समाचारं

अष्टकेन्द्रीयविनियमानाम् उल्लङ्घनं कुर्वन्ति मानसिकसमस्यानां सूचना

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सिन्हुआ न्यूज एजेन्सी

जूनमासे अष्टानां केन्द्रीयविनियमानाम् उल्लङ्घनेन राष्ट्रव्यापिरूपेण २३,११० मानसिकसमस्यानां प्रकरणानाम् अन्वेषणं कृत्वा निबन्धनं कृतम् ।

२५ तमे दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च जालपुटे अष्टकेन्द्रीयविनियमानाम् उल्लङ्घनं कुर्वतीनां मानसिकसमस्यानां अन्वेषणस्य दण्डस्य च मासिकदत्तांशः प्रकाशितः। सूचना दर्शयति,अस्मिन् वर्षे जूनमासे अष्टानां केन्द्रीयविनियमानाम् उल्लङ्घनस्य मानसिकविषयाणां कुलम् २३,११० प्रकरणानाम् अन्वेषणं कृत्वा तेषां निवारणं कृतम्, ३१,६५४ जनाः (१२५ प्रान्तस्तरीयकार्यकर्तारः १,४५३ काउण्टीस्तरीयकार्यकर्तारः च समाविष्टाः) आलोचिताः, शिक्षिताः, दण्डिताः च अभवन्, तथा च... २२,४१५ जनानां कृते दलस्य अनुशासनं, सर्वकारस्य अनुमोदनं च दत्तम् ।

प्रतिवेदनानुसारम् अस्मिन् वर्षे जूनमासे राष्ट्रव्यापीरूपेण औपचारिकतायाः, नौकरशाहीयाः च ११,६११ प्रकरणानाम् अन्वेषणं कृत्वा निवारणं कृतम्, १६,३११ जनानां आलोचना, शिक्षिता, निवारणं च कृतम् तेषु अधिकांशसमस्यानां अन्वेषणं निबद्धं च "कर्तव्यनिर्वहणे, आर्थिकसामाजिकविकासस्य सेवायां, पारिस्थितिकीपर्यावरणस्य रक्षणे च, ये उच्चगुणवत्तां गम्भीररूपेण प्रभावितं कुर्वन्ति" इति पक्षे अदायित्व, निष्क्रियता, यादृच्छिककर्म, मिथ्याकर्म च विकासः". ९,९५७ प्रकरणानाम् अन्वेषणं कृत्वा निवारणं कृतम्, १४,०७८ जनानां आलोचना, शिक्षिता, निबद्धा च । .

प्रतिवेदनानुसारम् अस्मिन् वर्षे जूनमासे राष्ट्रव्यापीरूपेण ११,४९९ भोगवादस्य अतिशयस्य च प्रकरणानाम् अन्वेषणं कृत्वा निबद्धाः, १५,३४३ जनानां आलोचना, शिक्षिता, दण्डः च अभवत् तेषु बहुमूल्यविशेषतानां उपहारानाञ्च अवैधसङ्ग्रहस्य वितरणस्य च ५,३७९ प्रकरणाः, अनुदानस्य वा कल्याणस्य वा अवैधरूपेण भुक्तिः इति १७४३ प्रकरणाः, अवैधभोजनपानस्य २६८३ प्रकरणाः च अन्वेषणं कृत्वा निबद्धाः