समाचारं

डोङ्ग युहुई-यू मिन्होङ्गयोः “सिद्धं विच्छेदः” कोऽपि आश्चर्यं नास्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर विशेष भाष्यकार यू हान

२५ जुलै दिनाङ्के यू मिन्होङ्ग् इत्यनेन डोङ्ग युहुई इत्यस्य त्यागपत्रस्य प्रतिक्रियारूपेण स्वस्य व्यक्तिगत-वीचैट्-सार्वजनिक-खाते "प्राच्यचयन-शेयरधारकाणां मित्रेभ्यः उद्घाटितं पत्रं" प्रकाशितम् मुक्तपत्रे ज्ञायते यत् अद्य (जुलाई २५) आरभ्य ओरिएंटल सेलेक्शन् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी हेहुई पीर् आधिकारिकतया ओरिएंटल सेलेक्शन् इत्यस्मात् स्वतन्त्रा भविष्यति, यत्र डोङ्ग युहुइ इत्यस्य व्यक्तिगतरूपेण १००% भागाः सन्ति

पूर्वसूचना → "डोङ्ग युहुई राजीनामा दत्तवान्!" मम स्वकीया प्रतिक्रिया यु मिन्होङ्गस्य च पोस्ट्” इति ।

सः दिवसः आगतः यदा डोङ्ग युहुई आधिकारिकतया डोङ्गफाङ्ग स्क्रीनिंग् त्यक्तवान्। प्राच्यचयनघोषणानुसारं यिक्सिंगपिङ्गस्य 100% इक्विटी 76.5855 मिलियन युआन् इत्यस्य विचारेण विक्रीतवती तदनन्तरं यिंगपिंगः पूर्णतया स्वतन्त्रः भविष्यति तथा च डोंग युहुई इत्यस्य व्यक्तिगतकम्पनी भविष्यति मालम् अस्य स्वतन्त्रस्य प्रतिरूपस्य कृते।


यु मिन्होङ्ग (दक्षिणे) डोङ्ग युहुई (वामभागे) च ।दृश्य चीन मानचित्र

यद्यपि तस्य त्यागपत्रस्य वार्ता जनमतं प्रेरितवती तथापि डोङ्ग युहुई इत्यस्य प्रस्थानं किञ्चित्पर्यन्तं न्यूनविस्मयकारी परिणामः अस्ति । गतवर्षस्य अन्ते लघुनिबन्ध-अशान्तिः डोङ्गफाङ्ग-चयनस्य आन्तरिक-द्वन्द्वान् पूर्णतया उजागरितवान्, "डोङ्ग-युहुई-इत्यस्य निष्कासनम्" इति सामरिकसमायोजनं च असफलम् अभवत् अशान्तिं निवारयितुं डोङ्ग युहुई "स्वयं व्यवसायं स्थापितवान्" "Walking with Hui" इत्यनेन सह नूतनं खातं निर्मितवान् "श्वश्रूप्रशंसकानां" प्रबलसमर्थनेन सः उद्योगस्य नेता अभवत्

परन्तु एषः औपचारिकविच्छेदः प्राच्यचयनस्य आन्तरिकविरोधानाम् पूर्णतया समाधानं कर्तुं असफलः अभवत् । यद्यपि नूतनं खातं स्वतन्त्रतया संचालितं भवति तथापि प्राच्यचयनेन सह निकटसम्बन्धं धारयति, उपब्राण्ड्रूपेण च विद्यते । अस्य अर्थः अस्ति यत् मूलप्रबन्धनसंरचना, संसाधनविनियोगः इत्यादयः विषयाः अद्यापि सम्यक् समाधानं कर्तुं आवश्यकाः सन्ति ।

गहनतया बद्धसम्बन्धस्य अन्तर्गतं यथा यथा विथ हुई पीयर इत्यस्य वृद्धिः निरन्तरं भवति तथा च डोङ्ग युहुई इत्यस्य व्यक्तिगतप्रभावः वर्धमानः भवति तथा तथा मूलविरोधस्य तनावः क्रमेण वर्धयितुं शक्नोति, यत् विथ फै पीयर इत्यस्य निरन्तरविकासाय अनुकूलं न भवेत् अवश्यं प्राच्यचयनम् अपि अधिकं हाशियां करिष्यति।

