैलसमृद्धाङ्गारस्य विषये शोधस्य माध्यमेन वयं रासायनिकविशेषज्ञैः सह कार्यं कृतवन्तः यत् अङ्गारस्य टारस्य पुनर्प्राप्तिदरं सुधारयितुम् अर्हति इति अद्वितीयतैलसमृद्धाङ्गारगहनप्रसंस्करणउद्योगशृङ्खलायाः अन्वेषणं कृतवन्तः।

अस्याः औद्योगिकशृङ्खलायाः निर्माणेन तैलसमृद्धस्य अङ्गारस्य उपयोगस्य दरं एकक्रमेण वर्धयितुं शक्यते । एतत् त्रीणि प्रमुखवर्गाणि उत्पादानाम् उत्पादनं कर्तुं शक्नोति : प्रथमः वर्गः प्रत्यक्षतया गैसः भवति, द्वितीयः वर्गः सूक्ष्मरसायनानां कच्चामालः भवति, तृतीयः वर्गः हाइड्रोकार्बन्, बेन्जीन् इत्यादीनां रासायनिकसामग्रीणां भवति अपेक्षा अस्ति यत् भविष्ये तुहा-बेसिन्-मध्ये खरब-युआन्-मूल्यानां औद्योगिक-शृङ्खलायाः निर्माणं भविष्यति, यत् मम देशस्य सिन्जियाङ्ग-नगरे पेट्रोकेमिकल-आधारस्य, अङ्गार-रासायनिक-आधारस्य च निर्माणाय प्रमुखा सफलता भविष्यति |.

सर्वेषु सर्वेषु, झिन्जियाङ्ग-नगरं दूरस्थं क्षेत्रं नास्ति, अपितु अस्माकं देशस्य मूलक्षेत्रं, केन्द्रक्षेत्रं च अस्ति, मम देशस्य पाश्चात्यविकासस्य अग्रणी च अस्ति भविष्ये वयं झिन्जियाङ्गस्य संसाधनानाम्, पारिस्थितिकपर्यावरणस्य च वाहकक्षमतायाः विषये अधिकं शोधं करिष्यामः ।

वयं विगतकेषु वर्षेषु बृहत् परिमाणेन आँकडानां सूचनानां च संग्रहणं कृतवन्तः वयं गणनां करिष्यामः यत् सिन्जियाङ्गस्य संसाधनाः कति जनानां समर्थनं कर्तुं शक्नुवन्ति, कियत् बृहत्-परिमाणस्य आर्थिकविकासस्य समर्थनं कर्तुं शक्नोति, तथा च तस्मिन् एव प्रकारस्य औद्योगिकविन्यासस्य समर्थनं कर्तुं शक्नोति समयः, वयं स्पष्टतया प्रस्तावयामः यत् झिन्जियाङ्गस्य कृते किं कर्तव्यं, झिन्जियाङ्गस्य पारिस्थितिकपर्यावरणस्य रक्षणार्थं के के प्रतिकाराः करणीयाः? वयं तृतीयस्य झिन्जियाङ्ग-वैज्ञानिक-अभियानस्य अपि प्रतीक्षामहे यत् सः झिन्जियाङ्ग-नगरस्य उच्चगुणवत्ता-विकासे, सुन्दरस्य झिन्जियाङ्ग-निर्माणे च योगदानं दातुं समर्थः भविष्यति, तथा च झिन्जियाङ्ग-नगरस्य विकासे नूतनं जीवनं योजयितुं शक्नोति |.