समाचारं

पेरिस्-नगरस्य आकाशे मञ्चितः चीनीयः ड्रोन्-प्रदर्शनः "मेड इन चाइना" इति ओलम्पिकस्य लाभं गृहीत्वा विदेशं गच्छति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:विश्वं प्रति उच्चतरं "चीनीमानकानि" दर्शयन्तु।


२०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः आरम्भः २६ जुलै दिनाङ्के स्थानीयसमये भविष्यति । क्रीडाङ्गणस्य अन्तः बहिश्च बहवः “मेड इन चाइना” उत्पादाः चीनीयकम्पनीनां विश्वासात् आगच्छन्ति । दशकशः विकासस्य अनन्तरं चीनीयकम्पनीनां बहूनां संख्यायां OEM-उत्पादनात् स्वस्य ब्राण्ड्-अन्तर्राष्ट्रीयकरणं प्रति स्थानान्तरितम् अस्ति विशेषतः चीनीय-क्रीडा-ब्राण्ड्-संस्थाः शीर्ष-अन्तर्राष्ट्रीय-कार्यक्रमेषु नित्यं उपस्थित्या अन्तर्राष्ट्रीय-विपण्ये स्वस्य प्रतिष्ठां स्थापितवन्तः

शेन्झेन्तः “इंटेलिजेण्ट् मेड् इन चाइना” इति

पेरिस् ओलम्पिकस्य समये शेन्झेन् लोङ्गगङ्ग गाओजु इनोवेशन इत्यस्य सहस्राणि ड्रोन्-वाहनानां बेडा एफिल-गोपुरस्य, वर्साय-महलस्य च उपरि अद्भुतं प्रदर्शनं करिष्यति, वायुतले प्रौद्योगिकी-गतिशील-ओलम्पिक-चित्रं आकर्षयिष्यति

जुलैमासस्य १४ दिनाङ्के फ्रान्सदेशे पेरिस् ओलम्पिकक्रीडायाः ज्वालायाः आगमनस्य उत्सवस्य समये लोङ्गगाङ्ग-नगरस्य राष्ट्रियस्तरीयव्यावसायिकः नूतना च "लघुविशालकायः" कम्पनी गाओजु इनोवेशन इत्यनेन स्वस्य अभिनव-ड्रोन्-निर्माण-प्रदर्शनेन प्रेक्षकान् स्तब्धं कृतम् १,१०० ईएमओ ड्रोन् (उन्नतमाडल) आकाशं गतवन्तः, एफिल-गोपुरस्य आकारेण सह मिलित्वा, आतिशबाजीं स्थापितवन्तः, विविध-ओलम्पिक-तत्त्व-प्रतिमानरूपेण परिणताः, पेरिस्-ओलम्पिक-क्रीडायाः श्रद्धांजलिरूपेण च आश्चर्यजनकं "साइबर-आतिशबाजी"-प्रदर्शनं कृतवन्तः


ड्रोन शो।

अवगम्यते यत् गोजू इनोवेशनः २०१८ तः ड्रोन्-निर्माण-प्रदर्शनस्य क्षेत्रे गभीररूपेण संलग्नः अस्ति ।अस्य विश्वस्य बृहत्तमः ड्रोन्-निर्माण-बेडाः, अग्रणी-तकनीकी-शक्तिः च अस्ति, अन्तिमेषु वर्षेषु ३००-तमेभ्यः अधिकेषु नगरेषु सहस्राणि ड्रोन्-निर्माण-प्रदर्शनानि प्रस्तुतानि सन्ति around the world , अस्मिन् खण्डे वैश्विकविपण्यस्य ७०% अधिकं भागं धारयति । ओलम्पिकप्रदर्शने प्रयुक्ताः ड्रोन्-इत्येतत् पूर्णतया माउण्टिङ्ग्-प्रणालीभिः सह उन्नयनं कृतम् अस्ति तथा च आतिशबाजी-पुष्प-सिञ्चक-इत्यादिभिः बहुभिः माउण्ट्-इत्यनेन सह माउण्ट् कर्तुं शक्यते, येन कम्पनीयाः सशक्तं प्रौद्योगिकी-नवीनीकरणं उत्पाद-अनुसन्धान-विकास-क्षमता च प्रदर्श्यते