अपरपक्षे, ओरिएंटल सेलेक्शन् स्वयं सूचीकृतकम्पनी अस्ति, परन्तु यथा यू मिन्होङ्ग् इत्यनेन उक्तं, विगतषड्मासेषु वा तस्य जनमतेन बहुवारं आलोचना कृता, तथा च कम्पनीयाः व्यवसायः, स्टॉकमूल्यं च प्रभावितं जातम् कम्पनीयाः दीर्घकालीनविकासस्य छाया अनिश्चिततायाः एकः स्तरः।

अतः सावधानीपूर्वकं तौलनानन्तरं पक्षद्वयेन "विच्छेदः" इति निर्णयः कृतः, यत् वस्तुतः यथार्थविचारानाम् आधारेण असहायः कदमः आसीत् । हुई इत्यनेन सह पूर्णतया स्वतन्त्रः भूत्वा, डोङ्ग युहुई इत्यस्य नेतृत्वे वयं तस्य व्यक्तिगतविचाराः दृष्टिः च अधिकविशुद्धरूपेण कार्यान्वितुं शक्नुमः, अधिकस्वतन्त्रविकासं च प्राप्तुं शक्नुमः।

हेहुई पीयरस्य वर्तमानं मालवाहनक्षमतायाः अनुसारं डोङ्ग युहुई इत्यस्य "मोचन" मूल्यं ७६.५८५५ मिलियन युआन् वास्तवमेव उचितपरिधिमध्ये अस्ति तदतिरिक्तं घोषणायाः अनुसारं गोइंग् विद हुई इत्यस्य सर्वाणि शुद्धलाभानि डोङ्ग युहुई इत्यस्मै प्रदत्तानि भविष्यन्ति। एतेन ज्ञायते यत् यद्यपि आन्तरिकविग्रहाः असङ्गताः अभवन् तथापि यु मिन्होङ्गः अद्यापि उद्यमिनः व्यवहारं दर्शयति सः सिंहवत् विशालः नास्ति, अपितु प्रौढस्य सौन्दर्यं धारयति, तस्य शैल्याः कृते बहुभिः नेटिजनैः प्रशंसितः अस्ति

वस्तुतः, एषः "सिद्धः विच्छेदः" अद्यापि अन्तर्जाल-एमसीएन-सङ्गठनानां "अन्तर्जाल-प्रसिद्धानां" च मध्ये सामान्य-क्रीडा-प्रतिरूपात् पलायितुं न शक्नोति: संस्थाः "बीजानि प्रसारयन्ति, अल्पं च फलानि लभन्ते", तथा च "सहस्र-हेक्टेर्-भूमिषु एकः अंकुरः" अन्ततः For a super internet celebrity, the honeymoon period for both parties may have come to an end, संस्था अन्तर्जाल-सेलिब्रिटीतः पुरस्कारं प्राप्तुम् इच्छति, यदा तु अन्तर्जाल-सेलिब्रिटी मन्यते यत् प्रभावः तेषां क्षमतायाः कारणेन अस्ति, अधिकं लाभं प्राप्तुं च आशास्ति पक्षद्वयस्य मध्ये विग्रहः अवश्यमेव वर्धते। एतादृशाः बहवः कथाः पूर्वं घटिताः सन्ति ।

एतत् विशेषस्य अन्तर्जाल-सेलिब्रिटी-व्यापार-प्रतिरूपस्य निहितं जोखिमम् अस्ति : प्रशंसकाः अन्तर्जाल-प्रसिद्धानां प्रति अत्यन्तं बद्धाः सन्ति तथा च संस्थाभिः अपेक्षया व्यक्तिगत-IP-परिचयान् कुर्वन्ति संस्थाभिः उत्पन्नानां अन्तर्जाल-प्रसिद्धानां कृते यथार्थतया कम्पनी-"सम्पत्त्याः" भवितुं कठिनम् अस्ति लाइव प्रसारणं प्रशंसकानां भूमिकां प्रकाशयति प्रशंसकाः मीडियासूचनायाः निष्क्रियग्राहकात् सक्रियपरीक्षकाणां "एजेण्डा"निर्मातृणां च कृते परिवर्तन्ते, ते अनुसरणं कुर्वन्ति, सन्देशं त्यजन्ति, उपभोगं कुर्वन्ति, विपर्ययपदवीं कुर्वन्ति, तथा च "मित्राणां व्यापारिणां च समीपं गच्छन्ति" इत्यादीनि पद्धतयः मूर्तिनां पृष्ठतः संस्थानां च विपरीतरूपेण मार्गदर्शनं कर्तुं।

