समाचारं

“Thanos” AI अन्वेषणं दृष्ट्वा अस्ति, OpenAI SearchGPT विमोचयति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादिका|अनीता ताङ

"Thanos" OpenAI, स्वस्य नूतनानां उत्पादानाम्, AI अन्वेषणस्य केकं दृष्टिपातं कुर्वन् अस्ति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के प्रशान्तसमये OpenAI इत्यनेन SearchGPT इति एआइ-सन्धान-उत्पादः प्रकाशितः, लघु-परिमाणस्य परीक्षणस्य प्रतीक्षासूचीं च उद्घाटितम् ।


OpenAIX. चित्रस्य स्रोतः: X@OpenAI

इच्छुकाः मित्राणि प्रत्यक्षतया क्लिक् कुर्वन्तु: https://chatgpt.com/search

OpenAI संस्थापकः मुख्यकार्यकारी च Sam Altman इत्यनेन पूर्वमेव नूतनस्य AI अन्वेषण-उत्पादस्य विषये गर्वः कृतः अस्ति यत् "पारम्परिक-अन्वेषण-उत्पादानाम् तुलने अस्य (SearchGPT) प्रति मम प्रेम, अनुकूलनस्य गतिः च आश्चर्यजनकाः सन्ति


सैम आल्टमैन् चित्र स्रोतः X@sama

The Verge इत्यस्य साक्षात्कारे OpenAI इत्यस्य प्रवक्त्री Kayla Wood इत्यनेन उल्लेखितम् यत् SearchGPT इत्यस्य AI क्षमतायाः स्रोतः GPT-4 अस्ति - ये मित्राणि च एतत् प्रयतितुं इच्छन्ति तेषां द्रुतगतिः आवश्यकी अस्ति, यतः SearchGPT इत्यस्य कृते केवलं १०,००० परीक्षणस्थानानि सन्ति

SearchGPT इत्यस्य मुख्यं अन्तरफलकं विपण्यां विद्यमानानाम् अधिकांशतः AI अन्वेषण-वार्तालाप-उत्पादानाम् यथा Perplexity इत्यादिभ्यः बहु भिन्नं नास्ति । प्रथमं यत् उपयोक्तारः पश्यन्ति तत् स्पष्टं निवेशपेटिका यावत् ते इष्टप्रश्नान् प्राकृतिकभाषायां निवेशयन्ति तावत् ते संरचितरीत्या सारांशितानि प्रस्तुतानि च उत्तराणि प्राप्तुं शक्नुवन्ति।


अन्वेषणGPT.स्रोतः - OpenAI आधिकारिकजालस्थलम्

उल्लेखनीयं यत्, अधिकांशस्य AI अन्वेषणस्य विपरीतम् येषु सटीकशब्दप्रोम्प्ट् आवश्यकं भवति, SearchGPT उपयोक्तृभ्यः कीवर्ड-पुनर्प्राप्तेः आदतं धारयितुं शक्नोति - अस्य अर्थः अस्ति यत् उपयोक्तृभ्यः भाषां व्यवस्थितं कर्तुं आवश्यकता नास्ति, व्याकरणस्य, अक्षर-प्रकरणस्य च चिन्तायाः आवश्यकता नास्ति, and directly input fragments तत्सम्बद्धानि उत्तराणि प्राप्तुं कीवर्डस्य उपयोगः कर्तुं शक्यते।

उदाहरणार्थं, यदि भवान् ज्ञातुम् इच्छति यत् "अगस्तमासे Boone, North Carolina इत्यत्र आयोजिताः संगीतमहोत्सवाः", केवलं SreachGPT इत्यस्य अन्वेषणपेटिकायां "music festival boone North Carolina in August" इति प्रविष्टं कुर्वन्तु, ततः भवन्तः प्रत्यागतां संगीतमहोत्सवसूचीं प्राप्नुयुः, तथा च क्रियाकलापस्य लघुवर्णनम् ।


SearchGPT डेमो।स्रोतः - OpenAI आधिकारिकजालस्थलम्

वामस्तम्भे "Link" इति बटनं नुदन्तु, अथवा अन्वेषणोत्तरे स्रोतलिङ्कं नुदन्तु, ततः सूचनायाः स्रोतः पटले प्रदर्शितः भविष्यति । वामपार्श्वपट्टिकायां "Link" इति बटन् इत्यस्य अधः "visual answers" इति बटनम् अपि अस्ति तथापि OpenAI इत्यनेन अद्यापि अस्य विशेषतायाः विषये सूचनाः बहिः जगति न प्रकटिताः ।


सूचनास्रोतानां प्रदर्शनम्।स्रोतः - OpenAI आधिकारिकजालस्थलम्

सन्दर्भस्मृतेः आधारेण उपयोक्तारः संभाषणवत् बहुविधप्रश्नचक्रं कर्तुं शक्नुवन्ति । यथा, "मिनेसोटानगरे वर्धयितुं सर्वोत्तमाः टमाटराः" इति अन्वेषणविषयस्य अन्तर्गतं SearchGPT इत्यनेन उपयोक्तुः प्रश्नस्य आधारेण उपयुक्ताः प्रजातयः अनुशंसिताः "अधुना अहं कीदृशं टमाटरं वर्धयितुं शक्नोमि?"


पृच्छतु।स्रोतः - OpenAI आधिकारिकजालस्थलम्

कायला वुड् इत्यनेन द वर्ज् इत्यस्मै उक्तं यत् ओपनएआइ तृतीयपक्षीयसाझेदारैः सह कार्यं कुर्वन् अस्ति तथा च तेषां सामग्रीं प्रत्यक्षतया अन्वेषणपरिणामनिर्माणार्थं उपयुज्यते, अन्ततः अन्वेषणक्षमतां ChatGPT मध्ये एकीकृत्य लक्ष्यं कृत्वा।

आधिकारिकतया विमोचितस्य अन्वेषणप्रदर्शनस्य आधारेण, तृतीयपक्षेषु OpenAI सहकार्यं कर्तुं प्रयतते, ते अन्वेषणयन्त्राणि वा ब्राउजर् वा न, अपितु समाचारसङ्गठनानि, प्रकाशकाः, निर्मातारः च सन्ति ये प्रत्यक्षसामग्रीनिर्मातारः सन्ति

अस्य अपि अर्थः अस्ति यत् OpenAI इत्यस्य AI अन्वेषण-उत्पादाः प्रत्यक्षतया Google, Microsoft Bing इत्यादिभिः अन्वेषण-विशालैः सह स्पर्धां करिष्यन्ति, तथैव Perplexity इत्यादिभिः AI अन्वेषण-नवागतैः सह स्पर्धां करिष्यन्ति, यस्य मूल्यं US$3 अरबं भवति

संवादं कर्तुं स्वागतम्!