शेन्झेन्-नगरस्य लॉन्गगङ्ग-नगरस्य अन्यः कम्पनी एब्सेन्-इत्येतत् ओलम्पिक-उद्घाटन-समारोहस्य, प्रमुख-इवेण्ट्-स्थलानां, मूल-क्षेत्राणां च कृते उच्च-गुणवत्ता-युक्तानि एलईडी-बृहत्-पर्दे, सेवा-प्रतिश्रुतिं च प्रदातुं स्वस्य उत्तम-एलईडी-प्रदर्शन-प्रौद्योगिक्याः उपरि निर्भरं भवति सेन-नद्याः उभयतः मञ्चेषु एब्सेन्-बृहत्-पर्देषु स्थापिताः सन्ति, ये उद्घाटन-समारोहस्य कृते स्थिरं सुस्पष्टं च अति-उच्च-परिभाषा-प्रदर्शनं, लाइव-प्रसारण-समर्थनं च प्रदास्यन्ति, यत् "चीने बुद्धिमान्-निर्माणस्य" आकर्षणं दर्शयिष्यति विश्वम्‌।

ओलम्पिकक्रीडायाः समये ५० तः अधिकाः एब्सेन् बृहत्पटलानां उपयोगः मुख्यक्षेत्रेषु यथा बर्सी एरिना, स्टेड् डी फ्रांस्, प्रशंसकदर्शनक्षेत्रेषु, सिटी हॉल स्क्वेर् इत्यादिषु ओलम्पिकस्थलेषु, परिवहनमार्गेषु इत्यादिषु भविष्यति मुख्यम् अनुप्रयोग उत्पादाः PL श्रृङ्खला इत्यादयः सन्ति उच्च-अन्त-भाडा, ए-श्रृङ्खला बहिः विज्ञापनं बृहत्-पर्देषु। कम्पनीयाः वार्षिकप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य जनवरीमासे यावत् विश्वव्यापीरूपेण पीएल-श्रृङ्खलायाः उत्पादानाम् सञ्चितविक्रयः १८०,००० वर्गमीटर्-अधिकः अभवत्, एनबीए-ऑल-स्टार-गेम्, लीग् आफ् लेजेण्ड्स् इत्यादिषु शीर्ष-वैश्विक-कार्यक्रमेषु उत्पादानाम् सेवानां च उपयोगः भवति अन्तिमपक्ष।

टेबलटेनिस-क्षेत्रं "चीनीशैल्या" पूर्णम् अस्ति ।

टेबलटेनिस् चीनदेशस्य राष्ट्रियक्रीडा अस्ति, चीनीयब्राण्ड्-उपकरणानाम् अपि टेबलटेनिस्-क्षेत्रे वर्चस्वम् अस्ति ।

सिड्नी, एथेन्स, बीजिंग, लण्डन्, रियो, टोक्यो च नगरेषु आयोजितानां षट् ओलम्पिकक्रीडाणां अनन्तरं पेरिस्-नगरे शङ्घाई-ब्राण्ड् डबल-हप्पीन्स्-इत्येतत् प्रादुर्भूतः, सप्तमवारं ओलम्पिक-टेबल-टेनिस्-क्रीडायाः प्रायोजकत्वं च दत्तवान् टेबलटेनिस्-क्रीडायाः अतिरिक्तं डबल-हप्पीन्स्-संस्थायाः ओलम्पिक-बैडमिण्टन-क्रीडायाः भागस्य उपकरण-प्रायोजकत्वं अपि कृतम् ।

प्रौद्योगिक्याः रोमान्सस्य च संयोजनेन “रङ्गपरिवर्तनशीलः” रेड डबल हैप्पीन्स् इन्द्रधनुषी टेबलटेनिस् टेबल् एकः मुख्यविषयः अभवत् । पेरिस ओलम्पिकक्रीडायाः मेजः मुख्यतया कृष्णवर्णीयः अस्ति, यत्र पेरिस ओलम्पिकसमित्याः आवश्यकतानुसारं गुलाबी-बैंगनी-तत्त्वानि योजिताः सन्ति, "PARIS 2024" इति, पञ्च-वलय-चिह्नं च प्रथमवारं उभृतम् अस्ति कलाराजधानी पेरिसस्य स्वभावं प्रकाशयितुं . सारणीयाः घर्षणगुणकः अन्ये च मापदण्डाः ITTF द्वारा निर्धारितानां प्रासंगिकमानकानां अपेक्षया बहु अधिकाः सन्ति । तस्मिन् एव काले क्रीडायाः समये क्रीडकानां टकरावः न भवेत् इति कृत्वा त्रिविमचिह्नस्य तीक्ष्णीकरणस्य, सुस्पष्टीकरणस्य च प्रक्रियायाः उपयोगः भवति । सारणी स्वकीयचिपेन सह चरप्रकाशप्रणालीं स्वीकुर्वति प्रकाशपरिवर्तनानि दूरस्थरूपेण मोबाईलफोनेन वा दूरनियन्त्रणयन्त्रेण वा नियन्त्रयितुं शक्यन्ते, इन्द्रधनुषस्य सप्तवर्णान् दर्शयति, येन प्रेक्षकाणां कृते उत्तमः दृश्यानुभवः प्राप्यते