"परफेक्ट् ब्रेकअप" इत्यस्य अनन्तरं ओरिएंटल सेलेक्शन् इत्यनेन स्वस्य बृहत्तमः उत्पादस्य IP हारितः, तथा च पूंजीबाजारे तस्य "पुनर्मूल्यांकनम्" अनिवार्यतया भविष्यति विशेषतः शिक्षा-प्रशिक्षण-उद्योगस्य समग्रसमायोजनस्य अनन्तरं भविष्ये न्यू ओरिएंटलः पुनः कुत्र परिवर्तनं करिष्यति? अनिश्चितता, परिचालनजोखिमाः च तीव्राः अभवन् ।

अपरपक्षे, डोङ्ग युहुई इत्यस्य "एकलवृत्तेः" अनन्तरं सः स्वस्य व्यक्तिगत-IP-निर्वाहस्य, प्रशंसकैः सह सम्बन्धं निर्वाहयितुम्, विशेषतः मालस्य गुणवत्तानियन्त्रणस्य, मालस्य रसद-प्रबन्धनस्य च दृष्ट्या अपि अधिकानि आव्हानानि सम्मुखीकुर्वति अस्माभिः इदमपि विचारणीयं यत् डोङ्ग युहुई स्वयं अपि एकः प्रबलः पुस्तकव्यापारः अस्ति, तथा च सः प्रायः स्वस्य वास्तविकरूपेण "इण्टरनेट-सेलिब्रिटी"-स्थित्या सह असङ्गतरूपेण व्यवहारं करोति यथा, यदि सः स्वस्य वेइबो-इत्येतत् स्वच्छं करोति तर्हि सः क दीर्घकालं? डोङ्ग युहुई इत्यस्य “श्वश्रूप्रशंसकाः” कियत्कालं यावत् प्रशंसकाः एव तिष्ठितुं शक्नुवन्ति? एतेषां अद्यापि कालपरीक्षायां उत्तीर्णता आवश्यकी अस्ति।

"विश्वस्य सामान्यप्रवृत्तिः अस्ति यत् यदि वयं दीर्घकालं यावत् एकीभवेम तर्हि वयं विच्छिन्नाः भविष्यामः, यदि च दीर्घकालं यावत् विभक्ताः भविष्यामः तर्हि मालविक्रयणं कुर्वन् आङ्ग्लभाषाशिक्षणस्य वैकल्पिकविक्रयप्रतिरूपात् लोकप्रियः अभवत् , to Sun Dongxu being removed from the CEO position of Oriental Selection at the end of last year, and now and now dong Yuhui and Oriental Selection have completely separated इति शॉपिङ्ग् मॉलस्य परिवर्तनस्य विषये जनान् शोकं करोति, अहं च आशासे यत् नायकाः निरन्तरं कर्तुं शक्नुवन्ति सर्वेषां कृते अद्भुतं "चीनी-अन्तर्जाल-नायकाः" कर्तुं।

"आकाशं दृष्ट्वा उच्चैः हसन्तु बहिः गच्छन्तु, कथं वयं पेन्घाओ-नगरस्य जनाः भवितुम् अर्हति", सम्भवतः एतत् एव काव्यं यत् डोङ्ग युहुई सर्वाधिकं पाठयितुम् इच्छति। अहं शिक्षकस्य डोङ्गस्य शुभकामनाम् करोमि, अपि च आचार्यस्य यु इत्यस्य शुभकामनाम् अनुभवामि।

अस्य अंकस्य वरिष्ठः सम्पादकः झोउ युहुआ