समाचारं

OpenAI अन्वेषणयन्त्रस्य SearchGPT इत्यस्य परीक्षणं कृत्वा प्रत्यक्षतया Google इत्यनेन सह युद्धं करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

26 जुलै, 2019 दिनाङ्के समाचारः।स्टार्टअप्सOpenAIबहुप्रतीक्षितं प्रक्षेपणं कुर्वन् अस्तिअन्वेषणयन्त्रम् बीटा । कम्पनीयाः कथनमस्ति यत् अन्वेषणयन्त्रस्य सूचनास्रोतेषु वालस्ट्रीट् जर्नल् इत्यस्य मूलकम्पनी न्यूज कॉर्प इत्यस्य वार्ता, द अटलाण्टिक पत्रिका इत्यादीनां व्यापारिकसाझेदारानाम् च समाचाराः सन्ति।

SearchGPT इति नामकं अन्वेषणयन्त्रं समाचारस्थलानां सहितं विविधजालस्थलानां सूचनां परिष्कृत्य सारांशं ददाति, तथा च उपयोक्तृभ्यः अनुवर्तनप्रश्नान् पृच्छितुं शक्नोति यथा ते ChatGPT इत्यनेन सह अन्तरक्रियां कुर्वन्ति उपयोक्तुः अनुसन्धानं सत्यापनञ्च सुलभं कर्तुं प्रत्येकस्य उत्तरस्य अन्ते सूचनायाः स्रोतः कोष्ठकेषु चिह्नितः भविष्यति ।

OpenAI इत्यनेन विशेषतया एकं पार्श्वपट्टिका अपि योजितम् अस्ति यत्र उपयोक्तारः अधिकानि प्रासंगिकानि परिणामानि स्रोतानि च द्रष्टुं शक्नुवन्ति ।

ChatGPT २०२२ तमे वर्षे विमोचितं भविष्यति, अनुमतिं ददातिगूगल अप्रमत्तः गृहीतः। नूतनं अन्वेषणयन्त्रम् अपि अद्यावधि अन्वेषणक्षेत्रे गूगलस्य वर्चस्वस्य विषये OpenAI इत्यस्य प्रत्यक्षतमं आव्हानं वर्तते । एतस्याः परिस्थितेः सम्मुखे गूगलः अस्मिन् वर्षे स्वस्य एआइ अन्वेषणकार्यस्य प्रारम्भं त्वरितवान्, यत् बहुभ्यः ऑनलाइनस्रोतेभ्यः सूचनां एकीकृत्य स्थापयति । गूगलस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य शेयर्स् गुरुवासरे प्रायः ३% न्यूनाः अभवन् ।

तदतिरिक्तं अन्याः एआइ-कम्पनयः अपि, अमेजन-संस्थापकः जेफ् बेजोस्-इत्यनेन समर्थितः, पूर्व-ओपनए-कर्मचारिभिः स्थापितः च पर्प्लेक्सिटी-सहिताः, अन्वेषण-विपण्ये अपि प्रतियोगितायां प्रवेशं कुर्वन्ति

ओपनएआइ इत्यनेन उक्तं यत् अन्वेषणसाधनस्य विकासाय बहुभिः प्रकाशकैः सह कार्यं कृतवान् । अन्तिमेषु मासेषु OpenAI प्रतिनिधिभिः प्रकाशकेभ्यः अस्य विशेषतायाः प्रारम्भिकानि नकलानि दर्शितानि सन्ति । विशेषतः अनेकेषां प्रकाशकानां कृते ऑनलाइन-यातायातस्य सामान्यक्षयस्य मध्यं कृत्रिमबुद्ध्या वार्ता-कक्षेषु वार्ता-सङ्ग्रहेषु च कथं परिवर्तनं भविष्यति इति विषये प्रकाशकाः चिन्ताम् प्रकटितवन्तः

प्रकाशकाः सामान्यतया चिन्तिताः सन्ति यत् OpenAI अथवा Google इत्यादिकम्पनीनां AI अन्वेषणसाधनं प्रत्यक्षतया सम्पूर्णानि उत्तराणि दातुं शक्नुवन्ति, येन उपयोक्तृणां लेखलिङ्केषु क्लिक् करणस्य आवश्यकता न्यूनीभवति, येन प्रकाशकानां ऑनलाइनयातायातस्य विज्ञापनस्य च राजस्वस्य क्षयः भवति

प्रकाशकयातायातस्य उपरि SearchGPT इत्यस्य सम्भाव्यः प्रभावः अस्पष्टः अस्ति । OpenAI इत्यस्य प्रवक्ता अवदत् यत् "परीक्षणद्वारा उपयोक्तृव्यवहारस्य विषये अधिकं ज्ञातुं शक्नुमः" इति ।