क्रीडायाः पूर्वं मेलोन् प्रशिक्षणं करोति।

ग्वाङ्गझौ मीनदेशः पुनः १६ वर्षाणां अनन्तरं ओलम्पिकक्रीडायाः टेबलटेनिसस्य अनन्यसप्लायरः अभवत् । "अस्माभिः कन्दुकस्य लोचसहिष्णुता ४ मिलीमीटर् तः न्यूनं, भारसहिष्णुता ०.०१५ ग्रामतः न्यूनं, कठोरता गोलता च सहिष्णुता ०.०५ मिलीमीटर् तः न्यूनं च न्यूनीकृतम्। प्रत्येकं सूचकं ITTF मानकात् दूरं अतिक्रमति। सारणीयाः गुरुत्वाकर्षणकेन्द्रम् tennis ball is more stable , उत्तमः लोचः, उत्तमः प्रहारप्रभावः च” इति कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः अवदत्।

अन्तर्राष्ट्रीयक्रीडाकार्यक्रमैः सह सहकार्यं कृत्वा मीनवृक्षस्य उत्पादाः ब्राण्ड् च विदेशेषु नेतुम् अन्तर्राष्ट्रीयव्यापारभागं च वर्धयितुं साहाय्यं भविष्यति। पेरिस् ओलम्पिकस्य क्रीडावर्षस्य च लाभं गृहीत्वा मीनराशिस्य विदेशेषु आदेशेषु अस्मिन् वर्षे २०% वृद्धिः अभवत् ।

तदतिरिक्तं टेबलटेनिस्-क्रीडाङ्गणस्य तल-रबरं हेबेई यिंग्लिओ-संस्थायाः अस्ति । ज्ञातं यत् तलस्य रबरस्य पुनःप्रयोगयोग्यरबरसामग्रीणां उपयोगः भवति, यस्य लाभाः सन्ति यत् एतत् न्यूनकार्बनयुक्तं, हरितं, पुनःप्रयोगयोग्यं, पर्यावरणसौहृदं च भवति, तथा च "कार्बननिवृत्तेः उच्चमानकानां, पर्यावरणसंरक्षणस्य च" कृते पेरिस-ओलम्पिक-आयोजकसमित्याः आवश्यकताः पूरयति , तथा स्थलनिर्माणे पुनःप्रयोगक्षमता।"

उद्योगस्य मानकानि निर्धारयितुं अनुसंधानविकासे निवेशं कुर्वन्तु

घरेलुप्रमुखक्रीडाकम्पनीभिः प्रकटितवित्तीयप्रतिवेदनदत्तांशस्य अनुसारं अनेकानां कम्पनीनां अनुसंधानविकासनिवेशः वर्षे वर्षे वर्धितः अस्ति, यत्र २०२३ तमे वर्षे औसतवृद्धिः द्विगुणाङ्काधिका, १५% अधिका अभवत् अधुना चीनीयक्रीडाब्राण्ड्-संस्थाः ओलम्पिकक्रीडायां "मुख्यशक्तिः" अभवन्, येन चीनीयक्रीडायाः विकासे साहाय्यं भवति ।


कार्बनफाइबर-साइकिल-चतुष्कोणानां संसाधनं कुर्वन्तः श्रमिकाः।

अस्य ओलम्पिकस्य कृते ताइशान् स्पोर्ट्स् इत्यनेन चीनीयराष्ट्रीयदलस्य कृते रुइबाओ टी२४ ट्रैककारस्य अनुकूलनं कृतम् अस्ति यत् एतत् विमानन-श्रेणीयाः नैनो-कार्बन-फाइबर-सामग्री-चक्रस्य उपयोगं करोति effect पूर्वपीढीयाः उत्पादस्य तुलने ५% वृद्धिः अभवत्, येन चीनीयक्रीडकानां कृते सुवर्णरजतयोः स्पर्धायाः सशक्ततरं गारण्टी प्राप्यते

