समाचारं

इजरायल्-देशाय २००० पाउण्ड्-भारस्य बम्ब-आपूर्तिं स्थगयितुं अमेरिकी-नीतिः अपरिवर्तिता एव अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट


△व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी (फाइलफोटो)

स्थानीयसमये २५ जुलै दिनाङ्के व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन उक्तं यत् राष्ट्रपतिः बाइडेन् इजरायलस्य प्रधानमन्त्रिणा सह मिलित्वा गाजादेशे युद्धविरामसम्झौतेः आवश्यकतायां "यथाशीघ्रं" बोधयिष्यति इति। इजरायल्-देशस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) च मध्ये अद्यापि युद्धविराम-सम्झौतेः अन्तरं वर्तते, परन्तु अमेरिका-देशस्य मतं यत् एतत् अन्तरं प्रयत्नैः पूरयितुं शक्यते इति

इजरायलदेशाय २००० पाउण्ड् (प्रायः ९०७ किलोग्राम) बम्बस्य आपूर्तिं स्थगयितुं बाइडेन् आदेशं उत्थापयिष्यति वा इति प्रश्नस्य उत्तरे किर्बी इत्यनेन उक्तं यत् अस्मिन् समये नीतिः न परिवर्तिता, यत् एकमात्रं शस्त्रसमूहं यत् अभवत् निरुद्धः । सर्वाणि सैन्यसुरक्षासहायतां इजरायल्-देशं प्रति गमिष्यन्ति, अद्यापि ते युद्धाय आवश्यकानि साधनानि, क्षमतानि, शस्त्राणि च प्राप्नुवन्ति |. (सीसीटीवी संवाददाता जू ताओ)