मेटा, गूगल इत्यादिभिः टेक् कम्पनीभिः सह दशकाधिकं कार्यं कृत्वा प्रकाशकाः प्रौद्योगिकीसाझेदारीतः सावधानाः सन्ति यतोहि एतेभ्यः कम्पनीभ्यः उत्पादपरिवर्तनेन कदाचित् ऑनलाइन-यातायातस्य वन्य-झूलाः भवितुम् अर्हन्ति

प्रकाशकानां चिन्ता गतमासे अधिका अभवत् यदा पर्प्लेक्सिटी इत्यस्य फोर्ब्स् पत्रिकायाः ​​कवरेजस्य अनुकूलनेन ज्ञातं यत् तस्य उत्पादे पृष्ठस्य अधः यावत् वार्तास्रोतानां उल्लेखः न कृतः। तस्य प्रतिक्रियारूपेण पर्प्लेक्सिटी-सङ्घस्य मुख्यकार्यकारी अरविन्दश्रीनिवासः व्याख्यातवान् यत् एतत् उत्पादस्य “प्रारम्भिक-अपूर्णतानां” चिह्नम् अस्ति ।

एतासां चिन्तानां अभावेऽपि बहवः प्रकाशकाः अङ्गीकुर्वन्ति यत् एआइ-कम्पनीभ्यः बौद्धिकसम्पत्त्याः विक्रयणस्य महत्त्वपूर्णं मूल्यं वर्तते येषां एआइ-प्रणालीनां अनुकूलनार्थं नूतनानां उत्पादानाम् विकासाय च बृहत्मात्रायां आँकडानां सामग्रीनां च आवश्यकता भवति

विगतवर्षे OpenAI इत्यनेन Politico, Axel Springer (Business Insider इत्यस्य मूलकम्पनी), Associated Press, Le Monde, the Financial Times, Dotdash Meredith (IAC इत्यस्य स्वामित्वं, यस्य People and इत्यादीनां प्रकाशनानां स्वामित्वं वर्तते, इत्यादिभिः प्रकाशनैः सह साझेदारी कृता अस्ति Better Homes & Gardens).बहुभिः समाचारप्रकाशकैः सह सहकारीसम्बन्धः स्थापितः।

केषुचित् सौदासु OpenAI इत्यनेन प्रकाशकानां कृते नूतनानां जननात्मकानां AI-प्रतिमानानाम् प्रशिक्षणस्य अधिकाराय कोटि-कोटि-डॉलर्-रूप्यकाणां नकदं, मेघ-संसाधनं च प्रदत्तम् अस्ति ।

केचन प्रकाशकाः, यथा न्यूयॉर्क-टाइम्स्, ओपनएआइ-इत्यस्य तस्य समर्थकस्य माइक्रोसॉफ्ट-इत्यस्य च कानूनीमाध्यमेन युद्धं कर्तुं चयनं कृतवन्तः, तेषां उपरि आरोपं कृत्वा, तस्य सामग्रीं एआइ-प्रणालीं विना अनुमतिं प्रशिक्षितुं उपयुज्यते इति ओपनएआइ इत्यनेन प्रतिक्रिया दत्ता यत् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मुकदमा निराधारः अस्ति ।

अन्वेषणसाधनविषये प्रकाशकैः सह OpenAI इत्यस्य चर्चाः उपयोक्तृप्रश्नानां प्रतिक्रियायै तेषां वार्तासामग्रीणां उपयोगः कथं करणीयः इति विषये केन्द्रितः अस्ति । OpenAI इत्यनेन गुरुवासरे उक्तं यत् प्रकाशकाः SearchGPT इत्यत्र स्वस्य सामग्रीं कथं प्रदर्श्यते इति नियन्त्रयितुं शक्नुवन्ति।

News Corp. CEO Robert Thomson इत्यनेन OpenAI इत्यस्य प्रेसविज्ञप्तौ उक्तं यत् सः मन्यते यत् OpenAI इत्यस्य CEO Sam Altman तथा च दलं अवगच्छति यत् AI-आधारितस्य कोऽपि अन्वेषणसेवा भविष्यति Reliance इत्यस्य “विश्वसनीयस्रोताभ्यः उच्चगुणवत्तायुक्ता, विश्वसनीयसूचना” अवश्यमेव स्थापिता।

इदानीं कृते SearchGPT इत्यस्य परीक्षणं स्वतन्त्रं उत्पादरूपेण भविष्यति, परन्तु OpenAI इत्यस्य योजना अस्ति यत् अन्ते मुख्यChatGPT सेवायां तस्य एकीकरणं करणीयम् । समाचारप्रकाशकाः निर्मातारः च प्रथमपरीक्षकाः भविष्यन्ति, OpenAI इत्यनेन प्रतीक्षासूची स्थापिता अस्ति तथा च पात्राणां U.S. (किञ्चित्‌ एव)