अवगम्यते यत् रुइबाओ कार्बनफाइबरसाइकिलस्य जन्मनः समये प्रतिस्पर्धात्मकसाइकिलचालकानाम् कृते अनुरूपं निर्मितम् आसीत् अनुसंधानविकासकर्मचारिणः एर्गोनॉमिक्सं वायुगतिकीशास्त्रं च पूर्णतया एकीकृतवन्तः तथा च वायुगतिकीदक्षतायां नवीनाः प्रमुखाः प्रौद्योगिकीगताः सफलताः कृतवन्तः The overall frame The use of high-modulus carbon fiber फ्रेमस्य समग्रबलं महत्त्वपूर्णतया वर्धयति। रुइबाओ इत्यस्य कार्बनफाइबर-साइकिलस्य भारः अत्यन्तं लघुः भवति, एकेन हस्तेन वा द्वयोः अङ्गुलयोः अपि एकं सहजतया उत्थापयितुं शक्यते, येन सवारीं कर्तुं अधिकं लघुः, सुस्पष्टः च भवति ।

अस्मिन् ओलम्पिकक्रीडायां जूडो-मल्लयुद्धयोः क्रीडाचटाकाः अपि ताइशान्-क्रीडासंस्थायाः कृते प्रदत्ताः सन्ति । स्मार्ट चिप् प्रौद्योगिक्याः उपयोगः क्रीडाचटाईयां भवति, यत् उपकरणस्य सम्पूर्णं जीवनचक्रं अनुसन्धानं कर्तुं शक्नोति तथा च एथलीटस्य शक्तिं, गतिं, प्रक्षेपवक्रं च सटीकरूपेण गृहीतुं शक्नोति, प्रशिक्षणस्य प्रतियोगितायाः च अधिकं सटीकं आँकडासमर्थनं प्रदाति क्रीडाचटाईयाः पृष्ठीयस्तरं नैनो-विरोधी-गन्दगी-विरोधी-जीवाणु-लेपन-प्रौद्योगिक्या सह प्रयुक्ता अस्ति, यत् गन्दगी-विरोधी, स्वच्छतायै सुलभं, जीवाणु-विरोधी, पर्यावरण-अनुकूलं च भवति


श्रमिकाः एकस्मिन् उत्पादनकार्यशालायां मल्लयुद्धस्य चटाईः विन्यस्यन्ति ।

समानविदेशीय-उत्पादानाम् भयंकर-प्रतिस्पर्धायाः सामनां कुर्वन्, विभिन्नानां अन्तर्राष्ट्रीयनियमानां अनुपालनार्थं ताइशान-क्रीडा-संस्थायाः पर्यावरणसंरक्षणस्य, स्थायित्वस्य, व्यय-कमीकरणस्य च विषये गहन-शोधं कर्तुं स्वकीया प्रयोगशालायाः स्थापना कृता, उद्योग-मानकानां स्थापना च अभवत् अन्तर्राष्ट्रीयजूडोसङ्घेन ताइशानक्रीडायाः तकनीकीमानकानां आधारेण प्रासंगिकनियमानां दस्तावेजानां च अनुकूलसंशोधनं अपि कृतम् अस्ति । अन्तर्राष्ट्रीयजूडोसङ्घस्य प्रायः २०० सदस्यसङ्घः सन्ति, तेषु प्रायः सर्वेषु ताइशान् स्पोर्ट्स् इत्यस्य जूडो-चटाकानां उपयोगः भवति । वर्षेषु एतत् जूडो-चटाई उद्योगस्य मानकं जातम् । अस्मिन् ओलम्पिकक्रीडायाः कालखण्डे विश्वस्य शीर्षस्थैः क्रीडकैः स्वदेशीयनिर्मितानां द्विसहस्राधिकानां चटकानां उपयोगः भविष्यति ।

पेरिस् ओलम्पिकं न केवलं क्रीडकानां स्थलं, अपितु चीनीयकम्पनीनां मञ्चः अपि अस्ति । "मेड इन चाइना" यत् सफलतया वैश्विकं गच्छति तत् विश्वे उच्चतरं "चीनीमानकं" प्रदर्शयिष्यति तथा च अधिकं "चीनीयोगदानं" करिष्यति।