समाचारं

संज्ञानात्मकसीमानां भङ्गं कृत्वा चीनीयवैज्ञानिकाः उच्चप्रदर्शनयुक्तकार्बनिकतापविद्युत्सामग्रीक्षेत्रे महत्त्वपूर्णप्रगतिः कृता अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २६ जुलै दिनाङ्के ज्ञापितं यत् चीनीयविज्ञानस्य अकादमीयाः रसायनशास्त्रसंस्थायाः २४ जुलै दिनाङ्के प्रेसविज्ञप्तिः जारीकृता, यत्र चीनीयवैज्ञानिकाः उच्चप्रदर्शनयुक्तानां कार्बनिकतापीविद्युत्सामग्रीणां शोधकार्य्ये महत्त्वपूर्णप्रगतिः कृता इति घोषितम् "प्रकृति" इति पत्रिकायां ऑनलाइन ।

परियोजनायाः पृष्ठभूमिः

१९७० तमे दशके डोप्ड्-पॉलीएसिटिलीनस्य वैज्ञानिक-आविष्कारेण "प्लास्टिकः विद्युत्-सञ्चारं कर्तुं न शक्नोति" इति पारम्परिक-अवगमनं पलटितवान्, प्रकाश-इलेक्ट्रॉनिक-आणविक-सामग्रीषु शोध-उत्साहं प्रारब्धवान्, कार्बनिक-प्रकाश-उत्सर्जक-डायोड्-इलेक्ट्रॉनिक्स-उद्योगस्य जन्म कृतवान्, कार्बनिक-प्रकाश-विद्युत्-विज्ञानस्य जन्म च अभवत् तथा कार्बनिकक्षेत्र-प्रभाव-ट्रांजिस्टर-इत्यादीनां अत्याधुनिक-संशोधन-दिशानां, तथा च कार्बनिक-उष्मा-विद्युत्-क्षेत्रस्य आरम्भः अपि अभवत् ।

तेषु बहुलकप्रणालीषु उष्णविद्युत्विषये अनुसन्धानं न केवलं मृदुसामग्रीप्रणालीनां उष्माविद्युत्रूपान्तरणतन्त्रस्य विषये जनानां अवगमनं गभीरं कर्तुं वा परिवर्तयितुं वा अपि शक्नोति, अपितु अन्तर्जालस्य, धारणीयविद्युत्साधनस्य च संलग्न ऊर्जायाः तात्कालिकमागधां पूरयितुं अपि अपेक्षितम्, यत् महत् वैज्ञानिकं महत्त्वं वर्तते।

परन्तु विद्यमानानाम् उष्णविद्युत्सामग्रीप्रणालीनां तुलने,बहुलक-उष्मा-विद्युत्-सामग्रीः दीर्घकालं यावत् न्यून-उष्मा-विद्युत्-गुणवत्तायाः (ZT) अटङ्कस्य सामनां कुर्वन्ति ।, उष्णविद्युत्-विद्युत्-उत्पादनस्य तथा ठोस-अवस्था-शीतलन-अनुप्रयोगानाम् मूल-सूचकाङ्क-आवश्यकतानां पूर्तये असमर्थाः, येन क्षेत्रस्य द्रुत-विकासः प्रत्यक्षतया प्रतिबन्धितः

परियोजना विवरण

चीनी विज्ञान अकादमीयाः रसायनशास्त्रसंस्थायाः झू दाओबेन्/डी चोङ्गन् शोधदलेन झाङ्ग डेकिङ्ग् इत्यस्य शोधसमूहेन, बेइहाङ्गविश्वविद्यालयस्य झाओ लिडोङ्गस्य शोधसमूहेन, तथा च देशविदेशेषु अन्यैः षट् शोधदलैः सह बहुलकबहुविधस्य प्रस्तावः निर्माणं च कृतम् -अवधि विषमसंधि (PMHJ) उष्माविद्युत सामग्री।

अस्य प्रकारस्य आणविकसङ्घटनस्य आवधिकरूपेण क्रमबद्धा नैनोसंरचना भवति, यस्मिन् द्वयोः बहुलकयोः मोटाई १० नैनोमीटर् इत्यस्मात् न्यूना भवति, समीपस्थः अन्तरफलकः प्रायः २ आणविकस्तराः भवति तथा च थोकविषमलक्षणं भवति

शोधदलेन पीडीपीपीएसई-१२ तथा पीबीटीटीटी इति बहुलकद्वयं प्रयुक्तम्, यत् आणविकक्रॉस-लिङ्किंग् पद्धत्या सह मिलित्वा भिन्नसंरचनात्मकलक्षणैः सह पीएमएचजे-चलच्चित्रस्य निर्माणं कृतम्, येन तस्य तापसञ्चारकतायाः आकारप्रभावः, अन्तरफलकविसरितप्रतिबिम्बप्रभावः च प्रकाशितः


पीएमएचजे संरचनायाः डिजाइनविचाराः तथा च उड्डयनसमये द्वितीयक आयनद्रव्यमानवर्णक्रममापनस्य लक्षणनिर्धारणपरिणामाः

अध्ययनेन ज्ञातं यत् यदा प्रत्येकस्य बहुलकस्य मोटाई संयुग्मितकङ्कालस्य "फोनोन" औसतमुक्तमार्गस्य समीपं गच्छति तदा अन्तरफलकप्रकीर्णनं महत्त्वपूर्णतया वर्धते, तथा च चलचित्रस्य जालीतापचालकता ७०% अधिकं न्यूनीभवति, ०.१ W m १ के-१ .


समाधान-लेपित-बृहत्-क्षेत्रस्य पीएमएचजे पतली-पटलानि तथा लचील-विद्युत्-उत्पादनम्


पीएमएचजे चलचित्रस्य पुनर्निर्माणं अन्तरफलकं

तदतिरिक्तं डोप्ड् (६,४,४) पीएमएचजे-चलच्चित्रं उत्तमं विद्युत्परिवहनगुणं प्रदर्शयति, यस्य शक्तिकारकः ६२८ μW m-1 K-2 इत्येव उच्चः भवति तथा च ३६८ के of commercial materials.

परियोजना महत्त्व

उपर्युक्तं शोधं विद्यमानस्य उच्चप्रदर्शनबहुलकस्य तापविद्युत्सामग्रीणां संज्ञानात्मकसीमानां भङ्गं करोति ये तापपरिवहनविनियमनस्य उपरि न अवलम्बन्ते।प्लास्टिक-आधारित-उष्मा-विद्युत्-सामग्रीणां स्थायि-विकासाय नूतनः मार्गः प्रददाति ।

IT Home सन्दर्भपतेः संलग्नं करोति